Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

Chapter 1

|| śrīpraśnasaṃhitā ||
|| prathamo'dhyāyaḥ ||
(1)namo jagannivāsāya vāsudevāya sākṣiṇe|
nirguṇāya paravyomne (2)śaṃkhacakragadādhṛte|| 1.1 ||
(1.mudrita-gra. pustake itaḥ pūrvaṃ pañca slokāḥ dṛśyante-
1.namaśśrīvāsudevāya saccidānandamūrtaye|
 ekāyanatrayīṃ yastāmupādikṣacchriyai prabhuḥ||
2.namaḥ śrīvatsavāsinyai jagatkṣemahetave|
 ekāyanamupādikṣadekatāya mahātmane||
3.vāsudevapadāmbhojaparamāmṛtapāyine|
 ekatāya munindraughavanditāya namo namaḥ||
4.vande labhmīpatiṃ devaṃ śaṅkhacakragadādharam|
 vidyāmūrtiṃ hayagrīvaṃ śabdārthajñānalabdhaye|
5.amṛtādhmātameghābhamamṛtāharaṇaṃ vibhum|
 pāñcarātrāgamācāryaṃ vande vaikuṇṭhabhūpatim||)
(2.gra. kamalāṅkitavakṣase)
maharṣayaḥ purā kecid brahma (3)jijñāsavo mahīm|
paryaṭanto maharṣīṇāmagnihotrāṇi juhvatām|| 1.2 ||
(3.gra. jijñāsituṃ)
putradāraiḥ sametānāmāśramā (māṃ)ścaiva(4) sarvaśaḥ|
gatvā tatra sthitān pūrvaṃ namaskṛtya yathākramam|| 1.3 ||
(4.gra. māṇi ca)
papracchuḥ kena śāstreṇa brahmajñānaṃ bhaviṣyati|
ārādhanaṃ bhagavataḥ (5)kartuṃ śāstreṇa kena || 1.4 ||
(5.gra. kartumicchāmahe)
tatkarma kena śāstreṇa kartavyaṃ bhagavatpriyam|
tatsarvaṃ brūta munayaḥ saṃsārārṇavamajjatām|| 1.5 ||
(6)iti pṛṣṭeṣu teṣvekaḥ kaholo nāma vai muniḥ|
vayaṃ tu karmakāṇḍoktakarma brahmaiva vedinaḥ|| 1.6 ||
(6.gra. pustake adhonirdiṣṭarītyā ślokakramaḥ dṛśyateḥ-
 iti pṛṣṭetu teṣvekaḥ kaholo nāma vai muniḥ|
 tānuvāca mahābhāgān prasannenāntarātmanā||
 kaholaḥ-
 vayaṃ tu karmakāṇḍoktakarma brahmaiva vedinaḥ|
 upāsmahe viṣṇumeva hyagnihotrādirūpiṇam||
 munayāḥ-
 ko jānāti tadvidyāṃ kvāste sa ca mahāmuniḥ|)
munayaḥ-
upāsmahe viṣṇumeva hyagnihotrādirūpiṇam|
ko jānāti tadvidyāṃ kvāste sa ca mahāmuniḥ|| 1.7 ||
kaholaḥ-
tānuvāca mahābhāgān prasannenāntarātmanā|
[kaholo vacanaṃ śrutvā munīṃstānidamabravīt|| 1.8 ||]
brahmavidyāprāptyupāyaṃ śṛṇudhvaṃ munipuṃgavāḥ|
meroruttarataḥ pārśve siddhagandharvasevite|| 1.9 ||
siddhāśrame brahmasutaḥ ekato nāma vai muniḥ|
sa tu śrīśādavāptaṃ tacchāstramityanuśuśrumaḥ(7)|| 1.10 ||
(7.gra. śuśruma)
iti tasya vacaḥ śrutvā namaskṛtya pratasthire|
(8)merottaramāsādya praṇemustaṃ mahāmunim|| 1.11 ||
(8.gra. gatvā meruṃ samāsādya)
āgatānekato dṛṣṭvā saṃpūjya tadanantaram|
[svāgatādiparipraśnaiḥ kandamūlaphalādibhiḥ|| 1.12 ||
tṛptāṃstānekato vākyamidamāha tapasvinaḥ|]
madanugrahāya munaya āgatā nātra saṃśayaḥ|| 1.13 ||
athāpi brūta vaḥ (9)kāryaṃ kimastyatra maharṣayaḥ|
iti tasya vacaḥ śrutvā manuyo hṛṣṭamānasāḥ|| 1.14 ||
(9.kiṃmattaḥ prāptumicchatha)
sarve prāñjalayaḥ sthitvā manaskṛtya yathāvidhi|
bhagavan pṛthivīṃ sarvāmaṭāmo brahmaṇaḥ suta|| 1.15 ||
(10)vedituṃ brahmavidyāṃ vai jñātā tasya na vidyate|
kaholavacanāt (11)merumāgatā munipuṃgava|| 1.16 ||
(10.graṃ. adhītuṃ)
(11.gra. tvāṃ vai jñātvā vayamihāgatāḥ)
tvaṃ brahmavit brahmasutaḥ sarvaśāstrārthasāravit|
tapasā ca (12)paraṃ brahma dṛṣṭavāṃśca śriyaḥ patim|| 1.17 ||
(12.gra. sutaptena)
tasmācchāstramadhītaṃ (13)yanmaharṣe tadupādiśa|
ārtānāṃ saṃsṛterbhītiṃ prāptānāṃ no bhavān gatiḥ|| 1.18 ||
(13.gra. yattadādiśa mahāmune|)
iti teṣāṃ vacaḥ śrutvā (14)prasannenāntarātmanā|
(15)ekataḥ prīṇayan sarvān idaṃ madhuramabravīt|| 1.19 ||
(14.gra. harervākyamanusmaran|)
(15.gra. tānāha bhagavadbhaktānekato bhagavatpriyaḥ|)
svāgataṃ vo maharṣayo vindhyaśailanivāsinaḥ|
(16)tattvaṃ vadāmi śṛṇuta purāvṛttaṃ munīśvarāḥ|| 1.20 ||
(16.gra. bahoḥ kālādbhagavataścādeśaṃ manasā smaran|)
[yuṣamākaṃ darśanākāṅkṣī merau vāsamakalpayam|
madbhāgyādbhagavānadya vāsudevaḥ sanātanaḥ|| 1.21 ||
yuṣmākaṃ mānasamanupraviśya preṣayatsvayam|
tadadya saphalaṃ janma bhavatāṃ jñānadānataḥ|| 1.22 ||
śrīniketapadaṃ lapsye bhaktasūniniṣevitam|
ādau yuge yathā śrīśād brahmajñānamavāptavān|| 1.23 ||
tatkrameṇaiva vakṣyāmi śṛṇudhvaṃ munipuṃgavāḥ|]
vayaṃ tu (17)brahmaṇā sṛṣṭā ekataśca dvitastritaḥ|| 1.24 ||
(17.gra. brahmaṇaḥ putrā)
teṣvahaṃ prathamo nāmnā ekato munipuṃgavāḥ|
saṃsārāsāratāṃ jñātvā meroruttara (18)māgamam|| 1.25 ||
(18.gra. māśritaḥ|)
śrīpatiṃ harimuddiśya (19)tapāmyahamaharniśam|
tato varṣasahasrānte bhagavān bhaktavatsalaḥ|| 1.26 ||
(19.tapāmi sma sudāruṇam|)
darśayāmāsa cātmānaṃ (20)apaśyaṃ śrīniketanam|
dṛṣṭvotphullamanā devaṃ devīṃ ca tadanu śriyam|| 1.27 ||
(20.gra. śriyā saha jagatpatiḥ|)
ānandasāgare magnastato'stauṣaṃ hariṃ śriyam|
namaḥ (21)paṅkajanetrāya namaste pītavāsase|| 1.28 ||
(21.gra| padmapalāśākṣa|)
(22)namaḥ paṅkajanābhāya namaste paṅkajāṃghraye|
[arūpāya surūpāya saccidānandamūrtaye|| 1.29 ||]
(22.gra. namo viśvātmane tubhyaṃ sṛṣṭisthityantakāriṇe|)
namo hiraṇyagarbhādisraṣṭra brahmasvarūpiṇe|
(23)namaḥ padmāsametāya bhaktarakṣaṇamūrtaye|| 1.30 ||
(23.gra. kāruṇyanidhaye tubhyaṃ bhaktarakṣaṇakāmyayā|)
(24)avatāraviśeṣāṇāṃ dhāriṇe vanamāline|
kṣīrodamathanodbhūte jagadrakṣaṇadīkṣite|| 1.31 ||
(24.gra. matsyādyanekarūpāṇāṃ)
namaḥ paṅkajamālinyai namaste'mṛtayonaye|
trailokyamātre śaraṇaṃ prapanno'smi ca vāmaham|| 1.32 ||
iti natvotthitaṃ māṃ tu śaraṇyo bhaktavatsalaḥ|
nārāyaṇastatastuṣṭaḥ śriyā saha jagatpatiḥ|| 1.33 ||
(25)prasanno'smi vidheḥ putra mattaḥ kiṃ varamicchasi|
{matto vṛṇīṣva varadādvaramityabravīttadā|| 1.34 ||]
(25.gra. mune tuṣṭo'smi bhadraṃ te tapasā duścareṇa te|)
hareritthaṃ vacaḥ śrutvā kṛtāñjalipuṭo'bruvam|
janmakoṭisahasrāṇi mayāvāptāni vai hare|| 1.35 ||
ataḥ saṃsārajaladheruttīrya bhagavannaham|
śrutismṛtītihāsādyaiḥ proktaṃ viṣṇoḥ paraṃ padam|| 1.36 ||
yatra sthitānāṃ bhaktānāmāvṛttirna bhavet kila|
naya māṃ tatpadaṃ deva bhītaṃ saṃsārasāgarāt|| 1.37 ||
[eṣa me'stu varaḥ kāmaḥ nānyaṃ kiṃcid vṛṇe hare|]
iti saṃprārthyamānaṃ māṃ bhagavān pratyabhāṣata|| 1.38 ||
mune dadāmi (26)te lokamapunarbhavalakṣaṇam|
athāpi kiṃcidvakṣyāmi tatkuruṣva (27)mahāmate|| 1.39 ||
(26.gra. matsthānaṃ)
(27.gra. mahāmune)
iyaṃ śrīrmanmukhā(28)dekaṃ lokasya hitakāmyayā|
(29)adhītinī śāstramekamupadeṣṭuṃ tavecchati|| 1.40 ||
(29.gra. adhyaiṣṭa tadupadeśāya kañcidanveṣate munim|)
tasya pātraṃ (30)tvamevaikastadadhīhi śriyo mukhāt|
kiṃ ca tvaṃ katicitkālādāgacchanti maharṣayaḥ|| 1.41 ||
(30.gra. bhavāneva tadadhītāṃ)
vāsiṣṭhādiṣu gotreṣu hyutpannā dīkṣitā mayā|
garbha eva ca teṣāṃ tvamidaṃ śāstramupādiśa|| 1.42 ||
tato malloka(31) māgatya modantāṃ nityasūrivat|
ityuktvā śriyamālokya munaye tvamupādiśa|| 1.43 ||
(31.gra. māsādya)
nārāyaṇamukhodgītaṃ śrutvā śrīrmunipuṃgavāḥ|
upādiśat pāñcarātraṃ śrīpraśnamitisaṃjñitam|| 1.44 ||
(32)tayoḥ pūjāmakaravaṃ yathāvanmunipuṃgavāḥ|
tatastu bhagavānāha baddhāñjalipuṭasthitam|| 1.45 ||
(32.gra. adhītya ca śriyo vaktrāt tacchāstramakhilaṃ śubham|
    pradakṣiṇanamaskārān kṛtvā tacchāstravartmanā|)
[pūjāmapi ca kṛtvā māṃ puraḥsthitamatho hariḥ|]
upadiṣṭamidaṃ śāstraṃ pāvanaṃ (33)mokṣasādhakam|| 1.46 ||
(33.gra. mokṣadaṃ param|)
nābhaktāya sākāmāya na ca maddveṣiṇe striyai|
na taskarāyānṛjave nopadeṣṭuṃ tvamarhasi|| 1.47 ||
ityuktvāntarhito devaḥ śriyā sārdhaṃ jagatpatiḥ|
keṣu gotreṣu cotpannā brūta yūyaṃ maharṣayaḥ|| 1.48 ||
vedaśirāḥ-
bharadvājo vasiṣṭhaśca viśvāmitrastathā paraḥ|
koṇḍinyaścāpi munayo hyasmadgotrapravartakāḥ|| 1.49 ||
ahaṃ (34)vedaśirā nāma (35)kavaṣaścaja tathāruṇiḥ|
(36)bharadvājaśca catvāro bhagavatprītibhājanāḥ|| 1.50 ||
(34.gra. vedaśiro)
(35.gra. bhārgavo'yaṃ maricipaḥ|)
(36.gra. asya nāmā tu kavaṣaścatvāro bhagavatpriyāḥ|)
(37)garbhe dīkṣāmanuprāptāstasmānmokṣārthasādhakam|
[śiṣyatāṃ samanuprāptānanugṛhṇātu no bhavān|| 1.51 ||
(37.garbhe dīkṣāṃ hareḥ prāptāstasmānmokṣaikacintakāḥ|)
śrīpraśnamiti yacchāstraṃ śriyo vaktrāt tvayā śrutam|
mokṣadaṃ sarvaśāstrārthasāramārādhanādikam|| 1.52 ||]
(38)śriyo mukhāt tvayā prāptaṃ brūhi brahman hitāya naḥ|
ārādhanaṃ bhagavataḥ kṛtvā mokṣamavāpnumaḥ|| 1.53 ||
(38.gra. tacchāstravidhināśrīśamārādhya śrīpateḥ padam|
   prāpya modāmahe sarve vayaṃ sūribhirañjasā|)
iti saṃprārthito vidvānekataḥ śrīpatiṃ naman|
(39)manasā samanudhyātvā vaktumevopacakrame|| 1.54 ||
(39.gra śriyaṃ ca bhanasā dhyātvā tebhyo vaktuṃ pracakrame|)

|| iti śrīśrīpraśnasaṃhitāyāṃ śāstrāvataraṇaṃ nāma prathamo'dhyāyaḥ ||

Like what you read? Consider supporting this website: