Panchatantra [sanskrit]

by Dr. Naveen Kumar Jha | 2016 | 13,828 words | ISBN-13: 9788193077962

The Sanskrit edition of the Panchatantra referencing the English translation and grammatical analysis. Written by Vishnu Sharma and possibly dating as early as 1200 BCE, the Panchatantra (or Pancatantra) represents a collection of short stories teaching basic ethical values and moral conduct that was commonly practiced in ancient Indian. Alternative titles: Śrīviṣṇuśarman Pañcatantra (श्रीविष्णुशर्मन् पञ्चतन्त्र, Śrī-viṣṇuśarman pancatantra, श्री-विष्णुशर्मन्, Sri-visnusarman)

Book 1 - Mitra-bheda

(the loss of friends)

vardhamāno mahān snehaḥ siṃha-go-vṛṣayor vane |
piśunenātilubdhena jambukena vināśitaḥ || 1 ||
[Analyze grammar]

nahi tad vidyate kiṃcid yad arthena na siddhyati |
yatnena matimāṃs tasmād artham ekaṃ prasādhayet || 2 ||
[Analyze grammar]

yasyāryas tasya mitrāṇi yasyārthās tasya bāndhavāḥ |
yasyārthāḥ sa pumāṃ loke yasyārthāḥ sa ca paṇḍitaḥ || 3 ||
[Analyze grammar]

na sā vidyā na tad dānaṃ na tac chilpaṃ na sā kalā |
na tat sthairyaṃ hi dhanināṃ yācakair yan na gīyate || 4 ||
[Analyze grammar]

iha loke hi dhanināṃ paro 'pi svajanāyate |
svajano 'pi daridrāṇāṃ sarvadā durjanāyate || 5 ||
[Analyze grammar]

arthebhyo 'pi hi vṛddhebhyaḥ saṃvṛttebhya itas tataḥ |
pravartante kriyāḥ sarvāḥ parvatebhya ivāpagāḥ || 6 ||
[Analyze grammar]

pūjyate yad apūjyo 'pi yad agamyo 'pi gamyate |
vandyate yad avandyo 'pi sa prabhāvo dhanasya ca || 7 ||
[Analyze grammar]

aśanād indriyāṇīva syuḥ kāryāṇy akhilāny api |
etasmāt kāraṇād vittaṃ sarva-sādhanam ucyate || 8 ||
[Analyze grammar]

arthārthī jīva-loko 'yaṃ śmaśānam api sevate |
tyaktvā janayitāraṃ svaṃ niḥsvaṃ yacchati dūrataḥ || 9 ||
[Analyze grammar]

gata-vayasām api puṃsāṃ yeṣām arthā bhavanti te taruṇāḥ |
arthe tu ye hīnā vṛddhās te yauvane'pi syuḥ || 10 ||
[Analyze grammar]

kṛtā bhikṣānekair vitarati nṛpo nocitam aho kṛṣiḥ kliṣṭā vidyā guru-vinaya-vṛttyātiviṣamā |
kusīdād dāridryaṃ parakaragata-granthi-śamanān na manye vāṇijyāt kim api paramaṃ vartanam iha || 11 ||
[Analyze grammar]

upāyānāṃ ca sarveṣām upāyaḥ paṇya-saṃgrahaḥ |
dhanārthaṃ śasyate he ekas tad-anyaḥ saṃśayātmakaḥ || 12 ||
[Analyze grammar]

paṇyānāṃ gāndhikaṃ paṇyaṃ kim anyaiḥ kāñcanādibhiḥ |
yatraikena ca yat krītaṃ tac chatena pradīyate || 13 ||
[Analyze grammar]

nikṣepe patite harmye śreṣṭhī stauti sva-devatām |
nikṣepī mriyate tubhyaṃ pradāsyāmy upayācitam || 14 ||
[Analyze grammar]

goṣṭhika-karma-niyuktaḥ śreṣṭhī cintayati cetasā hṛṣṭaḥ |
vasudhā vasu-sampūrṇā mayādya labdhā kim anyena || 15 ||
[Analyze grammar]

paricitam āgacchantaṃ grāhakam utkaṇṭhyā vilokayāsau |
hṛṣyati tad-dhana-labdho yadvat putreṇa jātena || 16 ||
[Analyze grammar]

pūrṇāpūrṇe māne paricita-jana-vañcanaṃ tathā nityam |
mithyā-krayasya kathanaṃ prakṛtir iyaṃ syāt kirātānām || 17 ||
[Analyze grammar]

dviguṇaṃ triguṇaṃ vittaṃ bhāṇḍa-kraya-vicakṣaṇāḥ |
prāpnuvanty udyamāl lokā dūra-deśāntaraṃ gatāḥ || 18 ||
[Analyze grammar]

na svalpasya kṛte bhūri nāśayen matimān naraḥ |
etad evātra pāṇḍityaṃ yat svalpād bhūri-rakṣaṇam || 19 ||
[Analyze grammar]

arakṣitaṃ tiṣṭhati deva-rakṣitaṃ surakṣitaṃ deva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe vinaśyati || 20 ||
[Analyze grammar]

avyāpareṣu vyāpāraṃ yo naraḥ kartum icchati |
sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ || 21 ||
[Analyze grammar]

suhṛdām upakāraṇād dviṣatām apy apakāraṇāt |
nṛpa-saṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam || 22 ||
[Analyze grammar]

yasmiñ jīvanti jīvanti bahavaḥ so 'tra jīvatu |
vayāṃsi kiṃ na kurvanti cañcvā svodara-pūraṇam || 23 ||
[Analyze grammar]

yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñāna-śaurya-vibhavārya-guṇaiḥ sametam |
tan nāma jīvitam iha pravadanti taj-jñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte || 24 ||
[Analyze grammar]

yo nātmanā na ca pareṇa ca bandhu-varge dīne dayāṃ na kurute na ca martya-varge |
kiṃ tasya jīvita-phalaṃ hi manuṣya-loke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte || 25 ||
[Analyze grammar]

supūrā syāt kunadikā supūro mūṣikāñjaliḥ |
susaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati || 26 ||
[Analyze grammar]

kiṃ tena jātu jātena māṭur yauvana-hāriṇā |
ārohati na yaḥ svasya vaṃśasyāgre dhvajo yathā || 27 ||
[Analyze grammar]

parivartini saṃsāre mṛtaḥ ko vā na jāyate |
jātas tu gaṇyate so 'tra yaḥ sphurec ca śriyādhikaḥ || 28 ||
[Analyze grammar]

jātasya nadī-tīre tasyāpi tṛṇasya janma-sāphalyam |
yat salila-majjanākula-jana-hastālambanaṃ bhavati || 29 ||
[Analyze grammar]

stimitonnata-sañcārā jana-santāpa-hāriṇaḥ |
jāyante viralā loke jaladā iva sajjanāḥ || 30 ||
[Analyze grammar]

niratiśayaṃ garimāṇaṃ tena jananyāḥ smaranti vidvāṃsaḥ |
yat kam api vahati garbhaṃ mahatām api yo gurur bhavati || 31 ||
[Analyze grammar]

aprakaṭīkṛta-śaktiḥ śakto 'pi janas tiraskriyāṃ labhate |
nivasann antar-dāruṇi laṅghyo vahnir na tu jvalitaḥ || 32 ||
[Analyze grammar]

apṛṣṭo 'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ |
na kevalam asaṃmānaṃ labhate ca viḍambanam || 33 ||
[Analyze grammar]

vacas tatra prayoktavyaṃ yatroktaṃ labhate phalam |
sthāyī bhavati cātyantaṃ rāgaḥ śukla-paṭe yathā || 34 ||
[Analyze grammar]

damaka āha- mā maivaṃ vada |
apradhānaḥ pradhānaḥ syāt sevate yadi pārthivam |
pradhāno 'py apradhānaḥ syād yadi sevā-vivarjitaḥ || 35 ||
[Analyze grammar]

āsannam eva nṛpatir bhajate manuṣyaṃ vidyā-vihīnam akulīnam asaṃskṛtaṃ vā |
prāyeṇa bhūmi-patayaḥ pramadā latāś ca yat pārśvato bhavati tat pariveṣṭayanti || 36 ||
[Analyze grammar]

kopa-prasāda-vastūni ye vicinvanti sevakāḥ |
ārohanti śanaiḥ paścād dhunvantam api pārthivam || 37 ||
[Analyze grammar]

vidyāvatāṃ mahecchānāṃ śilpa-vikrama-śālinām |
sevā-vṛtti-vidāṃ caiva nāśrayaḥ pārthivaṃ vinā || 38 ||
[Analyze grammar]

ye jāty-ādi-mahotsāhān narendrān nopayānti ca |
teṣām āmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam || 39 ||
[Analyze grammar]

ye ca prāhur durātmāno durārādhyā mahībhujaḥ |
pramādālasya-jāḍyāni khyāpitāni nijāni taiḥ || 40 ||
[Analyze grammar]

sarpān vyāghrān gajān siṃhān dṛṣṭvopāyair vaśīkṛtān |
rājeti kiyatī mātrā dhīmatām apramādinām || 41 ||
[Analyze grammar]

rājānam eva saṃśritya vidvān yāti parāṃ gatim |
vinā malayam anyatra candanaṃ na prarohati || 42 ||
[Analyze grammar]

dhavalāny ātapatrāṇi vājinaś ca manoramāḥ |
sadā mattāś ca mātaṅgāḥ prasanne sati bhūpatau || 43 ||
[Analyze grammar]

udīrito 'rthaḥ paśunāpi gṛhate hayāś ca nāgāś ca vahanti coditāḥ |
anuktam apy ūhati paṇḍito janaḥ pareṅgita-jñāna-phjalā hi buddhayaḥ || 44 ||
[Analyze grammar]

ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca |
netra-vaktra-vikāraiś ca lakṣyate'ntargataṃ manaḥ || 45 ||
[Analyze grammar]

suvarṇa-puṣpitāṃ pṛthvīṃ vicinvanti narās trayaḥ |
śūraś ca kṛta-vidyaś ca yaś ca jānāti sevitum || 46 ||
[Analyze grammar]

sā sevā yā prabhu-hitā grāhyā vākya-viśeṣataḥ |
āśrayet pārthivaṃ vidvāṃs tad-dvāreṇaiva nānyathā || 47 ||
[Analyze grammar]

yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ |
na hi tasmāt phalaṃ kiñcit sukṛṣṭād ūṣarād iva || 48 ||
[Analyze grammar]

dravya-kṛti-hīno 'pi sevyaḥ sevya-guṇānvitaḥ |
bhavaty ājīvanaṃ tasmāt phalaṃ kālāntarād api || 49 ||
[Analyze grammar]

api sthāṇuvad āsīnaḥ śuṣyan parigataḥ kṣudhā |
na tv ajñānātma-sampannād vṛttim īhate paṇḍitaḥ || 50 ||
[Analyze grammar]

sevakaḥ svāminaṃ dveṣṭi kṛpaṇaṃ paruṣākṣaram |
ātmānaṃ kiṃ sa na dveṣṭi sevyāsevyaṃ na vetti yaḥ || 51 ||
[Analyze grammar]

yasyāśritya viśrāmaṃ kṣudhārtā yānti sevakāḥ |
so 'rkavan nṛpatis tyājyaḥ sadā puṣpa-phalo 'pi san || 52 ||
[Analyze grammar]

rāja-mātari devyāṃ ca kumāre mukhya-mantriṇi |
purohite pratīhāre sadā varteta rājavat || 53 ||
[Analyze grammar]

jīveti prabruvan proktaḥ kṛtyākṛtya-vicakṣaṇaḥ |
karoti nirvikalpaṃ yaḥ sa bhaved rāja-vallabhaḥ || 54 ||
[Analyze grammar]

prabhu-prasādajaṃ vittaṃ suprāptaṃ yo nivedayet |
vastrādyaṃ ca dadhāty aṅge sa bhaved rāja-vallabhaḥ || 55 ||
[Analyze grammar]

antaḥ-pura-caraiḥ sārdhaṃ yo na mantraṃ samācaret |
na kalatrair narendrasya sa bhaved rāja-vallabhaḥ || 56 ||
[Analyze grammar]

dyūtaṃ yo yama-dūtābhaṃ hālāṃ hālāhalopamam |
paśyed dārān vṛthākārān sa bhaved rāja-vallabhaḥ || 57 ||
[Analyze grammar]

yuddha-kāle'graṇīr yaḥ syāt sadā pṛṣṭhānugaḥ pure |
prabhor dvārāśrito harmye sa bhaved rāja-vallabhaḥ || 58 ||
[Analyze grammar]

sammato 'haṃ vibhor nityam iti matvā vyatikramet |
kṛcchreṣv api na maryādāṃ sa bhaved rāja-vallabhaḥ || 59 ||
[Analyze grammar]

dveṣi-dveṣa-paro nityam iṣṭānām iṣṭa-karma-kṛt |
yo naro nara-nāthasya sa bhaved rāja-vallabhaḥ || 60 ||
[Analyze grammar]

proktaḥ pratyuttaraṃ nāha viruddhaṃ prabhunā na yaḥ |
na samīpe hasaty uccaiḥ sa bhaved rāja-vallabhaḥ || 61 ||
[Analyze grammar]

up raṇaṃ śaraṇaṃ tadvan manyate bhaya-varjitaḥ |
pravāsaṃ sva-purāvāsaṃ sa bhaved rāja-vallabhaḥ || 62 ||
[Analyze grammar]

na kuryān naranāthasya yoṣidbhiḥ saha saṃgatim |
na nindāṃ na vivādaṃ ca sa bhaved rāja-vallabhaḥ || 63 ||
[Analyze grammar]

uttarād uttaraṃ vākyaṃ vadatāṃ samprajāyate |
suvṛṣṭi-guṇa-sampannād bījād bījam ivāparam || 64 ||
[Analyze grammar]

apāya-sandarśanajāṃ vipattim upāya-sandarśanajāṃ ca siddhim |
medhāvino nīti-guṇa-prayuktāṃ puraḥ sphurantīm iva varṇayanti || 65 ||
[Analyze grammar]

ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat |
hṛdi vāci tathānyeṣāṃ valgu valgantiu sūktayaḥ || 66 ||
[Analyze grammar]

aprāpta-kālaṃ vacanaṃ bṛhaspatir api bruvan |
labhate bahv-avajñānam apamānaṃ ca puṣkalam || 67 ||
[Analyze grammar]

durārādhyā hi rājānaḥ parvatā iva sarvadā |
vyālākīrṇāḥ suviṣamāḥ kaṭhinā duṣṭa-sevitāḥ || 68 ||
[Analyze grammar]

bhoginaḥ kañcukāviṣṭāḥ kuṭilāḥ krūra-ceṣṭitāḥ |
suduṣṭā mantra-sādhyāś ca rājānaḥ pannagā iva || 69 ||
[Analyze grammar]

dvi-jihvāḥ krūra-karmāṇo 'niṣṭhāś chidrānusāriṇaḥ |
dūrato 'pi hi paśyanti rājāno bhujagā iva || 70 ||
[Analyze grammar]

svalpam apy apakurvanti ye'bhīṣṭā hi mahīpateḥ |
te vahnāv iva dahyante pataṅgāḥ pāpa-cetasaḥ || 71 ||
[Analyze grammar]

durārohaṃ padaṃ rājñāṃ sarva-loka-namaskṛtam |
svalpenāpy apakāreṇa brāhmaṇyam iva duṣyati || 72 ||
[Analyze grammar]

durārādhyāḥ śriyo rājñāṃ durāpā duṣparigrahāḥ |
tiṣṭhanty āpa ivādhāre ciram ātmani saṃsthitāḥ || 73 ||
[Analyze grammar]

yasya yasya hi yo bhāvas tena tena samācaret |
anupraviśya medhāvī kṣipram ātma-vaśaṃ nayet || 74 ||
[Analyze grammar]

bhartuś cittānuvartitvaṃ suvṛttaṃ cānujīvinām |
rākṣasāś cāpi gṛhyante nityaṃ chandānuvartibhiḥ || 75 ||
[Analyze grammar]

saruṣi nṛpe stuti-vacanaṃ tad-abhimate prema tad-dviṣi dveṣaḥ |
tad-dānasya ca śaṃsā amantra-tantraṃ vaśīkaraṇam || 76 ||
[Analyze grammar]

dantasya niṣkoṣaṇakena nityaṃ karṇasya kaṇḍūyanakena vāpi |
tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim āṅga vāggha-stavatā nareṇa || 77 ||
[Analyze grammar]

sthāneṣv eva niyoktavyā bhṛtyā ābharaṇāni ca |
na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate || 78 ||
[Analyze grammar]

anabhijño guṇānāṃ yo na bhṛtyair anugamyate |
dhanāḍhyo 'pi kulīno 'pi kramāYāto 'pi bhūpatiḥ || 79 ||
[Analyze grammar]

asamaiḥ samīyamānaḥ samaiś ca parihīyamāṇa-sat-kāraḥ |
dhuri yo na yujyamānas tribhir artha-patiṃ tyajati bhṛtyaḥ || 80 ||
[Analyze grammar]

kanaka-bhūṣaṇa-saṅgrahaṇocito yadi maṇis trapuṇi pratibadhyate |
na sa virauti na cāpi sa śobhate bhavati yojayitur vacanīyatā || 81 ||
[Analyze grammar]

savya-dakṣiṇayor yatra viśeṣo nāsti hastayoḥ |
kas tatra kṣaṇam apyāryo vidyamāna-gatir bhavet || 82 ||
[Analyze grammar]

kāce maṇir maṇau kāco yeṣāṃ buddhir vikalpate |
na teṣāṃ sannidhau bhṛtyo nāma-mātro 'pi tiṣṭhati || 83 ||
[Analyze grammar]

parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni |
ābhīra-deśe kila candrakāntaṃ tribhir varāṭair vipaṇanti gopāḥ || 84 ||
[Analyze grammar]

lohitākhyasya ca maṇeḥ padmarāgasya cāntaram |
yatra nāsti kathaṃ tatra kriyate ratna-vikrayaḥ || 85 ||
[Analyze grammar]

nirviśeṣaṃ yadā svāmī samaṃ bhṛtyeṣu vartate |
tatrodyama-samarthānām utsāhaḥ parihīyate || 86 ||
[Analyze grammar]

na vinā pārthivo bhṛtyair na bhṛtyāḥ pārthivaṃ vinā |
teṣāṃ ca vyavahāro 'yaṃ paraspara-nibandhanaḥ || 87 ||
[Analyze grammar]

bhṛtyair vinā svayaṃ rājā lokānugraha-kāribhiḥ |
mayūkhair iva dīptāṃśus tejasvy api na śobhate || 88 ||
[Analyze grammar]

araiḥ sandhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ |
svāmi-sevakayor evaṃ vṛtti-cakraṃ pravartate || 89 ||
[Analyze grammar]

śirasā vidhṛtā nityaṃ snehena paripālitāḥ |
keśā api virajyante niḥsnehāḥ kiṃ na sevakāḥ || 90 ||
[Analyze grammar]

rājā tuṣṭo hi bhṛtyānām artha-mātraṃ prayacchati |
te tu saṃmāna-mātreṇa prāṇair apy upakurvate || 91 ||
[Analyze grammar]

evaṃ jñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ |
kulīnāḥ śaurya-saṃyuktāḥ śaktā bhaktāḥ kramāgatāḥ || 92 ||
[Analyze grammar]

yaḥ kṛtvā sukṛtaṃ rājño duṣkaraṃ hitam uttamam |
lajjayā vakti no kiñcit tena rājā sahāyavān || 93 ||
[Analyze grammar]

yasmin kṛtyaṃ samāveśya nirviśaṅkena cetasā |
āsyate sevakaḥ sa syāt kalatram iva cāparam || 94 ||
[Analyze grammar]

yo 'nāhūtaḥ samabhyeti dvāri tiṣṭhati sarvadā |
pṛṣṭhaḥ satyaṃ mitaṃ brūte sa bhṛtyo 'rho mahībhujām || 95 ||
[Analyze grammar]

anādiṣṭo 'pi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ |
yatate tasya nāśāya sa bhṛtyo 'rho mahībhujām || 96 ||
[Analyze grammar]

tāḍito 'pi durukto 'pi daṇḍito 'pi mahībhujā |
yo na cintayate pāpaṃ sa bhṛtyo 'rho mahībhujām || 97 ||
[Analyze grammar]

na garvaṃ kurute māne nāpamāne ca tapyate |
svākāraṃ rakṣayed yas tu sa bhṛtyo 'rho mahībhujām || 98 ||
[Analyze grammar]

na kṣudhā pīḍyate yas tu nidrayā na kadācana |
na ca śītātapādyaiś ca sa bhṛtyo 'rho mahībhujām || 99 ||
[Analyze grammar]

śrutvā sāṃgrāmikīṃ vārtāṃ bhaviṣyāṃ svāminaṃ prati |
prasannāsyo bhaved yas tu sa bhṛtyo 'rho mahībhujām || 100 ||
[Analyze grammar]

sīmā vṛddhiṃ samāyāti śukla-pakṣa ivoḍurāṭ |
niyoga-saṃsthite yasmin sa bhṛtyo 'rho mahībhujām || 101 ||
[Analyze grammar]

sīmā saṃkocam āyāti vahnau carma ivāhitam |
sthite yasmin sa tu tyājyo bhṛtyo rājyaṃ samīhatā || 102 ||
[Analyze grammar]

kauśeyaṃ kṛmijaṃ suvarṇam upalād durvāpi goromataḥ paṅkāt tāmarasaṃ śaśāṅka udadher indīvaraṃ gomayāt |
kāṣṭhād agnir aheḥ phaṇād api maṇir go-pittato rocanā prākāśyaṃ sva-guṇodayena guṇino gacchanti kiṃ janmanā || 103 ||
[Analyze grammar]

mūṣikā gṛha-jātāpi hantavyā svāpa-kāriṇī |
bhakṣya-pradānair jāro hitakṛt prāpyate janaiḥ || 104 ||
[Analyze grammar]

eraṇḍa-bhiṇḍārka-nalaiḥ prabhūtair api sañcitaiḥ |
dāru-kṛtyaṃ yathā nāsti tathaivājñaiḥ prayojanam || 105 ||
[Analyze grammar]

kiṃ bhaktenāsamarthena kiṃ śakternāpakāriṇā |
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi || 106 ||
[Analyze grammar]

api svalpataraṃ kāryaṃ yad bhavet pṛthivī-pateḥ |
tan na vācyaṃ sabhā-madhye provācedaṃ bṛhaspatiḥ || 107 ||
[Analyze grammar]

ṣaṭ-karṇo bhidyate mantraś catuṣkarṇaḥ sthiro bhavet |
tasmāt sarva-prayatnena ṣaṭkarṇaṃ varjayet sudhīḥ || 108 ||
[Analyze grammar]

dariṣu kiñcit svajaneṣu kiñcid gopyaṃ vayasyeṣu suteṣu kiñcit |
yuktaṃ na vā yuktam idaṃ vicintya vaded vipaścin mahato 'nurodhāt || 100 ||
[Analyze grammar]

svāmini guṇāntarajñe guṇavati bhṛtye'nuvartini kalaye |
suhṛdi nirantara-citte nivedya duḥkhaṃ sukhī bhavati || 101 ||
[Analyze grammar]

ambhasā bhidyate setus tathā mantro 'py arakṣitaḥ |
paiśunyād bhidyate sneho bhidyate vāgbhir āturaḥ || 111 ||
[Analyze grammar]

atyutkaṭe ca raudre ca śatrau prāpte na hīyate |
dhairyaṃ yasya mahīnātho na sa yāti parābhavam || 112 ||
[Analyze grammar]

darśita-bhaye'pi dhātari dhairya-dhvaṃso bhaven na dhīrāṇām |
śoṣita-sarasi nidāghe nitarām evoddhataḥ sindhuḥ || 113 ||
[Analyze grammar]

yasya na vipadi viṣādaḥ sampadi harṣo raṇe na bhīrutvam |
taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralam || 114 ||
[Analyze grammar]

śakti-vaikalya-namrasya niḥsāratvāl laghīyasaḥ |
jannimo mānahīnasya tṛṇasya ca samā gatiḥ || 115 ||
[Analyze grammar]

anya-pratāpam āsādya yo dṛḍhatvaṃ na gacchati |
jatujābharaṇasyeva rūpeṇāpi hi tasya kim || 116 ||
[Analyze grammar]

pūrvam eva mayā jñātaṃ pūrṇam etad dhi medasā |
anupraviśya vijñātaṃ yāvac carma ca dāru ca || 117 ||
[Analyze grammar]

bhaye vā yadi vā harṣe samprāpte yo vimarśayet |
kṛtyaṃ na kurute vegān na sa santāpam āpnuyāt || 118 ||
[Analyze grammar]

aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca |
puruṣa-viśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca || 119 ||
[Analyze grammar]

svāmy-ādeśāt subhṛtyasya na bhoḥ sañjāyate kvacit |
praviśen mukham āheyaṃ dustaraṃ vā mahārṇavam || 120 ||
[Analyze grammar]

svāmy-ādiṣṭas tu yo bhṛtyaḥ samaṃ viṣamam eva ca |
manyate na sa sandhāryo bhūbhujā bhūtim icchatā || 121 ||
[Analyze grammar]

ye bhavanti mahīpasya sammānita-vimānitāḥ |
yatante tasya nāśāya kulīnā api sarvadā || 122 ||
[Analyze grammar]

na badhyante hy aviśvastā balibhir durbalā api |
viśvastās tv eva badhyante balavanto 'pi durbalaiḥ || 123 ||
[Analyze grammar]

bṛhaspater api prājño na viśvāse vrajen naraḥ |
ya icched ātmano vṛddhim āyuṣyaṃ ca sukhāni ca || 124 ||
[Analyze grammar]

śapathaiḥ sandhitasyāpi na viśvāse vrajed ripoḥ |
rājya-lābhodyato vṛtraḥ śakreṇa śapathair hataḥ || 125 ||
[Analyze grammar]

na viśvāsaṃ vinā śatrur devānām api siddhyati |
viśvāsāt tridaśendreṇa diter garbho vidāritaḥ || 126 ||
[Analyze grammar]

na kaulīnyān na sauhārdān nṛpo vākye pravartate |
mantriṇāṃ vāvad abhyeti vyasanaṃ śokam eva ca || 127 ||
[Analyze grammar]

sadaivāpadgato rājā bhogyo bhavati mantriṇām |
ataeva hi vāñchanti mantriṇaḥ sāpadaṃ nṛpam || 128 ||
[Analyze grammar]

yathā necchati nīrogaḥ kadācit sucikitsakam |
tathāpad rahito rājā sacivaṃ nābhivāñchati || 129 ||
[Analyze grammar]

api svalpam asatyaṃ yaḥ puro vadati bhūbhujām |
devānāṃ ca vinaśyate sa drutaṃ sumahān api || 130 ||
[Analyze grammar]

sarva-deva-mayo rājā manunā samprakīrtitaḥ |
tasmāt taṃ devavat paśyen na vyalīkena karhicit || 131 ||
[Analyze grammar]

sarva-devamayasyāpi viśeṣo nṛpater ayam |
śubhāśubha-phalaṃ sadyo nṛpād devād bhavāntare || 132 ||
[Analyze grammar]

tṛṇāni nonmūlayati prabhañjano mrḍūni nīcaiḥ praṇatāni sarvataḥ |
svabhāva evonnata-cetasām ayaṃ mahān mahatsv eva karoti vikramam || 133 ||
[Analyze grammar]

matta-bhramad-bhramara-pāda-talāhato 'pi |
kopaṃ na gacchati nitānta-balo 'pi nāgas tulye bale tu balavān parikopam eti || 134 ||
[Analyze grammar]

na tac chastrair na nāgendrair na hayair na padātibhiḥ |
kāryaṃ saṃsiddhim abhyeti yathā buddhyā prasādhitam || 135 ||
[Analyze grammar]

paryanto labhyate bhūmeḥ samudrasya girer api |
na kathañcin mahīpasya cittāntaḥ kenacit kvacit || 136 ||
[Analyze grammar]

antaḥ-sārair akuṭilair acchidraiḥ suparīkṣitaiḥ |
mantribhir dhāryate rājyaṃ sustambhair iva mandiram || 137 ||
[Analyze grammar]

mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sānnipātike |
karmaṇi vyajyate prajñā svasthe ko vā na paṇḍitaḥ || 138 ||
[Analyze grammar]

amṛtaṃ śiśire vahnir amṛtaṃ priya-darśanam |
amṛtaṃ rāja-saṃmānam amṛtaṃ kṣīra-bhojanam || 139 ||
[Analyze grammar]

ākheṭakasya dharmeṇa vibhavāḥ syur vaśe nṝṇām |
nṛ-prajāḥ prerayaty eko hanty anyo 'tra mṛgān iva || 140 ||
[Analyze grammar]

yo na pūjayate garvād uttamādhama-madhyamān |
nṛpāsannān sa mānyo 'pi bhraśyate dantilo yathā || 141 ||
[Analyze grammar]

narapati-hita-kartā dveṣyatāṃ yāti loke janapada-hita-kartā tyajyate pārthivendraiḥ |
iti mahati virodhe vartamāne samāne nṛpati-jana-padānāṃ durlabhaḥ kārya-kartā || 142 ||
[Analyze grammar]

yo hy apakartum aśaktaḥ kupyati kim asau naro 'tra nirlajjaḥ |
utpatito 'pi hi caṇakaḥ śaktaḥ kiṃ bhrāṣṭrakaṃ bhaṅktum || 143 ||
[Analyze grammar]

yad vāñchati divā martyo vīkṣate vā karoti vā |
tat svapne'pi tad-abhyāsād brūte vātha karoti vā || 144 ||
[Analyze grammar]

śubhaṃ vā yadi pāpaṃ yan nṝṇāṃ hṛdi saṃsthitam |
sugūḍham api taj jñeyaṃ svapna-vākyāt tathā madāt || 145 ||
[Analyze grammar]

athavā strīṇāṃ viṣaye ko 'tra sandehaḥ |
jalpanti sārdham anyena paśyanty anyaṃ sa-vibhramāḥ |
hṛd-gataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām || 146 ||
[Analyze grammar]

ekena smita-pāṭalādhara-ruco jalpanty analpākṣaraṃ vīkṣante'nyam itaḥ sphuṭat-kumudinī-phullollasal-locanāḥ |
dūrodāra-caritra-citra-vibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato 'rthavad iva premāsti vāma-bhruvām || 147 ||
[Analyze grammar]

nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarva-bhūtānāṃ na puṃsāṃ vāma-locanā || 148 ||
[Analyze grammar]

raho nāsti kṣaṇo nāsti nāsti prārthayitā naraḥ |
tena nārada nārīṇāṃ satītvam upajāyate || 149 ||
[Analyze grammar]

yo mohān manyate mūḍho rakteyaṃ mama kāminī |
sa tasyā vaśago nityaṃ bhavet krīḍā-śakuntavat || 150 ||
[Analyze grammar]

tāsāṃ vākyāni kṛtyāni svalpāni sugurūṇy api |
karoti saḥ kṛtair loke laghutvaṃ yāti sarvataḥ || 151 ||
[Analyze grammar]

striyaṃ ca yaḥ prārthayate sannikarṣaṃ ca gacchati |
īṣac ca kurute sevāṃ tam evecchanti yoṣitaḥ || 152 ||
[Analyze grammar]

anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca |
maryādāyām amaryādāḥ striyas tiṣṭhanti sarvadā || 153 ||
[Analyze grammar]

nāsāṃ kaścid agamyo 'sti nāsāṃ ca vayasi sthitiḥ |
virūpaṃ rūpavantaṃ vā pumān ity eva bhujyate || 154 ||
[Analyze grammar]

rakto hi jāyate bhogyo nārīṇāṃ śāṭikā yathā |
ghṛṣyante yo daśālambī nitambe viniveśitaḥ || 155 ||
[Analyze grammar]

alaktiko yathā rakto niṣpīḍya puruṣas tathā |
abalābhir balād raktaḥ pāda-mūle nipātyate || 156 ||
[Analyze grammar]

ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāmā rājñāṃ priyaḥ |
kaḥ kālasya na gocarāntara-gataḥ ko 'rthī gato gauravaṃ ko vā durjana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān || 157 ||
[Analyze grammar]

kāke śaucaṃ dyūta-kāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ |
klībe dhairyaṃ madyape tattva-cintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā || 158 ||
[Analyze grammar]

akulīno 'pi mūrkho 'pi bhūpālaṃ yo 'tra sevate |
api saṃmānahīno 'pi sa sarvatra prapūjyate || 159 ||
[Analyze grammar]

api kāpuruṣo bhīruḥ syāc cen nṛpati-sevakaḥ |
tathāpi na parābhūtiṃ janād āpnoti mānavaḥ || 160 ||
[Analyze grammar]

stokenonnatim āyāti stokenāyāty adho-gatim |
aho sasadṛśo ceṣṭā tulāyaṣṭeḥ khalasya ca || 161 ||
[Analyze grammar]

yadṛcchayāpy upanataṃ sakṛt sajjana-saṅgatam |
bhavaty ajaram atyantaṃ nābhyāsa-kramam īkṣate || 162 ||
[Analyze grammar]

phala-hīnaṃ nṛpaṃ bhṛtyāḥ kulīnam api connatam |
santy ajyāny atra gacchanti śuṣkaṃ vṛkṣam ivāṇḍajāḥ || 163 ||
[Analyze grammar]

api saṃmāna-saṃyuktāḥ kulīnā bhakti-tat-parāḥ |
vṛtti-bhaṅgān mahīpālaṃ tyajanty eva hi sevakāḥ || 164 ||
[Analyze grammar]

kālātikramaṇaṃ vṛtteryo na kurvīta bhūpatiḥ |
kadācit taṃ na muñcanti bhartsitā api sevakāḥ || 165 ||
[Analyze grammar]

deśānām upari kṣmābhṛd āturāṇāṃ cikitsakāḥ |
vaṇijo grāhakāṇāṃ ca mūrkhāṇām api paṇḍitāḥ || 166 ||
[Analyze grammar]

pramādināṃ tathā caurā bhikṣukā gṛha-medhinām |
gaṇikāḥ kāmināṃ caiva sarva-lokasya śilpinaḥ || 167 ||
[Analyze grammar]

sāmādi-sajjitaiḥ pāśaiḥ pratīkṣante divā-niśam |
upajīvanti śaktyā hi jalajā jaladān iva || 168 ||
[Analyze grammar]

sarpāṇāṃ ca khalānāṃ ca para-dravyāpahāriṇām |
abhiprāyā na sidhyanti tenedaṃ vartate jagat || 169 ||
[Analyze grammar]

attuṃ vāñchati śāmbhavo gaṇapater ākhuṃ kṣudhārtaḥ phaṇī taṃ ca krauñca-ripoḥ śikhī giri-sutā-siṃho 'pi nāgāśanam |
itthaṃ yatra parigrahasya ghaṭanā śambhor api syād gṛhe tatrāpy asya kathaṃ na bhāvi jagato yasmāt svarūpaṃ hi tat || 170 ||
[Analyze grammar]

aśṛnvann api boddhavyo mantribhiḥ pṛthivī-patiḥ |
yathā sva-doṣa-nāśāya vidureṇāmbikāsutaḥ || 171 ||
[Analyze grammar]

madonmattasya bhūpasya kuñjarasya ca gacchataḥ |
unmārgaṃ vācyatāṃ yānti mahāmātrāḥ samīpagāḥ || 172 ||
[Analyze grammar]

jambūko huḍu-yuddhena vayaṃ cāṣāḍha-bhūtinā |
dūtikā para-kāryeṇa trayo doṣāḥ svayaṃ kṛtāḥ || 173 ||
[Analyze grammar]

arthānām arjane duḥkham arjitānāṃ ca rakṣaṇe |
nāśe duḥkhaṃ vyaye duḥkhaṃ dhig arthāḥ kaṣṭa-saṃśrayāḥ || 174 ||
[Analyze grammar]

nispṛho nādhikārī syān nākāmī maṇḍana-priyaḥ |
nāvidagdhaḥ priyaṃ brūyāt sphuṭa-vaktā na vañcakaḥ || 175 ||
[Analyze grammar]

pūrvaṃ vayasi yaḥ śāntaḥ sa śānta iti me matiḥ |
dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate || 176 ||
[Analyze grammar]

ādau citte tataḥ kāye satāṃ saṃjāyate jarā |
asatāṃ ca punaḥ kāye naiva citte kadācana || 177 ||
[Analyze grammar]

śūdro vā yadi vānyo 'pi caṇḍālo 'pi jaṭādharaḥ |
dīkṣitaḥ śiva-mantreṇa sa bhasmāṅgī śivo bhavet || 178 ||
[Analyze grammar]

ṣaḍ-akṣareṇa mantreṇa puṣpam ekam api svayam |
liṅgasya mūrdhni yo dadyān na sa bhūyo 'bhijāyate || 179 ||
[Analyze grammar]

durmantrān nṛpatir vinaśyati yatiḥ saṅgāt suto lālasād vipro 'nadhyayanāt kulaṃ kutanayāc chīlaṃ khalopāsanāt |
maitrī cāpraṇayāt samṛddhir anayāt snehaḥ pravāsāśrayāt strī garvād anavekṣaṇād api kṛṣis tyāgāt pramādād dhanam || 180 ||
[Analyze grammar]

samprāpto yo 'tithiḥ sāyaṃ sūryoḍhe gṛha-medhinām |
pūjayā tasya devatvaṃ prayānti gṛha-medhinaḥ || 181 ||
[Analyze grammar]

tṛṇāni bhūmir udakaṃ vāk-caturthī ca sūnṛtā |
satām etāni harmyeṣu nocchidyante kadācana || 182 ||
[Analyze grammar]

svāgatenāgnayas tṛptā āsanena śatakratuḥ |
pāda-śaucena pitaraḥ arghāc chambhus tathātitheḥ || 183 ||
[Analyze grammar]

durdivase ghana-timire duḥsañcārāsu nagara-vīthīṣu |
patyur videśa-gamane parama-sukhaṃ jaghana-capalāyāḥ || 184 ||
[Analyze grammar]

paryaṅkeṣv āstaraṇaṃ patim anukūlaṃ manoharaṃ śayanam |
tṛṇam iva laghu manyante kāminyaś caurya-rata-lubdhāḥ || 185 ||
[Analyze grammar]

keliṃ pradahati lajjā śṛṅgāro 'sthīni cāṭavaḥ kaṭavaḥ |
vandha-trayāḥ paritoṣo na kiṃcid iṣṭaṃ bhavet patyau || 186 ||
[Analyze grammar]

kula-patanaṃ jana-garhāṃ bandhanam api jīvitavya-sandeham |
aṅgīkaroti kulaṭā satataṃ para-puruṣa-saṃsaktā || 187 ||
[Analyze grammar]

vaikalyaṃ dharaṇī-pātam ayathocita-jalpanam |
saṃnipātasya cihnāni madyaṃ sarvāṇi darśayet || 188 ||
[Analyze grammar]

kara-spando 'mbara-tyāgas tejo-hāniḥ sarāgatā |
vāruṇī-saṅgajāvasthā bhānunāpy anubhūyate || 189 ||
[Analyze grammar]

viṣama-stha-svādu-phala-grahaṇa-vyavasāya-niścayo yeṣām |
uṣṭrāṇām iva teṣāṃ manye'haṃ śaṃsitaṃ janma || 190 ||
[Analyze grammar]

sandigdhe para-loke janāpavāde ca jagati bahu-citre |
svādhīne para-ramaṇe dhanyās tāruṇya-phala-bhājaḥ || 191 ||
[Analyze grammar]

yadi bhavati deva-yogāt pumān virūpo 'pi bandhako rahasi |
na tu kṛcchrād api bhadraṃ nija-kāntaṃ sā bhajaty eva || 192 ||
[Analyze grammar]

āditya-candra-hari-śaṃkara-vāsavādyāḥ śaktā na jetum atiduḥkha-karāṇi yāni |
tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinas ta eke || 193 ||
[Analyze grammar]

śambarasya ca yā māyā yā māyā namucer api |
baleḥ kumbhīnasaś caiva sarvās tā yoṣito viduḥ || 194 ||
[Analyze grammar]

hasantaṃ prahasanty etā rudantaṃ prarudanty api |
apriyaṃ priya-vākyaiś ca gṛhṇanti kāla-yogataḥ || 195 ||
[Analyze grammar]

uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ |
strī-buddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ || 196 ||
[Analyze grammar]

anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam |
iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha || 197 ||
[Analyze grammar]

nātiprasaṅgaḥ pramadāsu kāryo necched balaṃ strīṣu vivardhamānam |
atiprasaktaiḥ puruṣair yatas tāḥ krīḍanti kākair iva lūna-pakṣaiḥ || 198 ||
[Analyze grammar]

sumukhena vadanti vagunā praharanty eva śitena cetasā |
madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālāhalaṃ mahad-viṣam || 199 ||
[Analyze grammar]

ata eva nipīyate'dharo hṛdayaṃ muṣṭibhir eva tāḍyate |
puruṣaiḥ sukha-leśa-vañcitair madhu-lubdhaiḥ kamalaṃ yathālibhiḥ || 200 ||
[Analyze grammar]

āvartaḥ saṃśayānām avinaya-bhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭa-śata-mayaṃ kṣetram apratyayānām |
svarga-dvārasya vighnaṃ naraka-pura-mukhaṃ sarva-māyā-karaṇḍaṃ strī-yantraṃ kena sṛṣṭaṃ viṣam amṛta-mayaṃ prāṇi-lokasya pāśaḥ || 201 ||
[Analyze grammar]

kārkaśyaṃ stanayor dṛśos taralatālīkaṃ mukhe ślāghyate kauṭilyaṃ kaca-saṃcaye ca vacane māndyaṃ trike sthūlatā |
bhīrutvaṃ hṛdaye sadaiva kathitaṃ māyā-prayogaḥ priye yāsāṃ doṣa-gaṇo guṇo mṛga-dṛśāṃ tāḥ syur narāṇāṃ priyāḥ || 202 ||
[Analyze grammar]

etā hasanti ca rudanti ca kārya-hetor viśvāsayanti ca paraṃ na ca viśvasanti |
tasmān nareṇa kula-śīla-samanvitena nāryaḥ śmaśāna-ghaṭikā iva varjanīyāḥ || 203 ||
[Analyze grammar]

tasmān nareṇa kulaśīlavatā sadaiva nāryaḥ śmaśāna-vaṭikā iva varjanīyāḥ |
vyakīrṇa-kesara-karāla-mukhā mṛgendrā nāgāś ca bhūri-mada-rāja-virājamānāḥ || 204 ||
[Analyze grammar]

kurvanti tāvat prathamaṃ priyāṇi yāvan na jānanti naraṃ prasaktam |
jñātvā ca taṃ manmatha-pāśa-baddhaṃ grastāmiṣaṃ mīnam ivoddharanti || 205 ||
[Analyze grammar]

samudra-vīcīva cala-svabhāvāḥ sandhyābhra-rekheva muhūrta-rāgāḥ |
striyaḥ kṛtārthāḥ puruṣaṃ nirarthaṃ niṣpīḍotālaktakavat tyajanti || 206 ||
[Analyze grammar]

anṛtaṃ sāhasaṃ māyā mūrkhatvam atilubdhatā |
aśaucaṃ nirdayatvaṃ ca strīṇāṃ doṣāḥ svabhāvajāḥ || 207 ||
[Analyze grammar]

sammohayantimadayanti viḍambayanti nirbharstayanti ramayanti viṣādayanti |
etāḥ praviśya saralaṃ hṛdayaṃ narāṇāṃ kiṃ vā na vāma-nayanā na samācaranti || 208 ||
[Analyze grammar]

antar-viṣa-mayā hy etā bahiś caiva manoramāḥ |
guñjā-phala-samākārā yoṣitaḥ kena nirmitāḥ || 209 ||
[Analyze grammar]

bhinna-svara-mukha-varṇaḥ śaṅkita-dṛṣṭiḥ samutpatita-tejāḥ |
bhavati hi pāpaṃ kṛtvā sva-karma-santrāsitaḥ puruṣaḥ || 210 ||
[Analyze grammar]

āyāti skhalitaiḥ pādair mukha-vaivarṇya-saṃyutaḥ |
lalāṭa-sveda-bhāg bhūri-gadgadaṃ bhāṣate vacaḥ || 211 ||
[Analyze grammar]

adho-dṛṣṭir vadet kṛtvā pāpaṃ prāptaḥ sabhāṃ naraḥ |
tasmād yatnāt parijñeyāś cihnair etair vicakṣaṇaiḥ || 212 ||
[Analyze grammar]

prasanna-vadano dṛṣṭaḥ spaṣṭa-vākyaḥ saroṣa-dṛk |
sabhāyāṃ vakti sāmarṣaṃ sāvaṣṭambho naraḥ śuciḥ || 213 ||
[Analyze grammar]

avadhyā brāhmaṇā gāvo striyo bālāś ca jñātayaḥ |
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ || 214 ||
[Analyze grammar]

ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā |
prājñena tu matiḥ kṣiptā hanyād garbha-gatān api || 215 ||
[Analyze grammar]

tyājyaṃ na dhairyaṃ vidhure'pi daive dhairyāt kadācit sthitm āpnuyāt saḥ |
yāte samudre'pi hi pota-bhaṅge sāṃyātriko vāñchati karma eva || 216 ||
[Analyze grammar]

udyoginaṃ satatam atra sameti lakṣmīr daivaṃ hi daivam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ || 217 ||
[Analyze grammar]

suprayuktasya dambhasya brahmāpy antaṃ na gacchati |
kauliko viṣṇu-rūpeṇa rāja-kanyāṃ niṣevate || 218 ||
[Analyze grammar]

auṣadhārtha-sumantrāṇāṃ buddheś caiva mahātmanām |
asādhyaṃ nāsti loke'tra yad brahmāṇḍasya madhyagam || 219 ||
[Analyze grammar]

mattebha-kumbha-pariṇāhini kuṅkumārdre tasyāḥ payodhara-yuge rati-kheda-khinnaḥ |
vakṣo nidhāya bhuja-pañjara-madhya-vartī svapsye kadā kṣaṇam avāpya tadīya-saṅgam || 220 ||
[Analyze grammar]

rāgī bimbādharo 'sau stana-kalaśa-yugaṃ yauvanārūḍha-garvaṃ nīcā nābhiḥ prakṛtyā kuṭilakam alakaṃ svalpakaṃ cāpi madhyam |
kurvatv etāni nāma prasabham iha manaś cintitāny āśu khedaṃ yan māṃ tasyāḥ kapolau dahata iti muhuḥ svacchakau tan na yuktam || 221 ||
[Analyze grammar]

putrīti jātā mahatīha cintā kasmai pradeyeti mahān vitarkaḥ |
dattvā sukhaṃ prāpsyati vā na veti kanyā-pitṛtvaṃ khalu nāma kaṣṭam || 222 ||
[Analyze grammar]

nadyaś ca nāryaś ca sadṛk-prabhāvās tulyāni kūlāni kulāni tāsām |
toyaiś ca doṣaiś ca nipātayanti nadyo hi kūlāni kulāni nāryaḥ || 223 ||
[Analyze grammar]

jananī-mano harati jātavatī parivardhate saha śucā suhṛdām |
para-sātkṛtāpi kurute malinaṃ durita-kramā duhitaro vipadaḥ || 224 ||
[Analyze grammar]

nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṇā |
viṣaṃ bhavatu vā mābhūt phaṇāṭopo bhayaṅkaraḥ || 225 ||
[Analyze grammar]

gavām arthe brāhmaṇārthe svāmy-arthe svīkṛte'thavā |
sthānārthe yas tyajet prāṇāṃs tasya lokāḥ sanātanāḥ || 226 ||
[Analyze grammar]

candre maṇḍala-saṃsthe vigṛhyate rāhuṇā dinādhīśaḥ |
śaraṇāgatena sārdhaṃ vipad api tejasvinā ślāghyā || 227 ||
[Analyze grammar]

upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ |
kākī kanaka-sūtreṇa kṛṣṇa-sarpam aghātayat || 228 ||
[Analyze grammar]

yasya kṣetraṃ nadī-tīre bhāryā ca para-saṅgatā |
sa-sarpe ca gṛhe vāsaḥ kathaṃ syāt tasya nirvṛtiḥ || 229 ||
[Analyze grammar]

sarpa-yukte gṛhe vāso mṛtyur eva na saṃśayaḥ |
yad grāmānte vaset sarpas tasya syāt prāṇa-saṃśayaḥ || 230 ||
[Analyze grammar]

nūnaṃ sa lubdho nopāyam antareṇa vadhyaḥ syāt |
upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ |
upāya-jño 'lpa-kāyo 'pi na śūraiḥ paribhūyate || 231 ||
[Analyze grammar]

bhakṣayitvā bahūn matsyān uttamādhama-madhyamān |
atilaulyād bakaḥ kaścin mṛtaḥ karkaṭaka-grahāt || 232 ||
[Analyze grammar]

yadi bhinte sūrya-suto rohiṇyāḥ śakaṭam iha loke |
dvādaśa varṣāṇi tadā nahi varṣati vāsavau bhūmau || 233 ||
[Analyze grammar]

prājāpatye śakaṭe bhinne kṛtvaiva pātakaṃ vasudhā |
bhasmāsthi-śakalākīrṇā kāpālikam iva vrataṃ dhatte || 234 ||
[Analyze grammar]

rohiṇī-śakaṭam arka-nandanaś ced bhinnatti rudhiro 'thavā śaśī |
kiṃ vadāmi tad-aniṣṭa-sāgare sarva-lokam upayāti saṅkṣayaḥ || 235 ||
[Analyze grammar]

rohiṇī-śakaṭa-madhya-saṃsthite candram asya śaraṇī-kṛtā janāḥ |
kvāpi yānti śiśupācitāśanāḥ sūrya-tapta-bhidurāmbu-pāyinaḥ || 236 ||
[Analyze grammar]

yasya buddhir balaṃ tasya nirbuddhes tu kuto balam |
vane siṃho madonmattaḥ śaśakena nipātitaḥ || 237 ||
[Analyze grammar]

śanaiḥ śanaiś ca yo rājyam upabhuṅkte yathā-balam |
rasāyanam iva prājñaḥ sa puṣṭiṃ paramāṃ vrajet || 238 ||
[Analyze grammar]

vidhinā mantra-yuktena rūkṣāpi mathitāpi ca |
prayacchati phalaṃ bhūmir araṇīva hutāśanam || 239 ||
[Analyze grammar]

prajānāṃ pālanaṃ śasyaṃ svarga-kośasya vardhanam |
pīḍanaṃ dharma-nāśāya pāpāyāyaśase sthitam || 240 ||
[Analyze grammar]

gopālena prajādhenor vitta-dugdhaṃ śanaiḥ śanaiḥ |
pālanāt poṣaṇād grāhyaṃ nyāyyāṃ vṛttiṃ samācaret || 241 ||
[Analyze grammar]

ajām iva prajāṃ mohād yo hanyāt pṛthivī-patim |
tasyaikā jāyate tṛptir na dvitīyā kathañcana || 242 ||
[Analyze grammar]

phalārthī nṛpatir lokān pālayed yatnam āsthitaḥ |
dāna-mānādi-toyena mālākāro 'ṅkurān iva || 243 ||
[Analyze grammar]

nṛpa-dīpo dhana-snehaṃ prajābhyaḥ saṃharann api |
āntara-sthair guṇaiḥ śubhrair lakṣyate naiva kenacit || 244 ||
[Analyze grammar]

yathā gaur duhyate kāle pālyate ca tathā prajāḥ |
sicyate cīyate caiva latā puṣpa-phala-pradā || 245 ||
[Analyze grammar]

yathā bījāṅkuraḥ sūkṣmaḥ prayatnenābhirakṣitaḥ |
phala-prado bhavet kāle tadval lokaḥ surakṣitaḥ || 246 ||
[Analyze grammar]

hiraṇya-dhānya-ratnāni yānāni vividhāni ca |
tathānyad api yat kiñcit prajābhyaḥ syān mahīpateḥ || 247 ||
[Analyze grammar]

lokānugraha-kartāraḥ pravardhante nareśvarāḥ |
lokānāṃ saṅkṣayāc caiva kṣayaṃ yānti na saṃśayaḥ || 248 ||
[Analyze grammar]

bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phala-trayam |
nāsty ekam api yady eṣāṃ na taṃ kuryāt kathañcana || 249 ||
[Analyze grammar]

yatra na syāt phalaṃ bhūri yatra casyāt parābhavaḥ |
na tatra matimān yuddhaṃ samutpādya samācaret || 250 ||
[Analyze grammar]

priyaṃ vā yadi vā dveṣyaṃ śubhaṃ vā yadi vāśubham |
apṛṣṭo 'pi hitaṃ vakṣyed yasya necchet parābhavam || 262 ||
[Analyze grammar]

ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc chrayate madaḥ sa ca madād dāsyena nirvidyate |
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati || 263 ||
[Analyze grammar]

na so 'sti puruṣo rājñāṃ yo na kāmayate śriyam |
aśaktā eva sarvatra narendraṃ paryupāsate || 264 ||
[Analyze grammar]

aneka-doṣa-duṣṭasya kāyaḥ kasya na vallabhaḥ |
kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ || 265 ||
[Analyze grammar]

yasminn evādhikaṃ cakṣur āropayati pārthivaḥ |
akulīnaḥ kulīno vā sa śriyā bhājanaṃ naraḥ || 266 ||
[Analyze grammar]

ukto bhavati yaḥ pūrvaṃ guṇavān iti saṃsadi |
tasya doṣo na vaktavyaḥ pratijñā-bhaṅga-bhīruṇā || 267 ||
[Analyze grammar]

itaḥ sa daityaḥ prāpta-śrīr neta evārhati kṣayam |
viṣa-vṛkṣo 'pi saṃvardhya svayaṃ chettum asāmpratam || 268 ||
[Analyze grammar]

ādau na vā praṇayināṃ praṇayo vidheyo datto 'thavā pratidinaṃ paripoṣaṇīyaḥ |
utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayam eva nāsti || 269 ||
[Analyze grammar]

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ |
apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate || 270 ||
[Analyze grammar]

tulyārthaṃ tulya-sāmarthyaṃ marmajñaṃ vyavasāyinam |
ardha-rājya-haraṃ bhṛtyaṃ yo na hanyāt sa hanyate || 271 ||
[Analyze grammar]

yādṛśaiḥ sevyate bhṛtyair yādṛśāṃś copasevate |
kadācin nātra sandehas tādṛg bhavati pūruṣaḥ || 272 ||
[Analyze grammar]

santaptāyasi saṃsthitasya payaso nāmāpi na jñāyate mukta-kāratayā tad eva nalinī-patra-sthitaṃ rājate |
svātau sāgara-śukti-kukṣi-patitaṃ taj jāyate mauktikaṃ prāyeṇādhama-madhyamottama-guṇaḥ saṃvāsato jāyate || 273 ||
[Analyze grammar]

asatāṃ saṅga-doṣeṇa satī yāti matir bhramam |
eka-rātri-pravāsena kāṣṭhaṃ muñje pralambitam || 274 ||
[Analyze grammar]

na hy avijñāta-śīlasya pradātavyaḥ pratiśrayaḥ |
mat-kuṇasya ca doṣeṇa hatā manda-visarpiṇī || 275 ||
[Analyze grammar]

ehy āgaccha samāviśāsanam idaṃ kasmāc cirād dṛśyase kā vārteti sudurbalo 'si kuśalaṃ prīto 'smi te darśanāt |
evaṃ ye samupāgatān praṇayinaḥ pratyālapanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā || 276 ||
[Analyze grammar]

tyaktāś cābhyantarā yena bāhyāś cābhyantarīkṛtāḥ |
sa eva mṛtyum āpnoti yathā rājā kakud-drumaḥ || 282 ||
[Analyze grammar]

na yasya ceṣṭitaṃ vidyān na kulaṃ na parākramam |
na tasya viśvaset prājño yadīcchec chriyam ātmanaḥ || 284 ||
[Analyze grammar]

te dhanyās te viveka-jñās te sabhyā iha bhūtale |
āgacchanti gṛhe yeṣāṃ kāryārthaṃ suhṛdo janāḥ || 285 ||
[Analyze grammar]

sampattayaḥ parāyattāḥ sadā cittam anirvṛtam |
sva-jīvite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ || 286 ||
[Analyze grammar]

sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam |
svātantryaṃ yac charīrasya mūḍhais tad api hāritam || 287 ||
[Analyze grammar]

tāvaj janmāti-duḥkhāya tato durgatatā sadā |
tatrāpi sevayā vṛttir aho duḥkha-paramparā || 288 ||
[Analyze grammar]

jīvanto 'pi mṛtāḥ pañca śrūyante kila bhārate |
daridro vyādhito mūrkhaḥ pravāsī nitya-sevakaḥ || 289 ||
[Analyze grammar]

nāśnāti svacchayotsukyād vinidro na prabudhyate |
na niḥśaṅkaṃ vaco brūte sevako 'py atra jīvati || 290 ||
[Analyze grammar]

sevā śva-vṛttir ākhyātā yais tair mithyā prajalpitam |
svacchandaṃ carati svātra sevakaḥ para-śāsanāt || 291 ||
[Analyze grammar]

bhū-śayyā brahmacaryaṃ ca kṛśatvaṃ laghu-bhojanam |
sevakasya yater yadvad viśeṣaḥ pāpa-dharmajaḥ || 292 ||
[Analyze grammar]

śītātapādi-kaṣṭāni sahate yāni sevakaḥ |
dhanāya tāni cālpāni yadi dharmān na mucyate || 293 ||
[Analyze grammar]

mṛdunāpi suvṛttena suśliṣṭenāpi hāriṇā |
modakenāpi kiṃ tena niṣpattir yasya sevayā || 294 ||
[Analyze grammar]

yo mantraṃ svāmino bhidyāt sācivye san-niyojitaḥ |
sa hatvā nṛpa-kāryaṃ tat svayaṃ ca narakaṃ vrajet || 295 ||
[Analyze grammar]

yena yasya kṛto bhedaḥ sacivena mahīpateḥ |
tenāśastra-vadhas tasya kṛta ity āha nāradaḥ || 296 ||
[Analyze grammar]

viśrambhād yasya yo mṛtyum avāpnoti kathañcana |
tasya hatyā tad-utthā sā prāhedaṃ vacanaṃ manuḥ || 297 ||
[Analyze grammar]

api brahma-vadhaṃ kṛtvā prāyaścittena śudhyati |
tad-arthena vicīrṇena na kathañcit suhṛd-druhaḥ || 298 ||
[Analyze grammar]

dattvāpi kanyakāṃ vairī nihantavyo vipaścitā |
anyopāyair aśakyo yo hate doṣo na vidyate || 299 ||
[Analyze grammar]

kṛtyākṛtyaṃ na manyeta kṣatriyo yudhi saṅgataḥ |
prasupto droṇa-putreṇa dhṛṣṭadyumnaḥ purā hataḥ || 300 ||
[Analyze grammar]

durjana-gamyā nāryaḥ prāyeṇāsnehavān bhavati rājā |
kṛpaṇānusāri ca dhanaṃ megho giri-durga-varṣī ca || 301 ||
[Analyze grammar]

ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ |
balīvardaḥ sa vijñeyo viṣāṇa-parivarjitaḥ || 302 ||
[Analyze grammar]

varaṃ vanaṃ varaṃ bhaikṣaṃ varaṃ bhāropajīvanam |
varaṃ vyādhir manuṣyāṇāṃ nādhikāreṇa sampadaḥ || 303 ||
[Analyze grammar]

yayor eva samaṃ vittaṃ yayor eva samaṃ kulam |
tayor maitrī vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ || 304 ||
[Analyze grammar]

mṛgā mṛgaiḥ saṅgam anuvrajanti gāvaś ca gobhis turagās turagaiḥ |
mūrkhāś ca mūrkhaiḥ sudhiyaḥ sudhībhiḥ samāna-śīla-vyasanena sakhyam || 305 ||
[Analyze grammar]

nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame praśāmyati |
akāraṇa-dveṣa-paro hi yo bhavet kathaṃ naras taṃ paritoṣayati || 306 ||
[Analyze grammar]

bhaktānām upakāriṇāṃ para-hita-vyāpāra-yuktātmanāṃ sevā-saṃvyavahāra-tattva-viduṣāṃ droha-cyutānām api |
vyāpattiḥ skhalitāntareṣu niyatā siddhir bhaved vā na vā tasmād ambupater ivāvani-pateḥ sevā sadā śaṅkinī || 307 ||
[Analyze grammar]

bhāva-snigdhair upakṛtam api dveṣyatāṃ yāti loke sākṣād anyair apakṛtam api prītaye copayāti |
durgrāhyatvān nṛpati-manasāṃ naika-bhāvāśrayāṇāṃ sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ || 308 ||
[Analyze grammar]

prabhoḥ prasādam anyasya na sahantīha sevakāḥ |
sapatnya iva saṅkruddhāḥ sapatnyāḥ sukṛtair api || 309 ||
[Analyze grammar]

guṇavattara-pātreṇa chādyante guṇināṃ guṇāḥ |
rātrau dīpa-śikhā-kāntir na bhānāv udite sati || 310 ||
[Analyze grammar]

bahavaḥ paṇḍitāḥ kṣudrāḥ sarve māyopajīvinaḥ |
kuryuḥ kṛtyam akṛtyaṃ vā uṣṭre kākādayo yathā || 311 ||
[Analyze grammar]

āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ |
prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet || 315 ||
[Analyze grammar]

kāka-māṃsaṃ tathocchiṣṭaṃ stokaṃ tad api durbalam |
bhakṣitenāpi kiṃ tena yena tṛptir na jāyate || 317 ||
[Analyze grammar]

aśuddha-prakṛtau rājñi janatā nānurajyate |
yathā gṛdhra-samāsannaḥ kalahaṃsaḥ samācaret || 324 ||
[Analyze grammar]

gṛdhrākāro 'pi sevyaḥ syād dhaṃsākāraiḥ sabhāsadaiḥ |
haṃsākāro 'pi santyājyo gṛdhrākāraiḥ sa tair nṛpaḥ || 325 ||
[Analyze grammar]

mṛdunā salilena khanyamā nānyavad dhṛṣyanti girer api sthalāni |
upajāpavidāṃ ca karṇa-jāpaiḥ kim u cetāṃsi mṛdūni mānavānām || 326 ||
[Analyze grammar]

karṇa-viṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ |
kṣapaṇakatām api dhatte pibati surāṃ naraka-pālena || 327 ||
[Analyze grammar]

pādāhato 'pi dṛḍha-daṇḍa-samāhato 'pi yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ |
ko 'py eṣa eva piśunogra-manuṣya-dharmaḥ karṇe paraṃ spṛśati hanti paraṃ samūlam || 328 ||
[Analyze grammar]

aho khala-bhujaṅgasya viparīto vadha-kramaḥ |
karṇe lagati cānyasya prāṇair anyo viyujyate || 329 ||
[Analyze grammar]

guror apy avaliptasya kāryākāryam ajānataḥ |
utpatha-pratipannasya parityāgo vidhīyate || 330 ||
[Analyze grammar]

mahatāṃ yo 'parādhyena dūrastho 'smīti nāśvaset |
dīrghau buddhimato bāhū tābhyāṃ hiṃsati hiṃsakam || 331 ||
[Analyze grammar]

na tān hi tīrthais tapasā ca lokān svargaiṣiṇo dāna-śataiḥ suvṛttaiḥ |
kṣaṇena yān yānti raṇeṣu dhīrāḥ prāṇān samujjhanti hi ye suśīlāḥ || 332 ||
[Analyze grammar]

mṛtaiḥ samprāpyate svargo jīvadbhiḥ kīrtir uttamā |
tad ubhāv api śūrāṇāṃ guṇāv etau sudurlabhau || 333 ||
[Analyze grammar]

lalāṭa-deśe rudhiraṃ sravat tu śūrasya yasya praviśec ca vaktre |
tat somapānena samaṃ bhavec ca saṅgrāma-yajñe vidhivat pradiṣṭam || 334 ||
[Analyze grammar]

homārthair vidhivat pradāna-vidhinā sad-vipra-vṛndārcanair yajñair bhūri-sudakṣiṇaiḥ suvihitaiḥ samprāpyate yat phalam |
sat-tīrthāśrama-vāsa-homa-niyamaiś cāndrāyaṇādyaiḥ kṛtaiḥ pumbhis tat-phalam āhave vinihitaiḥ samprāpyate tat-kṣaṇāt || 335 ||
[Analyze grammar]

balavantaṃ ripuṃ dṛṣṭvā kilātmānaṃ pragopayet |
balavadbhiś ca kartavyā śarac-candra-prakāśatā || 336 ||
[Analyze grammar]

śatror vikramam ajñātvā vairam ārabhate hi yaḥ |
sa parābhavam āpnoti samudraṣ ṭiṭṭibhād yathā || 337 ||
[Analyze grammar]

baddhvāmbara-cara-mārgaṃ vyapagata-dhūmaṃ sadā mahad bhayadam |
manda-matiḥ kaḥ praviśati hutāśanaṃ svecchayā manujaḥ || 338 ||
[Analyze grammar]

mattebha-kumbha-vidalana-kṛta-śramaṃ suptam antaka-pratimam |
yama-loka-darśanecchuḥ siṃhaḥ bodhayati ko nāma || 339 ||
[Analyze grammar]

ko gatvā yama-sadanaṃ svayam antakam ādiśaty ajāta-bhayaḥ |
prāṇān apahara matto yadi śaktiḥ kācid asti tava || 340 ||
[Analyze grammar]

prāleya-leśa-miśre maruti prābhātike ca vāti jaḍe |
guṇa-doṣa-jñaḥ puruṣo jalena kaḥ śītam apanayati || 341 ||
[Analyze grammar]

yaḥ parābhava-santrastaḥ sva-sthānaṃ santyajen naraḥ |
tena cet putriṇī mātā tad vandhyā kena kathyate || 342 ||
[Analyze grammar]

utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ |
sva-citta-kalpito garvaḥ kasya nātrāpi vidyate || 343 ||
[Analyze grammar]

tyājyaṃ na dhairyaṃ vidhure'pi kāle dhairyāt kadācid gatim āpnuyāt saḥ |
yathā samudre'pi ca pota-bhaṅge sāṃyātriko vāñchati tartum eva || 345 ||
[Analyze grammar]

mitrārthe bāndhavārthe ca buddhimān yatate sadā |
jātāsv āpatsu yatnena jagādedaṃ vaco manuḥ || 346 ||
[Analyze grammar]

anāgata-vidhātā ca pratyutpanna-matis tathā |
dvāv etau sukham edhete yad-bhaviṣyo vinaśyati || 347 ||
[Analyze grammar]

aśaktair balinaḥ śatroḥ kartavyaṃ prapalāyanam |
saṃśritavyo 'thavā durgo nānyā teṣāṃ gatir bhavet || 348 ||
[Analyze grammar]

vidyamānā gatir yeṣām anyatrāpi sukhāvahā |
te na paśyanti vidvāṃso deha-bhaṅgaṃ kula-kṣayam || 349 ||
[Analyze grammar]

para-deśa-bhayāt bhītā bahu-māyā napuṃsakāḥ |
sva-deśe nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ || 350 ||
[Analyze grammar]

yasyāsti sarvatra gatiḥ sa kasmāt sva-deśa-rāgeṇa hi yāti nāśam |
tātasya kūpo 'yam iti bruvāṇāḥ kṣāra-jalaṃ kāpuruṣāḥ pibanti || 351 ||
[Analyze grammar]

arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati || 352 ||
[Analyze grammar]

puṃsām asamarthānām upadravāyātmano bhavet kopaḥ |
piṭharaṃ jvalad-atimātraṃ nija-pārśvān eva dahatitarām || 353 ||
[Analyze grammar]

aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ |
gacchann abhimukho vahnau nāśaṃ yāti pataṅgavat || 354 ||
[Analyze grammar]

viśeṣāt paripūrṇasya yāti śatror amarṣaṇaḥ |
ābhimukhyaṃ śaśāṅkasya yathādyāpi vidhuntudaḥ || 355 ||
[Analyze grammar]

bālasyāpi raveḥ pādāḥ patanty upari bhūbhṛtām |
tejasā saha jātānāṃ vayaḥ kutropayujyate || 357 ||
[Analyze grammar]

hastau sthūlataraḥ sa cāṅkuśa-vaśaḥ kiṃ hasti-mātro 'ṅkuśo dīpe prajvalite praṇaśyati tamaḥ kiṃ dīpa-mātraṃ tamaḥ |
vajreṇāpi hatāḥ patanti girayaḥ kiṃ vajra-mātro giris tejo yasya virājate sa balavān sthūleṣu kaḥ pratyayaḥ || 358 ||
[Analyze grammar]

anirvedaḥ śriyo mūlaṃ cañcur me loha-sannibhā |
aho-rātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati || 359 ||
[Analyze grammar]

duradhigamaḥ para-bhāgo yāvat puruṣeṇa pauruṣaṃ na kṛtam |
jayati tulām adhirūḍho bhāsvān api jalada-paṭalāni || 360 ||
[Analyze grammar]

bahūnām apy asārāṇāṃ samvāyo hi durjayaḥ |
tṛṇair āveṣṭyate rajjur yathā nāgo 'pi baddhyate || 361 ||
[Analyze grammar]

caṭakākāṣṭha-kūṭena makṣikā-dardurais tathā |
mahājana-virodhena kuñjaraḥ pralayaṃ gataḥ || 362 ||
[Analyze grammar]

naṣṭaṃ mṛtam atikrāntaṃ nānuśocanti paṇḍitāḥ |
paṇḍitānāṃ ca mūrkhāṇāṃ viśeṣo 'yaṃ yataḥ smṛtaḥ || 363 ||
[Analyze grammar]

aśocyānīha bhūtāni yo mūḍhas tāni śocati |
tad-duḥkhāl labhate duḥkhaṃ dvāv anarthau niṣevate || 364 ||
[Analyze grammar]

śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ |
tasmān na roditavyaṃ hi kriyāḥ kāryāś ca śaktitaḥ || 365 ||
[Analyze grammar]

āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu |
upakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye || 366 ||
[Analyze grammar]

sa suhṛd-vyasane yaḥ syād anya-jāty-udbhavo 'pi san |
vṛddhau sarvo 'pi mitraṃ syāt sarveṣām eva dehinām || 367 ||
[Analyze grammar]

sa suhṛd-vyasane yaḥ syāt sa putro yas tu bhaktimān |
sa bhṛtyo yo vidheyajñaḥ sā bhāryā yatra nirvṛtiḥ || 368 ||
[Analyze grammar]

punaḥ pratyupakārāya mitrāṇāṃ kriyate priyam |
yat punar mitra-mitrasya kāryaṃ mitrair na kiṃ kṛtam || 369 ||
[Analyze grammar]

hitaiḥ sādhu-samācāraiḥ śāstrajñair mati-śālibhiḥ |
kathañcin na vikalpante vidvadbhiś cintitā nayāḥ || 370 ||
[Analyze grammar]

abalaḥ pronnataṃ śatruṃ yo yāti mada-mohitaḥ |
yuddhārthaṃ sa nivarteta śīrṇa-danto yathā gajaḥ || 371 ||
[Analyze grammar]

suhṛdi nirantara-racite guṇavati bhṛtye'nuvartini kalatre |
svāmini śakti-samete nivedya duḥkhaṃ sukhī bhavati || 372 ||
[Analyze grammar]

kva kasya karma saṃvīkṣya karoty anyo 'pi garhitam |
gatānugatiko loko na lokaḥ pāramārthikaḥ || 373 ||
[Analyze grammar]

cāṭu-taskara-durvṛttais tathā sāhasikādibhiḥ |
pīḍyamānāḥ prajā rakṣyāḥ kaṭūcchadmādibhis tathā || 374 ||
[Analyze grammar]

prajānāṃ dharma-ṣaḍ-bhāgo rājño bhavati rakṣituḥ |
adharmād api ṣaḍ-bhāgo jāyate yo na rakṣati || 375 ||
[Analyze grammar]

prajā-pīḍana-santāpāt samudbhūto hutāśanaḥ |
rājñaḥ śriyaṃ kulaṃ prāṇān nādagdhvā vinivartate || 376 ||
[Analyze grammar]

rājā bandhur abandhūnāṃ rājā cakṣur acakṣuṣām |
rājā pitā ca mātā ca sarveṣāṃ nyāya-vartinām || 377 ||
[Analyze grammar]

phalārthī pārthivo lokān pālayed yatnam āsthitaḥ |
dāna-mānādi-toyena mālākāro 'ṅkurān iva || 378 ||
[Analyze grammar]

yathā bījāṅkuraḥ sūkṣmaḥ pratnenābhirakṣitaḥ |
phala-prado bhavet kāle tadval lokaḥ surakṣitaḥ || 379 ||
[Analyze grammar]

hiraṇya-dhānya-ratnāni yānāni vividhāni ca |
tathānyad api yat kiñcit prajābhyaḥ syān nṛpasya tat || 380 ||
[Analyze grammar]

yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ |
na hi tasmāt phalaṃ kiñcit sukṛṣṭād ūṣarād iva || 381 ||
[Analyze grammar]

bhaktaṃ śaktaṃ kulīnaṃ ca na bhṛtyam avamānayet |
putraval lālayen nityaṃ ya icchec chriyam ātmanaḥ || 382 ||
[Analyze grammar]

rājā tuṣṭo 'pi bhṛtyānām artha-mātraṃ prayacchati |
te tu sammānitās tasya prāṇair apy upakurvate || 383 ||
[Analyze grammar]

yena syāl laghutā vātha pīḍā citte prabhoḥ kvacit |
prāṇa-tyāge'pi tat karma na kuryāt kula-sevakaḥ || 384 ||
[Analyze grammar]

bhṛtyāparādhajo daṇḍaḥ svāmino jāyate yataḥ |
tena lajjāpi tasyotthā na bhṛtyasya tathā punaḥ || 385 ||
[Analyze grammar]

tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet || 386 ||
[Analyze grammar]

āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api |
ātmānaṃ satataṃ rakṣed dārair api dhanair api || 387 ||
[Analyze grammar]

api putra-kalatrair vā prāṇān rakṣeta paṇḍitaḥ |
vidyamānair yatas taiḥ syāt sarvaṃ bhūyo 'pi dehinām || 388 ||
[Analyze grammar]

yena kenāpy upāyena śubhenāpy aśubhena vā |
uddhared dīnam ātmānaṃ samartho dharmam ācaret || 389 ||
[Analyze grammar]

yo māyāṃ kurute mūḍhaḥ prāṇa-tyāge dhanādiṣu |
tasya prāṇāḥ praṇaśyanti tair naṣṭair naṣṭam eva tat || 390 ||
[Analyze grammar]

parāṅmukhe'pi daive'tra kṛtyaṃ kāryaṃ vipaścitā |
ātma-doṣa-vināśāya sva-citta-stambhanāya ca || 391 ||
[Analyze grammar]

udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ || 392 ||
[Analyze grammar]

aviruddhaṃ sukha-sthaṃ yo duḥkha-mārge niyojayet |
janma-janmāntare duḥkhī sa naraḥ syād asaṃśayam || 393 ||
[Analyze grammar]

ghātayitum eva nīcaḥ para-kāryaṃ vetti na prasādayitum |
pātayitum asti śaktir vāyor vṛkṣaṃ na connamitum || 394 ||
[Analyze grammar]

jāta-mātraṃ na yaḥ śatruṃ vyādhiṃ ca praśamaṃ nayet |
mahā-balo 'pi tenaiva vṛddhiṃ prāpya sa hanyate || 395 ||
[Analyze grammar]

pitṛ-paitāmahaṃ sthānaṃ yo yasyātra jigīṣate |
sa tasya sahajaḥ śatrur ucchedyo 'pi priye sthitaḥ || 396 ||
[Analyze grammar]

dadyāt sādhur yadi nija-pade durjanāya praveśaṃ tan-nāśāya prabhavati tato vāñchamānaḥ svayaṃ saḥ |
tasmād deyo vipula-matibhir nāvakāśo 'dhamānāṃ jārāpi syād gṛha-patir iti śrūyate vākyato 'tra || 397 ||
[Analyze grammar]

nistriṃśaṃ hṛdayaṃ kṛtvā vāṇīm ikṣu-rasopāmām |
vikalpo 'tra na kartavyo hanyāt tatrāpakāriṇam || 398 ||
[Analyze grammar]

parasya pīḍanaṃ kurvan svārtha-siddhiṃ ca paṇḍitaḥ |
mūḍha-buddhir na bhakṣeta vane caturako yathā || 399 ||
[Analyze grammar]

avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana |
loke buddhimatām atra tasmāt tāṃ yojayāmy aham || 400 ||
[Analyze grammar]

agamyāni pumān yāti yo 'sevyāṃś ca niṣevate |
sa mṛtyum upagṛhṇāti garbham aśvatarī yathā || 401 ||
[Analyze grammar]

dharmārthaṃ yatatām apīha vipado devād yadi syuḥ kvacit tat tāsām upaśāntaye sumatibhiḥ kāryo viśeṣān nayaḥ |
loke khyātim upāgatātra sakale lokoktir eṣā yato dagdhānāṃ kila vahninā hita-karaḥ seko 'pi tasyodbhavaḥ || 402 ||
[Analyze grammar]

loke'thavā tanu-bhṛtāṃ nija-karma-pākaṃ nityaṃ samāśritavatāṃ suhita-kriyāṇām |
bhāvārjitaṃ śubham athāpy aśubhaṃ nikāmaṃ yad bhāvi tad bhavati nātra vicāra-hetuḥ || 403 ||
[Analyze grammar]

mahadbhiḥ spardhamānasya vipad eva garīyasī |
danta-bhaṅge'pi nāgānāṃ ślāghyo giri-vidāraṇe || 404 ||
[Analyze grammar]

mahato 'pi kṣayaṃ labdhvā ślāghyaṃ nīco 'pi gacchati |
dānārthī madhupo yadvad gaja-karṇa-samāhataḥ || 405 ||
[Analyze grammar]

antar-līna-bhujaṅgamaṃ gṛham ivāntaḥsthogra-siṃhaṃ vanaṃ grāhākīrṇam ivābhirāma-kamala-cchāyā-sanāthaṃ saraḥ |
kālenārya-janāpavāda-piśunaiḥ kṣudrair anāryaiḥ śritaṃ duḥkhena pravigāhyate sa-cakitaṃ rājñāṃ manaḥ sāmayam || 406 ||
[Analyze grammar]

kāryāṇy uttama-daṇḍa-sāhasa-phalāny āyāsa-sādhyāni ye prītyā saṃśamayanti nīti-kuśalāḥ sāmnaiva te mantriṇaḥ |
niḥsārālpa-phalāni ye tv avidhinā vāñchanti daṇḍodyamais teṣāṃ durnaya-ceṣṭitair narapater āropyate śrīs tulām || 407 ||
[Analyze grammar]

sāmādi-daṇḍa-paryanto nayaḥ proktaḥ svayambhuvā |
teṣāṃ daṇḍas tu pāpīyāṃs taṃ paścād viniyojayet || 408 ||
[Analyze grammar]

sāmnaiva yatra siddhir na tatra daṇḍo budhena viniyojyaḥ |
pittaṃ yadi śarkarayā śāmyati ko 'rthaḥ paṭolena || 409 ||
[Analyze grammar]

ādau sāma prayoktavyaṃ puruṣeṇa vijānatā |
sāma-sādhyāni kāryāṇi vikriyāṃ yānti na kvacit || 410 ||
[Analyze grammar]

na candreṇa na cāuṣadhyā na sūryeṇa na vahninā |
sāmnaiva vilayaṃ yāti vidveṣa-prabhavaṃ tamaḥ || 411 ||
[Analyze grammar]

mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sāṃnipātike |
karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ || 412 ||
[Analyze grammar]

ghātayitum eva nīcaḥ para-kāryaṃ vetti na prasādhayitum |
pātayitum eva śaktir nākhoruddhartum anna-piṭakam || 413 ||
[Analyze grammar]

narādhipā nīca-janānuvartino budhopadiṣṭena pathā na yānti ye |
viśanty ato durgama-mārga-nirgamaṃ samasta-sambādham anartha-pañjaram || 414 ||
[Analyze grammar]

guṇālayo 'py asan mantrī nṛpatir nādhigamyate |
prasanna-svādu-salilo duṣṭa-grāhyo yathā hradaḥ || 415 ||
[Analyze grammar]

citrāsvāda-kathair bhṛtyair anāyāsita-kārmukaiḥ |
ye ramante nṛpās teṣāṃ ramante ripavaḥ śriyā || 416 ||
[Analyze grammar]

nānāmyaṃ namate dāru nāśmani syāt kṣura-kriyā |
sūcī-mukhaṃ vijānīhi nāśiṣyāyopaśyate || 417 ||
[Analyze grammar]

muhur vighnita-karmāṇaṃ dyūta-kāraṃ parājitam |
nālāpayed viveka-jño yadīcchet siddhim ātmanaḥ || 418 ||
[Analyze grammar]

ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam |
samālāpena yo yuṅkte sa gacchati parābhavam || 419 ||
[Analyze grammar]

upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye |
payaḥ-pānaṃ bhujaṅgānāṃ kevalaṃ viṣa-vardhanam || 420 ||
[Analyze grammar]

upadeśo na dātavyo yādṛśe tādṛśe nare |
paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā || 421 ||
[Analyze grammar]

sūcī-mukhi durācārā raṇḍā paṇḍita-vādinī |
nāśaṅkate prajalpantī tat kim enāṃ na hanmy aham || 423 ||
[Analyze grammar]

vācyaṃ śraddhā-sametasya pṛcchateś ca viśeṣataḥ |
proktaṃ śraddhā-vihīnasya araṇya-ruditopamam || 424 ||
[Analyze grammar]

kiṃ karoty eva pāṇḍityam asthāne viniyojitam |
andhakāra-praticchanne ghaṭe dīpa ivāhitaḥ || 425 ||
[Analyze grammar]

jātaḥ putro 'nujātaś ca atijātas tathaiva ca |
apajātaś ca loke'smin mantavyāḥ śāstra-vedibhiḥ || 426 ||
[Analyze grammar]

mātṛ-tulya-guṇo jātas tv anujātaḥ pituḥ samaḥ |
atijāto 'dhikas tasmād apajāto 'dhamādhamaḥ || 427 ||
[Analyze grammar]

apy ātmano vināśaṃ gaṇayati na khalaḥ para-vyasana-hṛṣṭaḥ |
prāyo mastaka-nāśe samara-mukhe nṛtyati kabandhaḥ || 428 ||
[Analyze grammar]

dharma-buddhiḥ kubuddhiś ca dvāv etau viditau mama |
putreṇa vyartha-pāṇḍityāt pitā dhūmena ghātitaḥ || 429 ||
[Analyze grammar]

deśāntareṣu bahu-vidha-bhāṣā-veṣādi yena na jñātam |
bhramatā dharaṇī-pīṭhe tasya phalaṃ janmano vyartham || 430 ||
[Analyze grammar]

vidyāṃ vittaṃ śilpaṃ tāvan nāpnoti mānavaḥ samyak |
yāvad vrajati na bhūmau deśād deśāntaraṃ hṛṣṭaḥ || 431 ||
[Analyze grammar]

prāpta-vidyārtha-śilpānāṃ deśāntara-nivāsinām |
krośa-mātro 'pi bhū-bhāgaḥ śata-yojanavad bhavet || 432 ||
[Analyze grammar]

na vittaṃ darśayet prājñaḥ kasyacit svalpam apy aho |
muner api yatas tasya darśanāc calate manaḥ || 433 ||
[Analyze grammar]

yathāmiṣaṃ jale matsyair bhakṣyate śvāpadair bhuvi |
ākāśe pakṣibhiś caiva tathā sarvatra vittavān || 434 ||
[Analyze grammar]

vivāde anviṣyate patraṃ tad-abhāve'pi sākṣiṇaḥ |
sākṣy abhāvāt tato divyaṃ pravadanti manīṣiṇaḥ || 436 ||
[Analyze grammar]

antyajo 'pi yadā sākṣī vivāde samprajāyate |
na tatra yujyate divyaṃ kiṃ punar vana-devatāḥ || 437 ||
[Analyze grammar]

upāyaṃ cintayet prājñas tathāpāyam api cintayet |
paśyato baka-mūrkhasya nakulair bhakṣitāḥ sutāḥ || 439 ||
[Analyze grammar]

navanīta-samāṃ vāṇīṃ kṛtvā cittaṃ tu nirdayam |
tathā prabodhyate śatruḥ sānvayo mriyate yathā || 440 ||
[Analyze grammar]

yatnād api kaḥ paśyec chikhinām āhāra-niḥsaraṇa-mārgam |
yadi jalada-dhvani-muditās ta eva mūḍhā na nṛtyeyuḥ || 441 ||
[Analyze grammar]

tulāṃ loha-sahasrasya yatra khādanti mūṣakāḥ |
rājaṃs tatra harec chyeno bālakaṃ nātra saṃśayaḥ || 442 ||
[Analyze grammar]

yatra deśe atha vā sthāne bhogān bhuktvā svavīryataḥ |
tasmin vibhavahīno yo vaset sa puruṣādhamaḥ || 443 ||
[Analyze grammar]

yenāhaṃkārayuktena ciraṃ vilasitaṃ purā |
dīnaṃ vadati tatraiva yaḥ pareṣāṃ sa ninditaḥ || 444 ||
[Analyze grammar]

na bhaktyā kasyacit ko 'pi priyaṃ prakurute naraḥ |
muktvā bhayaṃ pralobhaṃ vā kārya-kāraṇam eva vā || 445 ||
[Analyze grammar]

atyādaro bhaved yatra kārya-kāraṇa-varjitaḥ |
tatra śaṅkā prakartavyā pariṇāme'sukhāvahā || 446 ||
[Analyze grammar]

tulāṃ loha-sahasrasya yatra khādanti mūṣikāḥ |
rājaṃs tatra harec chyeno bālakaṃ nātra saṃśayaḥ || 447 ||
[Analyze grammar]

prāyeṇātra kulānvitaṃ kukulajāḥ śrī-vallabhaṃ durbhagā dātāraṃ kṛpaṇā ṛjūn anṛjavo vitte sthitaṃ nirdhanāḥ |
vairūpyopahṛtāś ca kānta-vapuṣaṃ dharmāśrayaṃ pāpino nānā-śāstra-vicakṣaṇaṃ ca puruṣaṃ nindanti mūrkhāḥ sadā || 448 ||
[Analyze grammar]

mūrkhāṇāṃ paṇḍitā dveṣyā nirdhanānāṃ mahādhanāḥ |
vratinaḥ pāpa-śīlānām asatīnāṃ kula-striyaḥ || 449 ||
[Analyze grammar]

paṇḍito 'pi varaṃ śatrur na mūrkho hita-kārakaḥ |
vānareṇa hato rājā viprāś cīreṇa rakṣitāḥ || 450 ||
[Analyze grammar]

asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati |
dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ || 451 ||
[Analyze grammar]

mṛtyor bibheṣi kiṃ bāla na sa bhītaṃ vimuñcati |
adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ || 452 ||
[Analyze grammar]

gavārthe brāhmaṇārthe ca prāṇa-tyāgaṃ karoti yaḥ |
sūryasya maṇḍalaṃ bhittvā sa yāti paramāṃ gatim || 453 ||
[Analyze grammar]

mitra-drohī kṛtaghnaś ca yaś ca viśvāsa-ghātakaḥ |
te narā narakaṃ yānti yāvac candra-divākarau || 454 ||
[Analyze grammar]

bhūmi-kṣaye rāja-vināśa eva bhṛtyasya vā buddhimato vināśe |
no yuktam uktaṃ hy anayoḥ samatvaṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ || 455 ||
[Analyze grammar]

ukto bhavati yaḥ pūrvaṃ guṇavān iti saṃsadi |
na tasya doṣo vaktavyaḥ pratijñā-bhaṅga-bhīruṇā || 456 ||
[Analyze grammar]

pitā vā yadi vā bhrātā putro bhāryāthavā suhṛt |
prāṇa-drohaṃ yadā gacched dhantavyo nāsti pātakam || 457 ||
[Analyze grammar]

rājā ghṛṇī brāhmaṇaḥ sarva-bhakṣī strī cātrapā duṣṭamatiḥ sahāyaḥ |
preṣyaḥ pratīpo 'dhikṛtaḥ prasādī tyājyā amī yaś ca kṛtaṃ na vetti || 458 ||
[Analyze grammar]

satyānṛtā ca paruṣā priya-vādinī ca hiṃsrā dayālur api cārtha-parā vadānyā |
bhūri-vyathā pracura-vitta-samāgamā ca veśyāṅganeva nṛpa-nītir aneka-rūpā || 459 ||
[Analyze grammar]

akṛtopadravaḥ kaścin mahān api na pūjyate |
pūjayanti narā nāgān na tārkṣyaṃ nāga-ghātinam || 460 ||
[Analyze grammar]

aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase |
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ || 461 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Panchatantra Mitra-bheda

Cover of edition (2016)

The Complete Pancatantra: Sanskrit Text with English Translation
by Dr. Naveen Kumar Jha (2016)

Buy now!
Cover of edition (2015)

Pancatantra of Visnusarman
by M. R. Kale (2015)

Buy now!
Cover of edition (2016)

Panchatantra in Simple Sanskrit
by Dr. Vishwas (2016)

Buy now!
Cover of edition (2020)

Panchatantram (Telugu)
by Tadanki Venkata Lakshmi Narasimha Rao (2020)

Published by J. P. Publications, Vijayawada; Throughout black & white Illustrations; 9788192053851.

Buy now!
Cover of edition (2010)

Panchatantram Bhashavyakhyanam (Malayalam)
by Dr. K.G. Sreelekha (2010)

Published by the University of Kerala.

Buy now!
Cover of edition (2017)

The Panchatantra Stories (Tamil)
by P. S. Aacharya (2017)

Published by Narmadha Pathippagam, Chennai.

Buy now!
Cover of Bengali edition

Panchatantrer Galpa (Bengali)
by Children's Book Trust (2014)

Throughout color Illustration; 9788170112730

Buy now!
Cover of Gujarati edition

Panchatantra in Gujarati (Comic)
by Anant Pai (2013)

[શિયાળા અને રણશિંગ પંચતંત્ર] Published by Amar Chitra Katha; Throughout Color Illustrations; 9789350853115

Buy now!
Like what you read? Consider supporting this website: