Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 35 - Sunūpa

sunūpa iti 35|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavahairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| yadā bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakarmanekaśatā parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyaniñjamānairindriyaistadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhadatta yāvaddharmaratnasyāmī bhājanabhūtāḥ sattvā ādareṇa śrotavyaṃ manyatta iti|| bhagavānāha| yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaścodgṛhītaśca tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye|

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ sunūpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputrakamiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājñaḥ sundarikā nāma devī abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā sundarakaśca nāmnā ekaputra iṣṭaḥ kāttaḥ priyo manāpaḥ kṣātto 'pratikūlaḥ|| athāpareṇa samayena rājñaḥ sunūpasya dharme 'bhilāṣa utpannaḥ| tena sarve 'mātyāḥ saṃnipātyoktāḥ paryeṣata me grāmaṇyo dharmāndharmo me rocata iti| tataste 'mātyāḥ kṛtakarapuṭā rājānaṃ vijñāpayatti| durlabho mahārāja dharmaḥ| śrūyate mahārāja buddhānāṃ loke utpādāddharmasyotpādo bhavatīti|| tato rājñā suvarṇapiṭakaṃ dhvajāgre baddh sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritaṃ yo me dharmaṃ vakṣyati tasyemaṃ suvarṇapiṭakaṃ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti|| tato bahavaḥ kālā atikrāttā na ca kaściddharmadeśaka upalabhyate| tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati||

śakrasya ca devānāmindrasyādhastājjñānadarśanaṃ pravartate| sa paśyati rājānaṃ dharmahetorvihanyamānan| tasyaitadabhavat| yannvahaṃ sunūpaṃ rājānaṃ mīmāṃseyeti|| tato yakṣanūpamātmānamabhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṃ rājānametadavocat| nanu dharmābhilāṣī bhavānahaṃ te dharmaṃ vakṣyāmīti|| tato dharmaśravaṇātprītiprāmodyajāto rājā yakṣametaduvāca| brūhi guhyaka dharmānśroṣyāmīti|| guhyaka uvāca| sukhitasya bata mahārāja dharmā abhilasatti bubhukṣito 'smi bhojanaṃ tāvanme prayaccheti|| tacchrutvā rājā pauruṣeyānāmantrayāmāsa| ānīyattāmasya bhakṣyabhojyaprakārā iti|| yakṣa āha| sadyohatarudhiramāṃsabhakṣyo 'hametaṃ me sundaramekaputrakaṃ prayaccheti| śrutvā rājā paraṃ viṣādamāpannaḥ kadācitkarhicinme 'dya dharmaśabda āsāditaḥ so 'pyanardheṇa mūlyeneti|| tataḥ sundaraḥ kumārastadupaśrutya pituḥ pādayornipatya rājānaṃ vijñāpayāmāsa| marṣaya deva pūryatāṃ devasyābhiprāyaṃ prayaccha māṃ guhyakāyāhārārthamiti|| tato rājā tamekaputrakamiṣṭaṃ kāttaṃ priyaṃ manāpaṃ kṣāttamapratikūlaṃ dharmasyārthe yakṣāya dattavān||

tato yakṣeṇarddhibalādhānādrājñaḥ parṣadaśca tathā darśito yathāṅgapratyaṅgāni pṛthagvikṛtya vikṛtya bhakṣitāni rudhiraṃ ca pīyamānaṃ* * *dṛṣṭvā rājā dharmābhilāṣī na viṣādamāpannaḥ|| sa guhyako rājānamuvāca| atṛpto 'smi bhoḥ pārthiva bhūyo me prayaccheti|| tato rājā tasmai dayitāṃ bhāryāṃ dattavān| sāpi tenaivākāreṇa darśitā|| tato bhūyo rājānamuvāca| bhoḥ pārthivādyāpi tṛptirna labhyata iti|| tato rājā yakṣamuvāca| vatsa datto me ekaputrako bhāryā ca dayitā kiṃ bhūyaḥ prārthayasa iti|| guhyaka uvāca| svaśarīraṃ me prayacchānena tṛptimupayāsyāmīti|| rājovāca| yadi svaśarīraṃ te pradāsyāmi kathaṃ punardharmaṃ śroṣyāmi kiṃ nu pūrvaṃ me dharmaṃ vada paścādgṛhītadharmā śarīraṃ parityakṣyāmīti|| tato guhyakena rājānaṃ pratijñāyāṃ pratiṣṭhāpyānekaśatāyāḥ pariṣadaḥ purastāddharmo deśitaḥ|

priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam|
priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayamiti||

tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca| idaṃ guhyaka śarīraṃ yatheṣṭaṃ kriyatāmiti||

tataḥ śakro devendro rājānaṃ meruvadakampyamanuttarāyāṃ samyaksaṃbodhau viditvā yakṣanūpamattardhāpya svanūpeṇa sthitvā prasādavikasitābhyāṃ nayanābhyāmekena pāṇinā putraṃ gṛhītvā dvitīyena ca bhāryāṃ rājānamabhyutsāhayannuvāca| sādhu sādhu satpuruṣa dṛḍhasaṃnāhastvaṃ nacirādanena vyavasāyena anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase ayaṃ ca te iṣṭajanasamāgama iti|| tato rājā śakraṃ devendramidamavocat| sādhu sādhu kauśika kṛto 'smākaṃ dharmābhiprāyaḥ pūritaśceti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sunūpo nāma rājā babhūvāhaṃ saḥ| sundaraḥ kumāra ānandaḥ| mundarikā eṣā eva yaśodharā| tadāpi me bhikṣavo dharmahetoriṣṭhabandhuparityāgaḥ svajīvitaparityāgaśca kṛtaḥ prāgevedānīm| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: