Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 34 - Śibi

śibiriti 34|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samaye śrāvastyāṃ bhikṣūṇāṃ dvau saṃnipātau bhavataḥ| eka āṣāḍhyāṃ varṣopanāyikāyāṃ dvitīyaḥ kārttikyāṃ pūrṇamāsyām| tatra bhikṣavaḥ pātrāṇi pacatti cīvarāṇi dhāvayatti pāṃsukūlāni ca sīvyatti| yāvadanyatamo bhikṣuścīvaraṃ syotukāmaḥ sūcīchidraṃ sūtrakaṃ na śakroti pratipādayitum| sa karuṇadīnavilambitairakṣarairuvāca ko loke puṇyakāma iti| bhagavāṃścāsya nātidūre caṅkrame caṅkramyate| tato bhagavāngambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhumabhiprasārya kathayati| ahaṃ bhikṣo loke puṇyakāma iti|| tato 'sau bhikṣurbhagavataḥ pañcāṅgopetaṃ svaramupaśrutya saṃbhrāttastvaritatvaritaṃ bhagavataḥ pāṇiṃ gṛhītvā svaśirasi sthāpayitvāha| bhagavannanena te pāṇinā trīṇi kalpāsaṃkhyeyāni dānaśīlakṣāttivīryadhyānaprajñā upacitāḥ|| atha ca punarbhagavānenamāha| atṛpto 'haṃ bhikṣo puṇyairlabdharaso 'haṃ bhikṣo puṇyairato me tṛptirnāstīti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavānpuṇyamayaiḥ saṃskārairatṛpta iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattvahamatīte 'dhvani sarāgaḥ sadveṣaḥ samoho 'parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo 'tṛptaḥ puṇyamayaiḥ saṃskāraiḥ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani śivighoṣāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| sa ca śibī rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| sa kālyamevottthāya yajñavāṭaṃ praviśyānnamannārthibhyaḥ prayacchatti vastraṃ vastrārthibhyaḥ dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍādīnāṃ parityāgaṃ karoti| na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati| so 'ttaḥpuraṃ praviśyāttaḥ purajanasya bhaktācchādanaṃ prayacchati kumārāṇāmamātyānāṃ maṭabalāgrasya naigamajānapadānām||

atha rājñaḥ śiberetadabhavat| saṃtarpitā anena manuṣyabhūtāḥ kṣudrajattavo 'vaśiṣṭāḥ kena saṃtarpayitavyā iti|| sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścittāmāpede| tasyaitadabhavat| kṣudrajattubhyaḥ svaśarīramanuprayacchāmīti| sa śastreṇa svaśarīraṃ takṣayitvā yatra daṃśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate priyamivaikaputrakaṃ rudhireṇa saṃtarpayati||

śakrasya devendrasyādhastājjñānadarśanaṃ pravartate| tasyaitadabhavat| kimayaṃ śibī rājā sattvānāmarthamevaṃ karoti uta karuṇayā yannvahamenaṃ jijñāseyeti|| tato bhinnāñjanamasivarṇaṃ gṛdhraveṣamātmānamabhinirmāya rājñaḥ śiveḥ sakāśamupasaṃkramya mukhatuṇḍakenākṣyutpāṭayituṃ pravṛttaḥ| na ca rājā saṃtrāsamāpadyate kiṃ tu maitrīviśālābhyāṃ nayanābhyāṃ taṃ gṛdhramālokya kathayati| vatsa yanmadīyāccharīrātprayuñjase tena praṇayaḥ kriyatāmiti|| tata āvarjitaḥ śakro devendro brāhmaṇaveṣamātmānabhinirmāya rājñaḥ śibeḥ purastātsthitvā kathayati| sādhu pārthiva dīyatāmetannayanadvayamiti|| rājovāca| mahābrāhmaṇa gṛhyatāṃ yadabhirucitaṃ na me 'tra vighnaḥ kaścidastīti|| tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṣamattardhāpya svanūpeṇa sthitvā rājānamabhyutsāhayannuvāca| sādhu sādhu bhoḥ pārthiva suniścitā te buddhirakampyaste praṇidhiranugatā te sattveṣu mahākaruṇā yatra nāma tvaṃ saṃtrāsakareṣu dharmeṣu viśārado na cirāttvamanena vyavasāyenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibirnāma rājā babhūvāhaṃ saḥ| tadānīmapi me puṇyamayaiḥ saṃskāraistṛptirnāsti prāgevedānīm| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: