Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 36 - Maitrakanyaka

maitrakanyaka iti 36|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tatra bhagavānbhikṣūnāmantrayate sma| sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| brahmabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sācāryakāṇi tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| ācāryabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ āhavanīyau hi kulaputrasya mātāpitarau saha dharmeṇa| sāgnikāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| agnibhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sadevakāni tāni kulāni yeṣu kuleṣu mātāpitarau samyak mānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ| devabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa|| idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|

brahmā hi mātāpitarau pūrvācāryau tathaiva ca|
āhavanīyau putrasya agniḥ syāddaivatāni ca||
tasmādetau namasyeta satkuryāccaiva paṇḍitaḥ|
udvartanena snānena pādānāṃ dhāvanena ca|
athavā annapānena vastraśayyāsanena ca||
tayā sa paricaryayā mātāpitṛṣu paṇḍitaḥ|
iha cānindito bhavati pretya svarge ca modate||

yadā bhagavatā etatsūtraṃ bhāṣitaṃ tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavānmātāpitṛguruśuśrūṣāvarṇavādīti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto mātāpitṛguruśuśrūṣāyā varṇavādī| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmātuḥ svalpamapakāraṃ kṛtvā mahadduḥkhamanubhūtaṃ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrā yatte ca|| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyapātsarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṃ bhaviṣyatīti| tasya vayasyakenopadiṣṭaṃ yadi te putro jāyate tasya dārikānāma sthāpayitavyamevamasau cirajīvī bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśceti| katameṣāṃ trayāṇāṃ sthānānām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca|| sa cāyācanaparastiṣṭhati anyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutastasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādrarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati| sāttamanāttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayyadakṣiṇaṃ bāhumabhiprasārya udānamudānayatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni dattvā puṇyāni kṛtvāsmākaṃ nāmnā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇaiḥ uṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnāmlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktāmlalavaṇamadhura-kaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya|| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| ayaṃ dārako mitrasya putraḥ kanyā ca tasmādbhavatu dārakasya maitrakanyako nāmeti||


maitrakanyako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| pitā cāsya mahāsamudramavatīrṇastatraiva ca nidhanamupayātaḥ|| yadā maitrakanyako mahānsaṃvṛttastadā mātaramuvāca| amba pitāsmākaṃ kiṃkarmaphalopajīvo āsīttataḥ paścādahaṃ pi tathā kariṣyāmīti|| mātā kathayati| putraka pitā te okkarika āsīdākāṅkṣamāṇastvamokkarikatvaṃ kuru| cittayati| yadyahamasmai vakṣyāmi mahāsamudravaṇigāsīdityeṣo 'pi kadācinmahāsamudramavatīrṇastatraiva nidhanamupagacchediti||

tenaukkarikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase catvāraḥ kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitā ebhiramba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti|| yāvadapareṇocyate pitā te gāndhikāpaṇika āsīditi| tenaukkarikatvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ| aṣṭau kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadapareṇocyate pitā te hairaṇyika āsīditi| tena tamāpaṇaṃ tyaktvā hairaṇyikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase ṣoḍaśa kārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ| dvitīye divase dvātriṃśatkārṣāpaṇāḥ saṃpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadvairaṇyikairīrṣyāprakṛtaiḥ sarvānadhiṣṭhānavyavahārānviditvoktaḥ| maitrakanyaka kiṃ tavānayā adharmajīvikayā pitā te mahāsamudravaṇigāsītkena tvaṃ kusaṃvyavahāre niyukta iti|| sa hairaṇyikavacanasaṃcodito māturgatvā kathapatyamba evamanuśrūyate pitāsmākaṃ mahāsamudravaṇigāsīditi tadanujānīhi ahamapi mahāsamudramavariṣyāmīti| mātā kathayatyevametatputraka kiṃ tu tvaṃ bāla ekaputrakaśca māṃ parityajya mahāsamudramavatariṣyasīti|| sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate| tatastena māturvacanamavacanaṃ kṛtvā vārāṇasyāṃ nagaryāṃ ghaṇṭāvaghoṣaṇaṃ kāritam| śṛṇvattu bhavatto vārāṇasīnivāsino vaṇijaḥ maitrakanyakaḥ sārthavāho mahāsamudramavatariṣyati ye yuṣmākamutsahatte maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ te mahāsamudragamanīyaṃ paṇyaṃ samudānayattviti|| sa kṛtakūtūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāraḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhairmahāsamudragamanīyaṃ paṇyaṃ samudānīya saṃprasthito mātā cāsya snehavyākulahṛdayā sāśrudurdinavadanā pādayorlagnā putraka māṃ parityajya mahāsamudramavatareti|| atha sa evaṃ karuṇadīnavilambitairapyakṣarairucyamānaḥ kṛtavyavasāyo mātaraṃ pādena śirasyabhihatya sārthasahāyaḥ saṃprasthito mātrā cokto me putrakāsya karmaṇo vipākamanubhavethā iti||

yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudratīramanuprāptaḥ| sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā pañca pauruṣeyāngṛhītvā 'hāraṃ nāvikaṃ kaivarta karṇadhāraṃ ca trirapi ghoṣaṇāvaghoṣaṇaṃ kṛtvā mahāsamudramavatīrṇaḥ|| yāvadvahanaṃ makareṇa matsyajātenānayādyasanamāpāditam| tato maitrakanyakaḥ phalakamāsādya sthalamanuprāptaḥ|| tataḥ sthale cañcūryamāṇo na dūrānnagaraṃ ramaṇakaṃ nāmnā dṛṣṭan| sa tadupajagāma| yāvattataścatastro 'psaraso nirgatā abhinūpā darśanīyāḥ prāsādikāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaheti|| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| dakṣiṇapaddhatigamanāccainaṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati sadāmattaṃ nāma nagaram| sa tatra dvārībhūto yāvatasmādapyaṣṭāvapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparatarasaṃpūrṇamāgaccha raṃsyāmaheti| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati nandanaṃ nāma nagaram| sa tatra dvārībhūto yāvattasmādapi ṣoḍaśāpsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutarasutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati brahmottaraṃ nāma prāsādam| sa tatra dvārībhūto yāvattasmādapi dvātriṃśadapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṃ te idamasmākamannagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṃpūrṇamāgaccha raṃsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ| apyasya dakṣiṇāṃ paddhatiṃ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum||

yathā dakṣiṇāṃ paddhatiṃ gacchati tathāsyecchā vardhate| yāvatpunarapi dakṣiṇena yathā gacchanpaśyatyayomayaṃ nagaram| sa tatra praviṣṭaḥ praviṣṭamātrasya cāsya dvāraṃ pihitam| tato 'bhyattaraṃ praviṣṭaḥ| tatrāsya dvāraṃ pihitam| tato 'bhyattaraṃ praviṣṭo yāvatpuruṣaṃ paśyati mahāpramāṇaṃ mūrdhni cāsyāyomayaṃ cakraṃ bhramatyādīptaṃ pradīptaṃ saṃprajvalitamekajvālībhūtaṃ| tasya śiraso yatpūyaśoṇitaṃ pragharati so 'syāhāraḥ| tato maitrakanyakastaṃ puruṣaṃ pṛṣṭavānbho puruṣa kastvamiti| sa kathayatyahaṃ māturapakārīti| udāhṛtamātre ca tena puruṣeṇa maitrakanyakasya tatkarmābhimukhībhūtam| ahamapi māturapakārīti manye tenaivāhaṃ karmaṇā ihākṛṣṭa iti|| atha tasminnattare ākāśācchabdo nirgataḥ ye baddhāste muktā ye muktāste baddhāḥ| ityuktamātre tasya puruṣasya mūrdhni cakramattarhitaṃ maitrakanyakasya mūrdhni prādurbhūtam|| tato duḥkhārtaṃ maitrakanyakamavekṣya sa puruṣo gāthayā pratyabhāṣata|

atikramya ramaṇakaṃ sadāmattaṃ ca ndanam|
brahmottaraṃ ca prāsādaṃ kena tvamihāgataḥ||
maitrakanyakaḥ prāha|
atikramya ramaṇakaṃ sadāmattaṃ ca nandanam|
brahmottaraṃ ca prāsādamicchayāhamihāgataḥ||
dūraṃ hi karṣate karma dūrātkarma pravartate|
tatra prakarṣate karma yatra karma vipacyate||
tena karmavipākena cakraṃ vahati mastake|
ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakamiti||
puruṣaḥ prāha|
tvayā praduṣṭacittena mātā duṣkarakārikā|
pādenābhyāhatā mūrdhni tasya te karmaṇaḥ phalamiti||
maitrakanyakaḥ prāha|
kati varṣasahasrāṇi cakraṃ vartsyati mastake|
ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam||
puruṣaḥ prāha|
ṣaṣṭi varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca|
ādīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyatīti||

maitrakanyaka āha| bhoḥ puruṣa asti kaścidanyo 'pīhāgamiṣyatīti|| puruṣaḥ prāha| ya evaṃvidhakarmakārī bhaviṣyatīti||

tato maitrakanyako duḥkhavedanābhibhūtaḥ sattvānāmattike kāruṇyaṃ janayitvā taṃ puruṣamāha| icchāmyahaṃ bhoḥ puruṣa sarvasattvānāmarthe idaṃ cakramupari śirasā dhārayituṃ kaścidanyo 'pyevaṃvidhakarmakārī ihāgacchatviti| ityuktamātre maitrakanyakasya bodhisattvasya taccakraṃ saptatālamātraṃ mūrdhni udramyākāśe sthitam| sa ca kālaṃ kṛtvā tuṣite devanikāye upapannaḥ||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena maitrakanyaka āsīdahaṃ saḥ| yanmayā saṃvyavaharatā mātā kārṣāpaṇaiḥ pratipāditā tasya me karmaṇo vipākena caturṣu mahānagareṣu mahatsukhamanubhūtaṃ yataśca me mātuḥ parītto 'pakāra kṛtastasya me karmaṇaḥ phalavipākenaivaṃvidhaṃ duḥkhamanubhūtam| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yanmātāpitṛṣu kārānkariṣyāmo nāpakārāṃstadete doṣā na bhaviṣyatti ye maitrakanyakasya pṛthagjanasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam| tatkasya hetoḥ| duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarāvāpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambūdvīpasya darśayitārau| ya ekenāṃsena putro mātaraṃ dvitīyena pitaraṃ pūrṇa varṣaśataṃ parihareghadvā 'syāṃ mahāpṛthivyāṃ maṇayo muktā vaiḍūryaśaṅkhaśilāpravāḍarajatajātanūpamaśmagarbho musāragalvo hitikā dakṣiṇāvarta ityevaṃnūpe aiśvaryādhipatye pratiṣṭhāpayenna iyatā putreṇa mātāpitroḥ kṛtaṃ syādupakṛtaṃ | yastvasāvaśrāddhaṃ mātāpitaraṃ śraddhāsaṃpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasaṃpadi matsariṇaṃ tyāgasaṃpadi duṣprajñaṃ prajñāsaṃpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ syādupakṛtaṃ ||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: