Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekacatvāriṃśo'dhyāyaḥ ||

lakṣmīstvaṃ śṛṇu vakṣyāmi kṛṣṇajanmamahotsavam|
nakṣatraṃ tithivāraṃ ca yogaṃ karaṇameva ca|| 41.1 ||
pakṣamāsau vatsaraṃ ca yadāvataradacyutaḥ|
dvāparasya kaleḥ saṃdhau śubhakṛdvātsare śubhe|| 41.2 ||
siṃhamāse kṛṣṇapakṣe tvaṣṭamyāṃ rohiṇīyute|
harṣakaulavasaṃyukte budhavāre śubhe dine|| 41.3 ||
kanyāṃ gate budhe śukre lagnage ca bṛhaspatau|
makare bhūmipūtre ca tulāyāṃ ca śanau sthite|| 41.4 ||
kaṭake ca sthite rāhau ketau ca makare sthite|
vṛṣabhe tu mṛgāṅke ca āditye siṃhage sati|| 41.5 ||
niśīthe vṛṣabhe lagne sarvalokahito hariḥ|
vasudevasya devakyāṃ jātaḥ kṛṣṇo bhṛgadbhave|| 41.6 ||
tatkāle tu viśeṣeṇa kṛṣṇarūpi janārdanaḥ|
pūjanīyo dīkṣitena bhāṭṭācāryeṇa bhārgavi|| 41.7 ||
tadvidhānaṃ pravakṣyāmi sāyāhne deśikottamaḥ|
snātvā saṃdhyādikaṃ karma kṛtvā garbhagṛhaṃ vrajet|| 41.8 ||
nityapūjādikaṃ sṛtvā mūlārcāṃ prārthayet tataḥ|
śaṅkhacakragadāśārṅgin tūṇakhaṭgadhara prabho|| 41.9 ||
vāsudeva jagadyone sṛṣṭisthityantakāraka|
avātaraḥ pūrvakāle yo hariḥ kṛṣṇarūpadhṛt|| 41.10 ||
tasyotsavasya te kālo jayantyākhyasya vai hare|
tamutsavaṃ kartumicchan prārthaye surasattama|| 41.11 ||
bhaktavatsala bhaktānāṃ prītaye kṛṣṇavigrahe|
saṃnidhatsva ciraṃ deva yāvat pūjāvasānakm|| 41.12 ||
iti saṃprārthya deveśaṃ kṛṣṇe śaktiṃ niyojayet|
yānamāropya taṃ kṛṣṇaṃ prāsādapurato bhuvi|| 41.13 ||
kalpite maṇḍapasyātha ratnasiṃhāsane rame|
sthāpayitvā ca kṛṣṇārcāṃ dvārapūjāmataścaret|| 41.14 ||
kṛṣṇasya purato bhūmau dhānyapīṭhaṃ prakalpayet|
kumbhān saṃsthāpya vidhivat pratiṣṭhāpya hutāśanam|| 41.15 ||
madhyakumbhe kṛṣṇamūrtiṃ karake ca sudarśanam|
prācyādi ca kumbheṣu vāsudevādikān yajet|| 41.16 ||
vahnyādiṣu ca koṇeṣu puruṣādīn yajedrame|
cakrābjamaṇḍalaṃ vedyāṃ kalpayitvā yathāvidhi|| 41.17 ||
kṛṣṇaṃ yajet karṇikāyāṃ dvādaśeṣu daleṣvapi|
keśavādīn samāvāhya pūrvādiṣu yatākramam|| 41.18 ||
parivāragaṇān devān maṇḍale pūrvavadyajet|
āsanasthaṃ kṛṣṇabimbamaṅganyāsādipūrvakam|| 41.19 ||
abhyarcyārghyapādyādyaiḥ snāpayet snānaviṣṭare|
saṃsnāpya vidhivat kṛṣṇaṃ pañcaviṃśatibhirghaṭaiḥ|| 41.20 ||
alaṃkārāsanaṃ nītvā kirīṭādivibhūṣaṇaiḥ|
alaṃkṛtyāravindākṣaṃ tato bhojanaviṣṭare|| 41.21 ||
nītvā lakṣmīpatiṃ devaṃ bhakṣyapānīyasaṃmitam|
caturvidhaṃ cānnarāśiṃ śaṣkulīṃ phalamiśritām|| 41.22 ||
nivedya pascādācāryaḥ pīṭhamagnau tu saṃsṛjet|
tanmadhye kṛṣṇamāvāhya sakalīkṛtya mantravit|| 41.23 ||
mātrāsanādibhojyāntaṃ sarpiṣā juhuyāttataḥ|
caturvidhānnaṃ bhakṣyādi juhuyājjvalite'nale|| 41.24 ||
kṛtvā sapta samiddhomaṃ tataḥ pūrṇāhutiṃ caret|
ācāryaḥ kṛṣṇarūpāya kṛtvā homasamarpaṇam|| 41.25 ||
arghyadānaṃ viśeṣeṇa kuryāt sarvaphalapradam|
kṛṣṇasya purato bhūmau piṣṭenālipya padmavat|| 41.26 ||
aṣṭabhiśca dalairyuktaṃ madhye vipulakarṇikam|
tasmin kṛṣṇaṃ samāvāhya delaṣvaṣṭasu vai kramāt|| 41.27 ||
vasudevaṃ devakīṃ ca nandagopaṃ tataḥ param|
yaśodāṃ rohiṇīṃ caiva balabhadraṃ niśākaram|| 41.28 ||
subhadraṃ pūjayed devi parivārānivābjaje|
hastābhyāṃ śaṅkhamādāya gokṣīreṇābhipūritam|| 41.29 ||
jānubhyāmavanau sthitvā yadvā tiṣṭhan gurūttamaḥ|
jagaddhitāvatīrṇāya kṛṣṇāyārghyaṃ nivedayet|| 41.30 ||
jātaḥ kesavadhārthāya bhūbhāroddharaṇāya ca|
pāṇḍavānāṃ hitārthāya dharmasaṃrakṣaṇāya ca|| 41.31 ||
kauravāṇāṃ vināśāya daityānāṃ nidhanāya ca|
gṛhāṇārghyaṃ mayā dattaṃ devakyā sahito hare|| 41.32 ||
yajamāno'pyarghyadānamevaṃ dadyājjagatpateḥ|
tataḥ piṣṭābjamadhyasthaṃ kṛṣṇaṃ bimbe niyojayet|| 41.33 ||
tato ratnamayīṃ ḍolāṃ puṣpādibiralaṃkṛtām|
suvarṇaśṛṅkhalālambāṃ kiṃkaṇībhirvirājitām|| 41.34 ||
vitānakṣaumasaṃvītāṃ muktājālavibhūṣitām|
kuṃkumādyairmṛgamadaiścandanaiścādhivāsitām|| 41.35 ||
gāndhikairvastubhirdhūpairdhūpitāṃ sarvato rame|
kṣaumāstaraṇasaṃvītāṃ tūlikāstaraṇāmapi|| 41.36 ||
evaṃ kṛtvā tatastasyāṃ śeṣamāvāhayed guruḥ|
śāyayitvā kṛṣṇamūrtiṃ paṭaṃ cāpanayet tataḥ|| 41.37 ||
ḍolāgānairnṛttavādyaistoṣayet kṛṣṇamabjaje|
gāthāśca vaiṣṇavīścānyā gāyeyurvaiṣṇavottamāḥ|| 41.38 ||
pāñcarātravido viprāsstuvīraṃstatkṛtaiḥ stavaiḥ|
paṭheyuragre devasya sarvamanyacca maṅgalam|| 41.39 ||
arghyādibhistato'bhyarcya nīrājanasamanvitam|
madhuparkaṃ nivedyātha navanītaṃ ca śarkarām|| 41.40 ||
sitaśarkarayā yuktaṃ gokṣīraṃ pṛthukaṃ tathā|
vividhāni ca bhakṣyāṇi goghṛtaiḥ pācitāni ca|| 41.41 ||
kramādaṣṭavidhānnāni śarkarādyairyutāni ca|
nivedya devadevāya nīrājanamathācaret|| 41.42 ||
mukhavāsasamopetaṃ tāmbūlaṃ vinivedayet|
kṛtvā japaṃ yathāśakti bhagavatsaṃnidhau guruḥ|| 41.43 ||
kumbhamaṇḍalavahnisthaṃ devaṃ bimbe niyojayet|
dvāratoraṇakumbhasthān hareḥ pīṭhe tathaiva ca|| 41.44 ||
niveditānnabhakṣyādi caturdhā vibhajet tataḥ|
ācāryaḥ svayamādadyādekāṃśamaparaistribhiḥ|| 41.45 ||
mūrtipān vaiṣṇavānanyān grāhayet paricārakaiḥ|
garbhagehaṃ tato nītvā kṛṣṇamūrtiṃ sanātanam|| 41.46 ||
tadbimbācchaktimudvāsya mūle tāṃ viniyojayet|
tataḥ praṇamya deveśaṃ kṛtāñjalipuṭo guruḥ|| 41.47 ||
pītāmbara jaganmūrte jayantyutsavamadya te|
akārṣaṃ tatra śāstrīyaṃ śāstramārgāt cyutaṃ tu || 41.48 ||
vettuṃ samartho nābhūvaṃ tatra śāstrapathaścyutim|
bhaktasya tava me deva kṣantumarhasi māmikām|| 41.49 ||
iti vijñāpya deveśaṃ śiṣṭāṃ pūjāṃ samāpayet|
mumukṣūṇāmakāmānāmutsavānte tu pāraṇam|| 41.50 ||
putrādiphalakāmānāṃ prātareva hi pāraṇam|
tataḥ prabhāte tvācāryaḥ kṛtasnānaḥ kṛtāhnikaḥ|| 41.51 ||
garbhagehaṃ praviśyātha devaṃ saṃbodhya vai rame|
homāntamutsavāntaṃ prāpaṇāntamathāpi || 41.52 ||
nityārcanāṃ samāpyātha devamutsavakāmyayā|
āvāhanapadaṃ pātraṃ hastābhyāṃ dhārayan guruḥ|| 41.53 ||
devadeva jagannātha sarvalokapriyaṃkara|
śikyotsavārthaṃ bimbe'smin saṃnidhatsva śriyaḥpate|| 41.54 ||
iti saṃprārthya deveśaṃ karmārcāyāṃ jagadgurum|
āvāhya tasmādānīya deveśaṃ nṛttamaṇḍapam|| 41.55 ||
pūjayitvā tato yānamāropya harimavyayam|
vastrabhūṣaṇamālyaiśca bhūṣayitvā gurūttamaḥ|| 41.56 ||
gopurasya purobhāge catuḥstambhasamanvitam|
citravastravitānāḍhyaṃ phalapallavaśobhitam|| 41.57 ||
madhyalambikṣīraghaṭaṃ dadhibhāṇḍoparisthitam|
haridrājalasaṃyuktaṃ maṇḍapaṃ parikalpayet|| 41.58 ||
evaṃ vīthīṣu sarvatra kalpayenmaṇḍapān bahūn|
tatastu devadeveśaṃ nayedvīthīṣu sarvataḥ|| 41.59 ||
tūryaghoṣairnṛttagītavedagoṣapuraḥsaram|
anyairmaṅgalavādyaiśca maṇḍapasya puro nayet|| 41.60 ||
tato gopālabālānāṃ daṇḍaṃ datvā niyojayet|
te daṇḍaiḥ śikyabhāṇḍāni tāḍayeyurhareḥ priyāḥ|| 41.61 ||
tāḍitebhyaśca bhāṇḍebhyo dadhikṣīrāṇi bālakāḥ|
pibeyurnavanītāni rūṣayeyurdadhīnyapi|| 41.62 ||
yantraiḥ kṣipeyuḥ sarvatra haridrājalasecanam|
evaṃ vīthīṣu sarvāsu kuryurgopālabālakāḥ|| 41.63 ||
gopyaśca navanītāni kṣipeyuḥ kṛṣṇavigrahe|
itthaṃ vīthīṣu paritaḥ prādakṣiṇyena vai harim|| 41.64 ||
bhrāmayitvā tato devamālayāntarnayedguruḥ|
balipīṭhasya purato devamarghyādinā yajan|| 41.65 ||
ghaṭadīpaṃ pradarśyātha garbhagehaṃ nayet tataḥ|
mūle śaktiṃ niyojyātha devaṃ saṃśamayeddharim|| 41.66 ||
yanmayānuṣṭhito deva śikyotsava iti smṛtaḥ|
tasminnajñānatastyaktaṃ kṣantumarhasi mādhava|| 41.67 ||
iti vijñāpya deveśaṃ śayanāntaṃ ca pūjayet|
jayantyāmitthamārādhya sarvakāmānavāpnuyāt|| 41.68 ||
atra kiṃcidviśeṣo'sti vadāmi kamalekṣaṇe|
viddhādidoṣe saṃprāpte bhidyate bahudhotsavaḥ|| 41.69 ||
aṣṭamī rohiṇī pūrṇā budhavāreṇa saṃyutā|
tābhyāṃ tu vṛṣabhe lagne bṛhaspatyudite tathā|| 41.70 ||
uttamaṃ pūjanaṃ tasyāṃ kṛṣṇarūpasya vai hareḥ|
budhavāraviyuktā madhyamā tu prakīrtitā|| 41.71 ||
saṃpūrṇā rohiṇī yasyāmaṣṭamī kalayā yutā|
saṃpūrṇāyāṃ tatāṣṭamyāṃ rohiṇīkalayā yutā|| 41.72 ||
pūjanaṃ tattithau kāryaṃ mahatpātakanāśanam|
kṛttikākalayā vāpi saptamīkalayāpi || 41.73 ||
yuktāṣṭamī tu na grāhyā tasyāṃ pūjā tu niṣphalā|
aṣṭamīrahitā vāpi rohiṇīrahitāpi || 41.74 ||
tārakāyāṃ tathā tithyāṃ pratyekaṃ votsavaṃ caret|
kṛttikākalayā yuktā saptamīkalayā yutā|| 41.75 ||
aṣṭamyāṃ vāpi rohiṇyāṃ pūjanaṃ niṣphalaṃ bhavet|
evaṃ sarvaṃ samālokya māṃ pūjayati yo rame|| 41.76 ||
bhogānapyuttamānatra hyanubhūya tathāntime|
modate sa tu malloke nityasūrigaṇaiḥ saha|| 41.77 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (1)catvāriṃśo'dhyāyaḥ ||
(1.`ekacatvāriṃśo'dhyāya' iti bhāvyam|
     `mahotsave' dvicatvāriṃśo'dhyāya iti gra. pustake dṛśyate|)

Like what you read? Consider supporting this website: