Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| catvāriṃśo'dhyāyaḥ ||

atha lakṣmīḥ pravakṣyāmi jyeṣṭhasnapanamutsavam|
mithunajyeṣṭhaṛkṣe paurṇamāsyāmathāpi || 40.1 ||
kaṭake śuklapakṣasya hyekādaśyāmathāpi |
nakṣatreṇa viyuktāyāṃ yuktāyāmapi vai rame|| 40.2 ||
avaśyamabhiṣekaḥ syādekādaśyāṃ harestithau|
nityārcanaṃ purā kṛtvā tataḥ saṃprārthayeddharim|| 40.3 ||
bhagavan puṇḍarīkākṣa lakṣmīkantā dayānidhe|
mahābhiṣekaṃ bhavataḥ kartuṃ saṃprārthayāmyaham|| 40.4 ||
anugṛhṇātu matpūjāṃ karmārcāyāṃ praviśya ca|
iti saṃprārthya deveśaṃ mūlāt saṃprārthya karmaṇi|| 40.5 ||
bahirmaṇḍapamānīya karmabimbaṃ tu deśikaḥ|
purā kavacamuddhāṭya harestasya puro rame|| 40.6 ||
ekāśītighaṭān sthāpya teṣu kumbheṣu deśikaḥ|
ghṛtādisarvavastūni tattanmantraistu pūrayet|| 40.7 ||
aṅkurānarpayet pūrvaṃ kautukaṃ cāpi bandhayet|
dvāratoraṇakumbhādipūjāṃ kṛtvā yathāvidhi|| 40.8 ||
abhiṣekaṃ mantrayuktaṃ kuryād bhagavatota hareḥ|
śrībhūmivīralakṣmībiḥ saṃmitasya gurūttamaḥ|| 40.9 ||
nivedya bhakṣyabhojyādi bhaktebhyo dāpayetkramāt|
śilpinā kavacaṃ śuddhaṃ kṛtvā saṃprokṣyaṃ deśikaḥ|| 40.10 ||
navabhiḥ kalaśaistoyaiḥ pañcagavyena padmaje|
niyojya kavacaṃ bimbe pūrvavattadanantaram|| 40.11 ||
vastrādibhiralaṃkṛtya prāpaṇāntaṃ ca pūjayet|
garbhagehamathānāyya sthāpayet siṃhaviṣṭare|| 40.12 ||
mūle niyojayecchakitaṃ prārthayeddharimavyayam|
jyeṣṭhatārābhiṣeko'yaṃ tvatpriyārthaṃ mayā kṛtam|| 40.13 ||
yatkiṃcid viparītaṃ cet tatra tatkṣantumarhasi|
iti vijñāpya lakṣmīśaṃ kuryānnityārcanaṃ hare|| 40.14 ||
śṛṇu vakṣyāmyahaṃ sādhvi śayyotsavamatho hareḥ|
āṣāḍhyāṃ śuklapakṣasya dvādaśyāṃ śayanotsavam|| 40.15 ||
mama prītikaraṃ kuryāt sarvalokasukhāvaham|
garbhagehapurobhāge yadvā garbhagṛhe rame|| 40.16 ||
suvarṇaśṛṅkhalābhiśca saṃbaddhamupari sthale|
tūlikāstaraṇopetaṃ navaratnavicitritam|| 40.17 ||
muktājālābhirābaddhaṃ vāsitaṃ gandhavastubhiḥ|
vitānakṣaumasaṃvītaṃ puṣpamālyairalaṃkṛtam|| 40.18 ||
gandhatailairghṛtairvāpi pūritairjvalitairapi|
anirvāṇairdīpavaraiścaturbhiḥ śobhitaṃ rame|| 40.19 ||
evaṃ śayanamākalpya prokṣayet puṇyavāriṇā|
ḍolotsave tu ḍolāyāṃ pūjitāyāstu devatāḥ|| 40.20 ||
śayane'pi ca devāḥ pūjayed deśikottamaḥ|
niśāmukhe pravṛtte tu yātrāntaṃ pūjayed vibhum|| 40.21 ||
tato mūlasya purataḥ sthitvācāryaḥ kṛtāñjaliḥ|
bhagavan yoganidrāyāḥ kālo'yaṃ samupāgataḥ|| 40.22 ||
tasmādutthānaparyantaṃ bimbe'smin saṃnidhiṃ kuru|
iti saṃprārthya deveśaṃ mūlācchayanakautuke|| 40.23 ||
āvāhayed bimbahīne kūrce saṃprārthayeddharim|
saṃsnāpya navabhiḥ kumbhaiścatuḥsthānaṃ ca pūjayet|| 40.24 ||
vahnimaṇḍalakumbhasthaṃ devaṃ bimbe niyojayet|
mahākumbhajalenaiva prokṣayet svāpavigraham|| 40.25 ||
tato mūlādidevānāṃ havirantaṃ ca pūjayet|
sāyayitvā tu paryaṅke śrībhūmisahitaṃ vibhum|| 40.26 ||
śrībhūmirahite bimbe kūrcayoste tu pūjayet|
saṃkalpya caturo māsān pakṣāṃścatura eva || 40.27 ||
śayanasthaṃ devadevaṃ pratyahaṃ śayanārthakaiḥ|
dravyaiḥ saṃpūjayed vidvān bhaktitanmreṇa cetasā|| 40.28 ||
nityaṃ naimittikaṃ kāmyamutsavaṃ nācarettadā|
kṛṣṇajanmotsavaṃ kuryāt tasmin kāle'pi deśikaḥ|| 40.29 ||
nāsti kālāntaraṃ tasya tasmāt tatraiva kārayet|
bhādrapadyāstu śuklasya dvādaśyāṃ parivartanam|| 40.30 ||
utsavaṃ prātarārabhya viśeṣayajanādikam|
kuryād devasya rātryantamṛtvigbhiḥ saha deśikaḥ|| 40.31 ||
yadi pakṣacatuṣkeṇa kuryācchayanamaṃgalam|
[yadi pakṣatraye kuryādutsavaṃ śayanaṃ rame|]
parivartanaṃ tadā na syādutthānaṃ māsi kārtike|| 40.32 ||
tadā tu śuklapakṣasya dvādaśyāmaruṇodaye|
kṣīrābdhitaṭamāsādya puṣkaradvīpavāsinaḥ|| 40.33 ||
divyadraviḍagāthābhiḥ rāgatālasvarānvitaiḥ|
gāyanti kecidapare sāmabhistoṣayanti ca|| 40.34 ||
brahmarudrādidevāśca devāntairbodhayantyamum|
bhaktaiḥ kṛtena tenāhaṃ toṣayāmyamṛtodbhave|| 40.35 ||
mayi tuṣṭe jagattuṣṭaṃ bhavedatra na saṃśayaḥ|
tamutsavaṃ mama prītyai yajamānena deśikaḥ|| 40.36 ||
ekādaśyāṃ kārtikasya śuklapakṣe jagaddhite|
upoṣya bhajanaṃ kuryāt bhaktairbhāgavataiḥ saha|| 40.37 ||
mārgaśīrṣaṃ tu devānāmudayaḥ parikīrtitaḥ|
tatpūrvaḥ kārtiko māsa uṣaḥkālaḥ prakīrtitaḥ|| 40.38 ||
snānādiniyamān brāhme kṛtvā bhāgavataissaha|
tasmin stavīti yo devaṃ hariṃ sarvaphalapradam|| 40.39 ||
mahāpātakayukto'pi sa tu mokṣaṃ vrajed rame|
tatprakāraṃ pravakṣyāmi śṛṇṛtvaṃ kamalodbhave|| 40.40 ||
praviśya bhagavadgehaṃ caturvedaistathā guruḥ|
ekāyanaiśca gāthābhiḥ stutvā pannagaśāyinam|| 40.41 ||
gānairnṛttairvādyabhedairvāsudevaṃ prabodhayet|
yojayecchayanācchaktiṃ dhruvamūrtyāṃ tato guruḥ|| 40.42 ||
darśayed darpaṇaṃ pūrṇakumbhaṃ dantāvalaṃ tathā|
gavāṃ pṛṣṭhaṃ vājimukhaṃ kanyāṃ sarvāṅgasobhanām|| 40.43 ||
devamarghyādinābhyārya kṣīraṃ ca sitaśarkarām|
nivedayecca dadhyannaṃ nīrājanamataḥ param|| 40.44 ||
homāntaṃ nityapūjāṃ ca kṛtvā saṃprārthayeddharim|
tvaddarśanaṃ pratīkṣanto brahmādyā devatāgaṇāḥ|| 40.45 ||
apsarobhiśca gandharvā nṛtyante nṛtyamaṇḍape|
ṛgyajuḥsāmabhirvedaiḥ stuvanti tvāṃ dvijottamāḥ|| 40.46 ||
teṣāmanugrahaṃ kartuṃ bimbe'smin saṃnidhiṃ kuru|
ityāvāhya ca deveśaṃ nayennṛttākhyamaṇḍapam|| 40.47 ||
saṃsthāpya devamarghyādyaiḥ pūjayet puṣkarekṣaṇam|
caturvidhānnabhakṣyāṇi nivedya ca tataḥ param|| 40.48 ||
paurāṇikaṃ samāhūya deśikaḥ pāñcarātravit|
paurāṇikena daityārikaiṃkaryāṇāṃ phalāni ca|| 40.49 ||
apacāraṃ kṛtavatāṃ duḥkhadāni phalānyapi|
vācayitvā dhanaistaṃ tu toṣayet kamalekṣaṇe|| 40.50 ||
nivedya bhakṣyabhojyāni vaiṣṇavebhyaḥ pradāpayet|
prāsādaṃ devamānīya mūle śaktiṃ niyojayet|| 40.51 ||
tava saṃprītaye viṣṇo utthānotsavasaṃjñitam|
ārādhanaṃ gṛhāṇa tvaṃ yathānuṣṭhitamacyuta|| 40.52 ||
iti vijñāpya deveśaṃ kautukaṃ tu visarjayet|

iti śrīśrīpraśnasaṃhitāyāṃ (1)ekonacatvāriṃśo'dhyāyaḥ ||
(1.mātṛkārītyā catvāriṃśo'dhyāya iti bhāvyam|
     `ekacatvāriṃśo'dhyāya' iti gra. pustake dṛśyate|)

Like what you read? Consider supporting this website: