Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvicatvāriṃśo'dhyāyaḥ ||

pratyabdaṃ kaṭake māsi hyaṣṭādaśadine rame|
gaṅgotpattyutsavaṃ kuryād rājarāṣṭrābhivṛddhaye|| 42.1 ||
mahābaleryajñamadhye devānāṃ hitakāmyayā|
vāmanaṃ rūpamāsthāya padatrayamayācayam|| 42.2 ||
mahyaṃ tuṣṭo baliḥ prādāttato vardhitumārabhe|
pādenaikena vasudhāṃ dvitīyena vidheḥ padam|| 42.3 ||
atītyābhinadaṃ bhittimaṇḍasya mahato bilāt|
antaḥ praviṣṭaṃ salilaṃ nadīrūpeṇa cāsarat|| 42.4 ||
tāṃ gaṅgeti tato brahmā matpādasalilaṃ bruvan|
matpādaṃ tāṃ ca gandhādyairapūjayadadhogatām|| 42.5 ||
kailāsaśikharaṃ prāptāṃ gaṅgāṃ tāṃ pārvatīpatiḥ|
matpādādudbhavāṃ jñātvā pūjayitvā yathāvidhi|| 42.6 ||
śirasādhārayaccaināṃ svasya pāpāpanuttaye|
vyasarjayat tato bhūmau saptadhā prāviśattadā|| 42.7 ||
gaṅgā godāvarī caiva yamunā ca sarasvatī|
narmadāsindhukāverītyevaṃ nāmāni bibhrati|| 42.8 ||
tadā prabhṛti devāśca munayo brāhmaṇāstathā|
saptākṛtiṃ pūjayanti taddine bhaktitaḥ śubhām|| 42.9 ||
ataḥ saḥ utsavaḥ kāryastadvidhānaṃ vadāmi te|
aṣṭādaśadine devi sāyāhne prārthayed guruḥ|| 42.10 ||
puṇyatīrthapadāmbhoja trivikrama jagaddhita|
nadīnāṃ śuddhaye deva bimbe'smin saṃnidhiṃ kuru|| 42.11 ||
iti vijñāpya cāvāhya yāne'laṃkāramācaret|
nadītīraṃ prāpayitvā tatrasthe siṃhaviṣṭare|| 42.12 ||
sthāpayannarghyapādyādyairarcayed devamacyutam|
devasya tu purobhāge dhānyapīṭhaṃ prakalpayet|| 42.13 ||
navān kumbhān sakarakān sarvālaṃkārasaṃyutān|
puṇyāhavāriṇā prokṣya salilena ca pūrayet|| 42.14 ||
madhyakumbhe yogapīṭhaṃ dhyātvā gaṅgāṃ samarcayet|
viṣṇupādodbhave gaṅge sarvapāpavināśini|| 42.15 ||
nadīnāṃ śuddhaye devi kumbhe'smin saṃnidhiṃ kuru|
iti devapadāmbhojādāvāhyārghyādinā yajet|| 42.16 ||
indrādīnupakumbheṣu karake ca sudarśanam|
āvāhyābhyarcya pūṇyāhavāriṇā prokṣya bhārgavi|| 42.17 ||
śuddhāṃ kṛtvā nadīṃ tasyāṃ kumbhasthāṃ viṣṇupādajām|
gaṅgāṃ saṃyojya saṃpūjya vastrapuṣpaphalādibhiḥ|| 42.18 ||
trivikramapadāmbhojādutpanne devasevite|
asyāṃ nadyāṃ sthitān sarvān snātān pāpādvimocaya|| 42.19 ||
iti saṃprārthya cendrādīn kumbhādudvāsayed guruḥ|
prāsādaṃ devamānīya mūle śaktiṃ niyojayet|| 42.20 ||
aṣṭādaśadine hyasmin utsavo'yaṃ mayā kṛtaḥ|
aṅgīkuru jagannātha bhaktasya priyakāmyayā|| 42.21 ||
iti vijñāpya lakṣmīśaṃ śayyāntaṃ pūjayedrame|
atha lakṣmīḥ pravakṣyāmi nityanaimittikādiṣu|| 42.22 ||
prāpteṣu pūjālopeṣu jñānato'jñānato'pi |
tasya pratinidhiḥ kāryaḥ pavitrāropasaṃjñikaḥ|| 42.23 ||
(1)āṣāḍhādau kārtikāntaṃ sarvadoṣanivāraṇam|
pavitrāropaṇaṃ viṣṇoḥ prītidaṃ mokṣadaṃ nṛṇām|| 42.24 ||
(1.[ī.a.14] āṣaḍhapañcadaśyāstu yāvadvai kārtikasya ca|)
(2)pūrvoditeṣu māseṣu śuklapakṣe'mṛtodbhave|
prathamāyāṃ tṛtīyāyāṃ pañcamyāmathavā tithau|| 42.25 ||
(2.. dvādaśyāmatiyadyadi|
        daśamyāṃ pūrṇamāsyāṃ paṃcamyāmathavā tithau|
        ekādaśyāṃ trayodaśyāṃ dvitīyāyāmathāpi |)
ekādaśyāṃ daśamyāṃ trayodasyāmathāpi |
dvādaśyāṃ pūrṇimāyāṃ nakṣatre yamadaivate|| 42.26 ||
rohiṇyāṃ puṣyanakṣatre mṛgaśīrṣe makhe'pi |
citrarkṣe śravaṇe vāpi (3)revatyaśvini tārake|| 42.27 ||
(3.[ī.a.14] kālaṃ taṃ vaiṣṇavaṃ viddhi tūttamaṃ sarvasiddhadam|)
tattanmāsasya nakṣatre pūrṇimārahite'pi |
eteṣvanyatame devi niścityāvabhṛthaṃ guruḥ|| 42.28 ||
kuryāt sarvaprayatnena teṣu kāleṣu cotsavam|
(4)sa kālo vaiṣṇavo jñeyaḥ prāyaścittotsavasya hi|| 42.29 ||
(4.gra. revatyāmaśvini)
(5)vinirmitaṃ kumāryā brāhmaṇyā vṛddhayāpi |
prathamāśramiṇā vāpi dvitīyāśramiṇāpi || 42.30 ||
(5.vinirmitaṃ kumāryā vṛddhayā vinītayā|)
(6)kṛtaṃ tantusamūhaṃ vāptyathavā kṣaumapaṭṭajam|
(7)yathā labdhaṃ samādāya samyak prakṣālya vāriṇā|| 42.31 ||
(6.kṣaumaṃ paṭṭajaṃ vāpi keśaromādivarjitam|)
(7.sl. 31 c.d. is same as sl. 94. a. b.)
ātape śoṣayettantusamūhaṃ triguṇīkṛtam|
haridrayā rañjayitvā krimijaṃ bhūtavarṇakaiḥ|| 42.32 ||
tantubhiśca samaiḥ kuryāddharerbhūṣaṇamabjaje|
aṣṭottarasahasrairvā tadardhairaṅghribhistu || 42.33 ||
ākaṇṭhātpādaparyantaṃ yatheṣṭagranthisaṃyutam|
pavitraṃ vanamāleti vijñeyaṃ prāṇavallabhe|| 42.34 ||
bījapūrasamākāramāmrāmalakaśaṅkhavat|
muktāvadbadarīvacca granthibhedā varānane|| 42.35 ||
pañcavarṇasamāyuktaṃ pañcayaṣṭisamanvitam|
pavitraṃ cottamaṃ jñeyaṃ yaṣṭitrayasamanvitam|| 42.36 ||
pavitraṃ madhyamaṃ proktamadhamaṃ tvekayaṣṭikam|
vittānusārāt triṣvekaṃ kuryād deśikasattamaḥ|| 42.37 ||
jānvantaṃ vanamāleti nābhyantaṃ kaustubhaṃ smṛtam|
vakṣaḥsthalāntaṃ śrīvatsaṃ kirīṭākhyaṃ śiraḥsthitam|| 42.38 ||
(8)devīnāṃ ca śriyādīnāṃ pavitraṃ padmasaṃjñikam|
pavitramanyadevānāṃ sudarśanamitīritam|| 42.39 ||
(8.. devīnāṃ ca śriyādīnāṃ pavitraṃ tadvadiṣyate|)
dvāratoraṇakumbhānāṃ pavitraṃ śaṅkhasaṃjñikam|
kuṇḍānāṃ kuṇḍamānaṃ syād vedīnāṃ tatpramāṇakam|| 42.40 ||
vimānapīṭhayānānāṃ tattanmānaṃ pavitrakam|
prabhādhūpādipātrāṇāṃ vyajanacchatrayostathā|| 42.41 ||
cāmaraṇāṃ ca ghaṇṭāyā pādukādhvajadaṇḍayoḥ|
tattanmānaṃ pavitraṃ syādevamanyasya kārayet|| 42.42 ||
(9)ācāryāṇāṃ yatīnāṃ ca dvijātīnāṃ salakṣaṇam|
pavitraṃ nābhiparyantamanyeṣāṃ stanamātrakam|| 42.43 ||
(9.. ācāryāṇāṃ yatīnāṃ ca pivatraṃ tantubhiḥ kṛtam|)
mānuṣāṇāṃ pavitraṃ tu cakramityabhidhīyate|
pavitramitthamācāryaḥ kuryādvā śilpināpi || 42.44 ||
śāstroktena vidhānena kārayet tadanantaram|
kalpayedyajñasadanaṃ dvāratoraṇasaṃyutam|| 42.45 ||
catuṣkuṇḍasamāyuktaṃ kuṇḍenaikena yutam|
vedyādibhiḥ śobhamānaṃ rambhāstambhairalaṃkṛtam|| 42.46 ||
darbhamālāvitānādyaiḥ śobhitaṃ sarvato rame|
evaṃ lakṣaṇasaṃyuktaṃ maṇḍapaṃ deśikottamaḥ|| 42.47 ||
puṇyāhavāriṇā prokṣya pañcagavyena vai tataḥ|
gandhodakena saṃsicya dhūpayet sarvato diśam|| 42.48 ||
sudhācūrṇairlaṃkṛtya siddhārthān vikired bhuvi|
navame divase vāpi saptame pañcame'pi || 42.49 ||
niścityāvabhṛthaṃ viṣṇoḥ prāyaścittotsavaṃ caret|
utsavārambhapūrvedyurācāryo mūrtipaiḥ saha|| 42.50 ||
bhagavadyāgakarmāṅgaṃ snāyādvapanapūrvakam|
śuddhavastrāṇi puṇḍrāṇi yajñasūtrāṇi dhārayet|| 42.51 ||
śva ārabhya kariṣyāmi pāvitrīṃ pūjanāṃ hareḥ|
[āgantavyaṃ bhavadbhiśca pañcakālaparāyaṇaiḥ]|| 42.52 ||
evamabhyarthya tebhyaśca hyanujñāṃ pritagṛhya ca|
guruḥ seneśasahito bhagavanmandiraṃ vrajet|| 42.53 ||
tāmbūlaphalapūgādipaṭalaṃ devasaṃnidhau|
nidhāyābhyarcya cārghyādyaiḥ phalādīni nivedayet|| 42.54 ||
namaskṛtya gurudvevaṃ kṛtāñjalipuṭasthitaḥ|
omādivedamantrātman ṣāḍguṇya puruṣottama|| 42.55 ||
kriyālopasya śamanaṃ yat tvayābhihitaṃ vibho|
pavitrāropaṇaṃ nāma tadadya kriyate mayā|| 42.56 ||
anujñāṃ kuru deveśa seneśasya gadādhara|
vijñāpyaivaṃ hariṃ jiṣṇumanujñāṃ pratigṛhya ca|| 42.57 ||
tataḥ sūtravatīnāthaṃ samabhyarcya yathāvidhi|
darbhapuñjaṃ samādāya seneśaṃ prārthayed guruḥ|| 42.58 ||
seneśa dvipavaktrādiparicaryapadadvaya|
pavitrāṅkurasidhyarthaṃ devenājñāpitaḥ kila|| 42.59 ||
mṛttikāṃ saṃgṛhītuṃ tvaṃ mayāyāhi savaiṣṇavaiḥ|
evaṃ saṃbodhya deveśaṃ haste tarbhāṇi dhārayet|| 42.60 ||
tataḥ sāyāhnasamaye mṛtsaṃgrahaṇamācaret|
niśāyāṃ pālikādīni pūjayet vidhivattataḥ|| 42.61 ||
bimbayogyāni caikasminnāgneyānyaparāṇyapi|
anyāni cakrayogyāni mānuṣāṇi tathaiva ca|| 42.62 ||
(10)pṛthakpṛthak ca pātreṣu sthāpayet kamalekṣaṇe|
pātrāṇi paricārāṇāṃ hasteṣu grāhayettataḥ|| 42.63 ||
(10.pātre pātre pṛthak sthāpya pātralābhānurūpataḥ|)
vedaghoṣairvādyaghoṣaiścāmaravyajanādibhiḥ|
dhāma pradakṣiṇīkṛtya pavitrāṇyadhivāsayet|| 42.64 ||
(11)devasya purato vāpi hutāśanagṛhe'pi |
(12)śālīnāṃ taṇḍulānāṃ ca tilānāṃ rāśimeva ca|| 42.65 ||
(11.sannidhau devadevasya jāgareṇa nayenniśām‌|)
(12.śālibhistaṇḍulairvāpi tilairvā tritayena |)
uparyupari nikṣipya pātrāṇyasminnidhāya ca|
rocanāgarukastūrikuṅkumairgandhavastubhiḥ|| 42.66 ||
pātramāpūrya tasmiṃstu śriyamāvāhya pūjayet|
gandhavastūni cādāya pavitreṣu niyojayet|| 42.67 ||
navavastraiḥ samācchādya karake ca sudarśanam|
āvāhya pūjayettasmin rakṣaṇaṃ tena kārayet|| 42.68 ||
tatraiva sādhakaiḥ sārdhaṃ jāgareṇa nayanniśām|
prabhāte snānaniyamān kṛtvācāryaḥ prasannadhīḥ|| 42.69 ||
(13)praviśya bhagavadgehaṃ kṛtvā nityārcanaṃ purā|
tato mūlāt karmabimbe samāvāhyābhiṣecayet|| 42.70 ||
(13.praviśya devasadanaṃ kṛtvā nityārcanaṃ vibhoḥ|)
navavastrādibhirdevaṃ bhūṣaṇairapi bhūṣayet|
yāgaśālāṃ praviśyātha vastrāṇyuddhāṭya deśikaḥ|| 42.71 ||
pavitrapātrāṇyādāya yatibhirvaiṣṇavaiḥ saha|
dhāma pradakṣiṇīkṛtya sthāpayed devasaṃnidhau|| 42.72 ||
puṇyāhavāriṇā prokṣya śuddhayecchoṣaṇādibhiḥ|
vaddhāñjalistato mūlamīśvaraṃ gurusattamaḥ|| 42.73 ||
nijānandamayairbhogairnityatṛptastvamacyuta|
jagaddhitāvatīrṇasya arcārūpasya te vibho|| 42.74 ||
saṃvatsaropacārāṇāṃ pūraṇārthaṃ jagadguro|
mayādya kriyate pūjā rakṣābandhapuraḥsaram|| 42.75 ||
tadgṛhāṇa jagannātha lokasya hitakāmyayā|
iti vijñāpya deveśaṃ mūlaberādiṣu kramāt|| 42.76 ||
sūkṣmeṇaiva pavitreṇa rakṣāsūtraṃ ca bandhayet|
śiraḥ pavitramādāya pātre'nyasmin nidhāya ca|| 42.77 ||
tatra yogāsanaṃ dhyātvā pūjayitvā yathāvidhi|
makuṭādhipate viṣṇo vāsudeva dayānidhe|| 42.78 ||
(14)parivārayutastiṣṭha tvamasmin śīrṣabhūṣaṇe|
iti mūlātsamāvāhya saiddhādiṣu ca divyataḥ|| 42.79 ||
(14.[ī.a.14] sl. 79a, b is the same as sl. 220-a. b.)
sālagrāṇṇi ca divye ca svayaṃvyakte mama priye|
eteṣu nityaṃ tiṣṭhāmi tasmācchreṣṭhatamā bhuvi|| 42.80 ||
siddhādiṣu pratiṣṭhāyāṃ pavitrāropaṇe'pi ca|
tebhya eva samāvāhya pūjayeddeśikottamaḥ|| 42.81 ||
tasmādāvāhya tanmudrāṃ pradarśyārghyādinā yajet|
evaṃ sarvapavitrāṇāṃ pūjāṃ kuryādyathāvidhi|| 42.82 ||
saṃprārthayet pavitreṣu śrīvatsādīn yathākramam|
śrīvatsādhiṣṭhite lakṣmīḥ śampākoṭisamaprabhe|| 42.83 ||
vakṣobhūṣāpavitre'smin hareḥ sāṃnidhyamācara|
jaṭharāntaṃ madhuripoḥ pavitraṃ kalpitaṃ mayā|| 42.84 ||
kaustubhādhipate bhāno tvamasmin saṃnidhiṃ kuru|
muktāphalasame soma tvamasmin hārasaṃjñike|| 42.85 ||
pavitre saṃnidhiṃ prāpya bhagavatprītimāvaha|
tulasi tvaṃ bhagavataḥ priye sarvāṅgaśobhini|| 42.86 ||
(15)pavitre vanamālāyāṃ saṃnidhatsva yathāsukham|
śriyādīnāṃ pavitreṣu padmamadhyastite rame|| 42.87 ||
(15.[ī.a. 14, pārameśvara. a. 12.])
       vanamāle samāgaccha devadevapriye śubhe!|
sāṃnidhyaṃ kuru lokānāṃ maṅgalāya haripriye|
vimānaparivārāṇāṃ devānāṃ bhūṣaṇeṣvapi|| 42.88 ||
sudarśana sahasrāra sāṃnidhyaṃ kuru sarvadā|
dvāratoraṇakumbhānāṃ pavitreṣu hareḥ priya|| 42.89 ||
pāñcajanya tvamadhunā saṃnidhatsva mahāsvana|
mānuṣāṇāṃ pavitreṣu vajrī tvaṃ saṃnidhiṃ bhaja|| 42.90 ||
evaṃ tattatpavitreṣu tattaddevān samarcayet|
tataḥ puṣpāñcalidharaḥ prārthayeddharimavyayam|| 42.91 ||
saṃvatsaropacārāṇāṃ nyūnādhikyopaśāntaye|
pavitrāṇi tavāṅgeṣu bhūṣayāmi jagatpate|| 42.92 ||
kriyamāṇaṃ mayā de'dya pūjāmapi ramāpate|
śriyādibhirgṛhāṇa tvaṃ pāvitrīṃ bhaktavatsala|| 42.93 ||
iti saṃprārthya devasya gāyatryā viṣṇupūrvayā|
śiraḥprabhṛti pādāntaṃ pavitrāṇi tu dhārayet|| 42.94 ||
tathā karmādibimbānāṃ pavitrairdhārayed guruḥ|
evaṃ śriyādidevīnāṃ tattanmantramudīrayan|| 42.95 ||
pavitrairbhūṣayettāsāṃ sarvāṅgeṣu śucismite|
haridrātantubhiścaiva veṣṭayedgarbhamandiram|| 42.96 ||
garbhādibalipīṭhāntaṃ dvārāvaraṇasaṃsthitān|
pavitrairbhūṣayetpaścāt bhaktaberāṃstataḥ param|| 42.97 ||
kumbhamaṇḍalakuṇḍādīn yāgaśālāmalaṃkriyāt|
pūjāpātrāṇi sarvāṇi tathā yānāni maṇḍayet|| 42.98 ||
[pūrvamagniṃ pratiṣṭhāpya dvārapūjādi kārayet|]
kumbhapūjāṃ tataḥ kṛtvā cakrābjaṃ pūjayed guruḥ|| 42.99 ||
paścādagnau yajeddevaṃ bimbasya tadanantaram|
catuḥsthāneṣu devasya pūjāsaṃkhyāmimāṃ śṛṇu|| 42.100 ||
śatottarasahasraṃ saptatyuttaraṣaṭśatam|
athavā pūjanaṃ kuryāt ṣaṣṭyuttaraśatatrayam|| 42.101 ||
visṛjyāvabhṛthadinaṃ yāvadutsavavāsaram|
tāvaddinānāṃ pūrvoktapūjanaṃ tu samaṃ guruḥ|| 42.102 ||
vibhajya kuryāt pūjāṃ vai sāṃnidhyādhikasiddhaye|
kumbhamaṇḍalayoḥ prātarmadhyāhne harimarcayet|| 42.103 ||
rātrāvagniṣu pūjā syādvibhave satyayaṃ vidhiḥ|
bimbamātrasya kuryāt ṣaṣṭyuttaraśatatrayam|| 42.104 ||
anyeṣāṃ kumbhacakrābjavahnisthānaṃ dine dine|
rātrau madhyaṃdine caiva kālayoḥ pūjanaṃ caret|| 42.105 ||
yajñāgāraṃ samāsādya kumbhasthāpanamācaret|
mahākumbhopakumbheṣu kalpayedyogapīṭhikām|| 42.106 ||
puṇyāhavāriṇā prokṣya dvāratoraṇamarcayet|
mahākumbhe mūlaberācchaktimāvāhya pūjayet|| 42.107 ||
pūrvādyāśāsu kumbheṣu vāsudevādikān yajet|
āgneyādiṣu koṇeṣu yaṣṭavyāḥ puruṣādayaḥ|| 42.108 ||
sudarśanaṃ ca karake mūlaberasya hastataḥ|
āvāhyābhyarcya cakrābjamaṇḍale dvādaśeṣvapi|| 42.109 ||
daleṣu keśavādīṃśca samāvāhya ca pūjayet|
caturaśrādikuṇḍeṣu vāsudevādikān yajet|| 42.110 ||
dine dine nityapūjāṃ samāpya ca yathāvidhi|
vedān gāthā vaiṣṇaveṣu paṭhatsu gurusattamaḥ|| 42.111 ||
saṃkhyāṃ saṃkalpya vidhivad bhagavadyāgamācaret|
sāyāhne samanuprāpte makhabimbena vai saha|| 42.112 ||
karmārcāṃ yānamāropya cakrābjasya samīpage|
pīṭhe saṃsthāpya yāgeśamagnyagārasya pārśvage|| 42.113 ||
bhadrapīṭhe hariṃ nītvā kumbhamaṇḍalavahnigam|
yatāśāstraṃ pūjayeyurṛtvijo dīkṣitāstadā|| 42.114 ||
karmārcāṃ makhabimbaṃ ca pūjayed gurusattamaḥ|
pūjākāle vedavidaḥ pūrvādiṣu yathākramam|| 42.115 ||
ṛgvedādīn pāṭhayeyustathā drāviḍasaṃjñikāḥ|
mahāhavirnivedyātha bhaktebhyo dāpayetkramāt|| 42.116 ||
tato yānaṃ samāropya karmārcāmutsavena ca|
dhāma pradakṣiṇīkṛtya ghaṭadīpaṃ pradarśayet|| 42.117 ||
garbhamandiramānīya viṣṭare sthāpayet prabhum|
saṃkalpapūjāṃ yāvacca tāvadvastrāṇi bhūṣaṇān|| 42.118 ||
pavitrāṇyapi devasya vallabhe nāvaropayet|
nodvāsayenmūlabimbe kautukaṃ na visarjayet|| 42.119 ||
samāptadivase prātardevaṃ tīrthārcayā saha|
yānamāropya vīthīśca prādakṣiṇyena vai harim|| 42.120 ||
nadītīramathānāyya pavitrāvabhṛthaṃ caret|
tatastvālayamānāyya yajñamandiraviṣṭare|| 42.121 ||
saṃsthāpya pālikāṃ devān yojayet pādaviṣṭare|
śrīsūktenāṅkurairdevamarcayet padmaviṣṭare|| 42.122 ||
snānamaṇḍapamānīya pañcaviṃśatibhirghaṭaiḥ|
tīrthabimbena karmārcāṃ snāpayed vidhipūrvakam|| 42.123 ||
dvāratoraṇakumbhasthān visṛjya ca yathākramam|
maṇḍalasthaṃ ca vahnisthaṃ mahākumbhe niyojayet|| 42.124 ||
mahākumbhaṃ nayedantarbimbena saha deśikaḥ|
mūlaberasya purato nidhāyābhimukhaṃ sthitaḥ|| 42.125 ||
bimbakumbhasthitāṃ śaktiṃ mūlārcāyāṃ niyojayet|
nṛsūktena mahākumbhavāriṇā prokṣayedvibhum|| 42.126 ||
mahāhavirnivedyātha hariṃ saṃprārthayet tataḥ|
saṃsārārṇavamagnānāṃ samuddharaṇadīkṣita|| 42.127 ||
saṃvatsaropacārāṇāṃ pūraṇārthaṃ mayā kṛtam|
ārādhanaṃ gṛhāṇa tvaṃ bhaktasya hitakāmyayā|| 42.128 ||
nāhaṃ svatantraḥ kiṃcicca karomi vihitaṃ hitam|
kiṃ tu tvatpreritaṃ sarvaṃ karomi preṣyavatsvayam|| 42.129 ||
tat kṣantavyamaśeṣeṇa kriyālopādi yatkṛtam|
iti vijñāpya deveśaṃ puṣpāñjalimathārpayet|| 42.130 ||
rakṣābandhaṃ ca sarveṣāṃ visṛjet deśikottamaḥ|
pavitrāṇi ca sarvāṇi bhaktebhyo dāpayedrame|| 42.131 ||
rātripūjāṃ yathāśāstraṃ kuryād deśikasattamaḥ|

|| iti śrīśrīpraśnasaṃhitāyāṃ pavitrotsavasamāptirnāma (16)ekacatvāriṃśo'dhyāyaḥ ||
(17.`dvicatvāriṃśo'dhyāya' iti bhavyam|
       `pavitrotsavo nāma tricatvāriṃśo'dhyāya' iti gra. pustake vartate|)

Like what you read? Consider supporting this website: