Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

nīvaraṇāni vijahitva ekāgreṇa manasā mama śṛṇotha |
yathā asito parideve utpanne śākiyakumāre || 1 ||
[Analyze grammar]

asito nāma maharṣiḥ abhūṣi yo vasati vindhyaviṣayasmiṃ |
niyatanicayo mahātmā mahākapila-uttamāṃgaruhaḥ || 2 ||
[Analyze grammar]

āraṇyaśāstrakuśalo lābhī pañcāna so abhijñāna |
kailāsaśikharavāsī dhanapatir iva guhyakādhipati || 3 ||
[Analyze grammar]

so vasati kānanamūrdhni mūlaphalam akṛṣṭaṃ rucchāṃ vṛttiṃ |
śiṣyeṇa nālakena sārdhaṃ anyehi ca bahūhi || 4 ||
[Analyze grammar]

daśakuśalakarmasevī praśamadamarato pare ca ovadati |
devaguṇapāramigato ṛṣiḥ paramaśīlasaṃpanno || 5 ||
[Analyze grammar]

obhāso ca suvipulo prītī lokottara asaṃmuhyantī |
satvā caikāntasukhī abhunsu pṛthivī ca kampesi || 6 ||
[Analyze grammar]

so tatra saṃniṣaṇṇo paśyati mandāravāṇi kusumāni |
dharaṇītale patitāni divyāni ca kalpapuṣpāṇi || 7 ||
[Analyze grammar]

paśyati asito ca nabhe ābharaṇaśaṭāni viprakīrṇāni |
sahasrā pradhāvitānāṃ gaganatale devakanyānāṃ || 8 ||
[Analyze grammar]

madhuraṃ ca kiṃnarīṇāṃ śṛṇoti gītasvaraṃ giriguhāsu |
girinadiyo kūlavahāṃ śamayati kusumākulajaloghāṃ || 9 ||
[Analyze grammar]

obhāsaṃ pi ca vipulaṃ samantato paśyati daśadiśāsu |
sahasā samutpatantaṃ ravitaruṇamarīcisaṃkāśaṃ || 10 ||
[Analyze grammar]

etāni ca anyāni ca bahūni āścaryakāni dṛṣṭvāna |
uddharṣitaromakūpo asito cintāmano āsi || 11 ||
[Analyze grammar]

kin tu khu mahī pracalitā gaganatale dundubhino ca nadanti |
obhāsito ca loko pravarṣati ca puṣpavarṣāṇi || 12 ||
[Analyze grammar]

na vibhānti candrasūryā lavaṇajalo kṣubhyate asitatoyo |
padmottarīyapaṭalā dṛśyanti kusumākulajalaughā || 13 ||
[Analyze grammar]

sarve c' ime drumavarā akālakusumehi + + + cchāditā |
adya phalakusumabharitā surabhī gandhā pravāyanti || 14 ||
[Analyze grammar]

na ca prajvalate agniḥ nirayasahasreṣu adya divasena |
na ca vedayanti duḥkhaṃ lokāntarikā vipadyamānā || 15 ||
[Analyze grammar]

na cāpi kṣudhāpipāsā yathā pure jāyate śarīrasmiṃ |
hṛdayaṃ ca me pramuditaṃ kin tu khalu bhaviṣyati adya || 16 ||
[Analyze grammar]

atibalam udīrṇahāsā kiṃ tu khalu purastime diśābhāge |
dhāvanti devakanyā candanacūrṇaṃ grahetvāna || 17 ||
[Analyze grammar]

ko na khalu mahānubhāvo utpanno adya jaṃbudvīpasmiṃ |
kasya yaśena yaśavato ayam edṛśako mahābhāvo || 18 ||
[Analyze grammar]

tahim edṛśaṃ nimittaṃ lokasmiṃ yasya kasyacid bhoti |
buddhānām utpāde edṛśakā bhonti ākārāḥ || 19 ||
[Analyze grammar]

pṛthivīya patantānāṃ śṛṇoti ākāśe amarasaṃghānāṃ |
utpanno lokanātho buddho hohiṣyati aneyo || 20 ||
[Analyze grammar]

so dāni pramuditamano gaganatale śruṇiya devasaṃghānāṃ |
adya naravīragarbho buddho lokasmiṃ utpanno || 21 ||
[Analyze grammar]

so sarvaṃ jambudvīpaṃ olokayi divyalocanehi ṛṣi |
addasa śākyāna kule jāto śuddhodanasuto yaṃ || 22 ||
[Analyze grammar]

tasyāpi evaṃ dṛṣṭvā jāto diśāsu bodhiya kaulīno |
tatraiṣa buddhaśabdo carati drakṣyāmi taṃ kāle || 23 ||
[Analyze grammar]

te cāpi kuṭhārihastā kṛṣṇājinasukṛtauttarāsaṃgā |
valkalacīrāṃbaradharā ādāya phalodakam āgami || 24 ||
[Analyze grammar]

ākāśe nirālambe vāyupathe + + + prakrāmi ṛṣiḥ |
ṛddhiṃ saṃjanayitvā kṣaṇena āgami kapilavastuṃ || 25 ||
[Analyze grammar]

himavatamūle adarśi nagaraṃ ramyaṃ ādityabandhuguptaṃ |
durdharṣaṃ paraśatrubhiḥ taṃ ca suramaṇīyaṃ tridaśāna iva |
devānāṃ praviśe ṛṣi puraṃ śākiyadarśanārthāye || 26 ||
[Analyze grammar]

susannibhantaṃ praviśe āpaṇapaṇyakrayaprasaktaṃ pūrṇaṃ |
hṛṣṭajanehi pramuditahayagajarathapattisaṃghehi || 27 ||
[Analyze grammar]

so manasā upagacchanto dvāre praviṣṭo śuddhānte + + + |
śuddhodanasya nilayaṃ nilayaṃ yathā devarājasya || 28 ||
[Analyze grammar]

prāsādaharmiyaṃ taṃ gavākṣavaraśaraṇapaṃjaravibuddhaṃ |
girikūṭaṃ iva galitaṃ paśyati gagane virocentaṃ || 29 ||
[Analyze grammar]

tasmiṃ vimānamukhye kūṭāgārāṇi rajataśrīmāṇi |
śobhanti karṇikāyo hutāśanahutārcisaṃkāśā || 30 ||
[Analyze grammar]

garbhagṛhāṇī śubhāni ca santi viśadaśaṃkhahārakasaṃnibhā |
vimalaravisaṃprakāśā dyotanti kṛtā va candrāṇi || 31 ||
[Analyze grammar]

dṛśyanti tatra uptā veruliyasya sukṛtehi phalakehi |
gṛhasūcīkāvalīhi vidyughanaprasekavarṇāni || 32 ||
[Analyze grammar]

paśyanti toraṇāni kanakamayā agnijvālasadṛśāni |
vimalaravisaṃprakāśā dyotanti kṛtā ca candrāṇi || 33 ||
[Analyze grammar]

kvacitkvacit kālameghasadṛśasamadā pi sṛjanti viya toyaṃ |
kvaci niśritārkasadṛśā satārakā niścaranti kvacit || 34 ||
[Analyze grammar]

mārjārapotakā pi ca kvacitkvacit sahasāvapatanti tahiṃ |
trasyanti ca varhiṇehi kvacitkvacit saṃpatantehi || 35 ||
[Analyze grammar]

madhuraṃ ca paṃjaragatā kvacitkvacit kokilā nikūjanti |
śukasārikā kvacitkvacid ābharaṇanidānavibhrāntā || 36 ||
[Analyze grammar]

śuddhaṃ daśasu vidiśāsu caturasraṃ nirmitaṃ su-āviddhaṃ |
durgharṣiyaṃ arībhiḥ sūtragrahasya samupacīrṇaṃ || 37 ||
[Analyze grammar]

bahuvidharatnasaṃcayāyaṃ anekavicitrasaṃghātabhūmiyāṃ |
sīho niṣadyati viṣṭaṃ trasati ca udentam ādityaṃ || 38 ||
[Analyze grammar]

taṃ yugyayānakavigataṃ ceṭīvelāsikāhi ca upetaṃ |
kāṣāyakarburavarṇaṃ varṣavarasamākulaṃ praviśe || 39 ||
[Analyze grammar]

preṣyaśatayānakalilaṃ āryajanasamākulaṃ śucisugandhaṃ |
praviśe bhavanaduvāraṃ prāpto jaṭilo nyasaṃrodhaṃ || 40 ||
[Analyze grammar]

osaraṇe ca bharitā addaśi pramadā sthitasaṃbhrāntena |
pragṛhītakhaḍgahastā ati-r-iva priyadarśanapralāpā || 41 ||
[Analyze grammar]

asito cāsau vyakto gambhīro sarvaśāstrasuvidhijño |
pratihārarakṣam avoca nivedaye śākyarājasya || 42 ||
[Analyze grammar]

kālo smi vikhyāto bhāradvājo ham asmi gotreṇa |
jāto smi ārya ti viṣaye sikhare vindhyasmiṃ viharāmi || 43 ||
[Analyze grammar]

sādhv ārya tti śrutadharo pratiśruṇiya prāpaye mahīpatino |
tad vacanaṃ anavaśeṣaṃ śrutvā ca praveśayitvā ca || 44 ||
[Analyze grammar]

pratibhāṇito praviṣṭo siṃhahanusya svargasadṛśanilayaṃ |
indra iva nandanaṃ gato saṃkīrṇaṃ apsaragaṇehi || 45 ||
[Analyze grammar]

vardhāpaye jayena phalāni upanāmaye asitanāmo |
pratyagrahesi rājā svāgataṃ bhagavato ti ca avocat || 46 ||
[Analyze grammar]

atha kanakam aṣṭapādaṃ suvicitrakilañjakaṃ maṇivicitraṃ |
prakṣaptam āsanavaraṃ tatra niṣīde anujñāto || 47 ||
[Analyze grammar]

paryaṃkasmiṃ niṣaṇṇo paṃcābhijño ṛṣī maharddhīko |
bhaktena nimantreti svāmaṃ śuddhodano rājā || 48 ||
[Analyze grammar]

bhaktaṃ kṛtaṃ prabhūtaṃ pratiśruṇu taṃ anāmayan tu te bhagavan |
icchāma te kumāraṃ draṣṭuṃ yadi te anumataṃ syāta || 49 ||
[Analyze grammar]

svāgatam anurāgataṃ te supto tāvat priyadarśi kumāro |
drakṣyasi tvaṃ prativibuddhaṃ vigrahaṃ iva jātarūpasya || 50 ||
[Analyze grammar]

pratibuddhaṃ ca kumāraṃ praveṇiyaṃ aṣṭamaṃgalakṛtāyaṃ |
upanāmayi mātusmā ghanavivarakṛtaṃ ca ādityaṃ || 51 ||
[Analyze grammar]

dṛṣṭvāna taṃ ṛṣivaro kuṇḍalam iva paṭṭakambalanyastaṃ |
abhyutthahitva tvaritaṃ aṃkena pratīcchati kumāraṃ || 52 ||
[Analyze grammar]

aṅkena gṛhya niśāmya dvātriṃśallakṣaṇeṣu upāgataṃ |
tathā anuvyaṃjanehi prarodi ākhaṇḍalasamāno || 53 ||
[Analyze grammar]

taṃ aśrupūrṇanayanaṃ rājā śuddhodano idam avocat |
kiṃ dāni te kumāraṃ dṛṣṭvā daurmanasyam utpannaṃ || 54 ||
[Analyze grammar]

yo tadaho jātamātro sapta padān uttarāmukho agami |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 55 ||
[Analyze grammar]

yasmiṃ tadaho jāto chatraṃ ca vījanīṃ ca grahetvāna |
asthānsu antarīkṣe dṛṣṭvā kiṃ rodiṣi brahma || 56 ||
[Analyze grammar]

yasmiṃ tadaho jāte sarvo obhāsito abhūl loko |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 57 ||
[Analyze grammar]

yasmiṃ tadaho jāte udupānā duve nabhe udgacchensuḥ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 58 ||
[Analyze grammar]

yasmiṃ tadaho jāte devā chatraṃ nabhasmiṃ dhārensuḥ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 59 ||
[Analyze grammar]

yasmiṃ tadaho jāte devā mandāravāṇi prakirensuḥ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 60 ||
[Analyze grammar]

yasmiṃ tadaho jāte acetanā saṃprakampitā vasudhā |
taṃ tuvṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 61 ||
[Analyze grammar]

yasmiṃ tadaho jāte lavaṇajalo kṣobhito asitatoyo |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 62 ||
[Analyze grammar]

yasmiṃ tadaho jāte nabhasi gatā dundubhiyo vādyanti |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 63 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca śatā jātā śākyaputrāṇāṃ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 64 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca śatā jātā śākyakanyānāṃ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 65 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca śatā jātā mahya dāsānāṃ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 66 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca śatā jātā mahya dāsīnāṃ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 67 ||
[Analyze grammar]

yasmiṃ tadaho jāte mahya turagāṇāṃ paṃca śatā jātā |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 68 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca śatā gajapotānāṃ jātā |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 69 ||
[Analyze grammar]

yasmiṃ tadaho jāte paṃca nidhiśatā mukhāni darśenti |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotumiccḥāmi || 70 ||
[Analyze grammar]

yasmiṃ tadaho jāte maṇḍalino rājāno praṇata mahyaṃ |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotumiccḥāmi || 71 ||
[Analyze grammar]

yasya rājācāryā brāhmaṇa saṃdarśanāya upayānti |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 72 ||
[Analyze grammar]

yaṃ paśyitvā manujā bhavanti hṛṣṭā sukhī udagrā ca |
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi || 73 ||
[Analyze grammar]

vyapanaya brāhmaṇa śokaṃ bhava muditamano sukhaṃ pratilabhāhi |
eṣo bhaviṣyati nṛpo saptaratanavā pṛthivipālo || 74 ||
[Analyze grammar]

evaṃ ukte avacī asito sitasāhvayaṃ idam avocat |
aśrūṇi pramārjanto + + + + + + vyākṛto ṛṣibhiḥ || 75 ||
[Analyze grammar]

ānandahutāsanabahutaruṇārkanibho na so puruṣasiṃho |
hohiti narapati rājā hohiti śāstā anabhibhūto || 76 ||
[Analyze grammar]

eṣo hi trīhi kramehi traidhātukaṃ laṃghiyā anavaśeṣaṃ |
śivam amaraṃ nirantarāyaṃ adhigamiṣyati uttamaṃ dharmaṃ || 77 ||
[Analyze grammar]

jīrṇo ahaṃ gatavayo daharo ca narottamo acirajāto |
kālagato bhaviṣyaṃ ahaṃ yada bodhiṃ prāpsyati kumāro || 78 ||
[Analyze grammar]

buddho ayaṃ bhaviṣyati sarvajño sarvadharmavaśavartī |
svākhyātadharmavinaye ahaṃ ca jīrṇo ti rodāmi || 79 ||
[Analyze grammar]

nāpi mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate manujo |
buddhaṃ tu apratisamaṃ na drakṣyan tena rodāmi || 80 ||
[Analyze grammar]

na khu mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate manujaḥ |
dharmaṃ tu opasamikaṃ na śroṣyaṃ tena rodāmi || 81 ||
[Analyze grammar]

na khu mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate martyo |
saṃghaṃ guṇasāgaram ahaṃ na drakṣyan tena rodāmi || 82 ||
[Analyze grammar]

yo buddho bodhayiṣyati prajām imāṃ bhogehi ciraprasuptāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 83 ||
[Analyze grammar]

yo mukto mocayiṣyati prajām imāṃ rāgabandhanair baddhāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 84 ||
[Analyze grammar]

yo mukto mocayiṣyati prajām imāṃ mohabandhanair baddhāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 85 ||
[Analyze grammar]

yo mukto mocayiṣyati prajām imāṃ rāgadoṣamoheṣu |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 86 ||
[Analyze grammar]

yo ātmanā arogo bhūtvā anyāṃ api kāhiti arogāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 87 ||
[Analyze grammar]

yo ātmanā aśoko bhūtvā anyāṃ api kāhiti aśokāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 88 ||
[Analyze grammar]

yo ātmanā viśalyo bhūtvā anyāṃ api kāhiti viśalyāṃ |
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi || 89 ||
[Analyze grammar]

sukhitā ime naramarū kāśipure dharmarājaṃ drakṣyanti |
cakraṃ pravartayantaṃ ahan tu jīrṇo ti rodāmi || 90 ||
[Analyze grammar]

sukhitā ime naramarū drakṣyante gaṇavarasya madhyagataṃ |
amṛtaṃ pratibhajamānaṃ ahan tu jīrṇo ti rodāmi || 91 ||
[Analyze grammar]

vyādhi jarā ca maraṇaṃ antarāyakarā bahū manuṣyāṇāṃ |
āśvāstā utpanno ahaṃ anāśvasto rodāmi || 92 ||
[Analyze grammar]

tathā ṛṣi ālapitvā bahūni karuṇāyanto vepitvā |
anuśaṃse vācāye naravaradamakaṃ tadā dṛṣṭvā || 93 ||
[Analyze grammar]

prācīnadiśaṃ avoca ihāgato naruttamaṃ gaveṣanto |
na hi sulabho utpādo buddhāna adāntadamakānāṃ || 94 ||
[Analyze grammar]

so dāni bodhisatvaṃ bahuśo abhipradakṣiṇaṃ caritvāna |
āmantraye narapatiṃ gacchāmi snigdhavatīṃ bhavān detu || 95 ||
[Analyze grammar]

buddhanirghoṣaṃ śrutvā gacchesi vināyakottamasakāśaṃ |
carayesi brahmacaryaṃ vacanaparikaro ca tasya syāt || 96 ||
[Analyze grammar]

sādhu iti pratiśrutvā asitasya nārado idaṃ vacanaṃ |
pravrajiya gaṇajyeṣṭho abhūṣi arahā vidhutakleśo || 97 ||
[Analyze grammar]

kātyāyanasya sagotraṃ nāmena nāradaṃ jinasya sutaṃ |
vanevāsinaṃ + + + vandatha parinirvṛtaṃ sthaviraṃ || 98 ||
[Analyze grammar]

taṃ nirvṛtaṃ samaśāntaṃ nirupadhiṃ sarvopadhikṣayavimuktaṃ |
sarvaprapañcātītaṃ vandatha parinirvṛtaṃ sthaviraṃ || 99 ||
[Analyze grammar]

etāni buddhasya ameyabuddhino kāye aśītiṃ anuvyaṃjanāni |
yehi sya kāyo satataṃ alaṃkṛto devātidevasya narottamasya || 100 ||
[Analyze grammar]

praśastāni yasya duve triṃśatiṃ ca aśītiṃ ca kāye anuvyaṃjanāni |
samantā ca vyāmaprabhā niścarensuḥ kathaṃ nāma vijñū jine na prasīde || 101 ||
[Analyze grammar]

śatakhutto samādāya yaṃ puṇyaṃ sarvasattvanāṃ |
tenāsya lakṣaṇavaraṃ kāye ekaṃ nivartaye || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 35

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: