Mahavastu [sanskrit verses and english]
by Émile Senart | 1882 | 56,574 words
This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.
Chapter 34
sarveṣāṃ bodhisatvānāṃ janetvā puruṣottamaṃ |
carame saptame divase mātā jahati jīvitaṃ || 1 ||
[Analyze grammar]
atra kiṃ kāraṇaṃ bhavati yadi sarvajñamātaraḥ |
janetvā puruṣaśreṣṭhaṃ śīghraṃ jahanti jīvitaṃ || 2 ||
[Analyze grammar]
vasanto tuṣite kāye bodhisatvo imāṃ smṛtiṃ |
labhate śubhakarmeṇa parīkṣanto janetriyo || 3 ||
[Analyze grammar]
yasyeha pariśeṣaṃ syā nārīyo jīvitaṃ bhavet |
divasāni sapta māsā ca daśa tasyā uram otare || 4 ||
[Analyze grammar]
kiṃ kāraṇaṃ ayuktaṃ hi asmadvidham anuttaraṃ |
dhāretvā uttare kāle maithunaṃ pratisevituṃ || 5 ||
[Analyze grammar]
athāpi pratiseveyu kāmā sugatamātari |
na pitā devasaṃghānāṃ bhinnavṛtto ti tad bhavet || 6 ||
[Analyze grammar]
bhagavāṃ ca nāma kāmānāṃ doṣaṃ satataṃ bhāṣati |
atha ca lokanāthasya mātā kāmāṃ niṣevati || 7 ||
[Analyze grammar]
ye ca nṛpativeśmeṣu bhonti ratnakaraṇḍakāḥ |
ratanaṃ puruṣaśreṣṭhā bhājanaṃ bodhimātaro || 8 ||
[Analyze grammar]
paśyati vilokayanto lokaṃ śuddhodanasya orodhe |
nārīṃ amaravadhunibhāṃ vidyullatānibhāṃ viya māyāṃ || 9 ||
[Analyze grammar]
so tāṃ niśāmya jananīṃ āmantrayate maruṇāṃ cyaviṣyāmi |
antimam upetya vāsaṃ garbhe marumānuṣasukhārthaṃ || 10 ||
[Analyze grammar]
taṃ avaca devasaṃghaḥ kṛtāṃjalipuṭo varābharaṇadhārī |
ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa || 11 ||
[Analyze grammar]
vayam api lokahitā bahu manoramāṃ ośiritvā kāmaratiṃ |
pūjārthaṃ tava anindita manuṣyaloke vasiṣyāmaḥ || 12 ||
[Analyze grammar]
te vipularuciravarṇaṃ mandāravapuṣpavarṣam ākāśe |
pramuṃcinsu udagracittā stavaṃtā madhurāhi vācāhi || 13 ||
[Analyze grammar]
yam amaravasanā praśamanamanoramāṃ śokaduḥkhavimiśrān |
īkṣasi na ca niṣevasi kāmāṃ idam adbhutaṃ tuhyaṃ || 14 ||
[Analyze grammar]
yaṃ pi abhibhūya marugaṇaṃ jambūnadaparvatopamaprakāśo |
udyotayasi daśa diśo surarṣabha idaṃ pi āścaryaṃ || 15 ||
[Analyze grammar]
abhibhavasi devasaṃghā samaheśvaradānavāṃ samāragaṇāṃ|
tārāgaṇāṃ khagacarāṃ amitamati idaṃ pi āścaryaṃ || 16 ||
[Analyze grammar]
kiṃcāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru |
api ca aravindanayana bhaviṣyasi gatir naramarūṇāṃ || 17 ||
[Analyze grammar]
atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya|
ānanditā marugaṇā ghoṣanti diśāhi sarvāhi || 18 ||
[Analyze grammar]
eṣā ca vartati kathā tuṣitapure sā ca apratirūpā māyā |
śuddhodanasya mahiṣī rājānam upetya idam āha || 19 ||
[Analyze grammar]
sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā |
sahitaṃ idaṃ sumadhuraṃ śuddhodanam abravīt māyā || 20 ||
[Analyze grammar]
ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha|
tvayā vinā śākyanandana rajanīm imāṃ kṣapayituṃ chando || 21 ||
[Analyze grammar]
dhṛtarāṣṭrasya naravara prāsādavarasya uttamāṃ bhūmīṃ |
śayanapravaraṃ āruhi yatra kumudavasanasaṃnibhaṃ vimalaṃ || 22 ||
[Analyze grammar]
tena vacanena tuṣṭo deviye śuddhodano manāpena |
āmantrayati naravaro parivāram udagrasaṃkalpo || 23 ||
[Analyze grammar]
prativedayantu mi laghuṃ dhṛtarāṣṭraṃ pravarakusumasaṃchannaṃ |
muktakusumābhikīrṇaṃ karotha divi devabhavanaṃ vā || 24 ||
[Analyze grammar]
osaktapaṭṭadāmaṃ dhṛtarāṣṭraṃ ca śobhatāṃ capalam eva |
varahemajālacchannaṃ sumeruvaraśṛṅgasaṃkāśaṃ || 25 ||
[Analyze grammar]
caturaṅginī ca senā saśūlanārācatomaravicitrā |
paripālayatāṃ capalaṃ dhṛtarāṣṭraṃ manojñasaṃghātaṃ || 26 ||
[Analyze grammar]
osṛṣṭā yevājñā narapatinā sajjaṃ eva ca sarvaṃ |
kṛtvā tatra sakuśalaṃ rājānam upetya idam āhuḥ || 27 ||
[Analyze grammar]
varṣasahasram anūnaṃ prajā paripālayatu bho mahipālo |
sajjaṃ ti vimānavaraṃ śobhati tava harṣasaṃjananaṃ || 28 ||
[Analyze grammar]
atha sā amaravadhūnibhā māyā utthāya āsanavarāto |
abravīt mahīpatisutaṃ āditye astamitamātre || 29 ||
[Analyze grammar]
eṣā samādiyāmi prāṇeṣu avihiṃsaṃ brahmacaryaṃ ca |
viramāmi cāpy adinnād madyād anibaddhavacanāc ca || 30 ||
[Analyze grammar]
akhilavacanāc ca naravara viramāmi tathaivaṃ paiśunyāc ca|
paruṣavacanāc ca narapati viramāmi ayaṃ mama chando || 31 ||
[Analyze grammar]
parakāmeṣu ca īrṣyāṃ no saṃjāneyyaṃ nāpy abhidrohaṃ |
bhūteṣu upajaneṣyaṃ viparītamatiṃ ca vijahāmi || 32 ||
[Analyze grammar]
ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivipāla |
rajanīm imāṃ anūnāṃ evaṃ mama jāyate chando || 33 ||
[Analyze grammar]
mā suda khu bhūmipāla kāmavitarko mā mayi pratikāṃkṣi |
preṣaya mā ti apuṇyaṃ bhaveyā mayi brahmacāriṇiye || 34 ||
[Analyze grammar]
sarve tava saṃkalpāṃ paripūremīti pārthivo avaca |
abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca tava vaśyaṃ || 35 ||
[Analyze grammar]
sā strīsahasrasamagrā anantaraṃ gṛhya taṃ vimānavaraṃ |
abhiruhiya abhiniṣīde manāpaparipūrṇasaṃkalpā || 36 ||
[Analyze grammar]
sā kiṃcid eva kālaṃ tasmiṃ himakumudapuṇḍarīkanibhe |
śayane praśamadamaratā tūṣṇīṃbhāvena kṣepayati || 37 ||
[Analyze grammar]
sā dāniṃ dakṣiṇena pārśvena parinyāsi śarīravaraṃ |
kusumalatā va drumavaraṃ śayanaṃ parivelliyāśayitā || 38 ||
[Analyze grammar]
atha tāṃ niśāmya śayanopagatāṃ devīṃ divyapramadārūpanibhāṃ |
tuṣitālayā cyaviya devagaṇā prāsādamūrdhni pratiṣṭhihinsu || 39 ||
[Analyze grammar]
te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṃjalipuṭā amarā |
vandanti tāṃ vipulapuṇyadharāṃ māyāṃ jinasya jananīṃ śayane || 40 ||
[Analyze grammar]
atha kautūhalaparaṃ saṃjaniyā bahudevakanyā śucimālyadharā |
jinamātur upagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihinsu || 41 ||
[Analyze grammar]
upasaṃkramitva śayanopagatāṃ māyāṃ niśāmya varavidyunibhāṃ |
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ || 42 ||
[Analyze grammar]
mānuṣyakaṃ pi kila edṛśakaṃ rūpaṃ sujātam idam āścaryaṃ|
kañcit kālaṃ sthihiy' antarato nāyaṃ samā maravadhūhi bhave || 43 ||
[Analyze grammar]
līlāṃ niśāmayatha he sakhikā pramadāyimasya yatha opayikāṃ |
śayane virocati manaḥ harati vibhrājate kanakarītir iva || 44 ||
[Analyze grammar]
ayan tu dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ |
sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū || 45 ||
[Analyze grammar]
cāpodare karatalapramite vararomarājivicitre rucire |
iha so bhaviṣyati anantamatiḥ satataṃ alipta aśubhena śuciḥ || 46 ||
[Analyze grammar]
bahudīrgharātranicitaṃ kuśalaṃ pramadāyimasya vipulaṃ paramaṃ |
yā taṃ dhareṣyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ || 47 ||
[Analyze grammar]
anurūpā tvaṃ pramadā pravarā mātā sa caiva puruṣapravaro |
putro prahīnavanatho virajo kiṃ hāyate tava narendravadhū || 48 ||
[Analyze grammar]
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ |
tiṣṭhantu bho pravaraśastradharā sarvadiśāṃ kurutha asaṃvaraṇāṃ || 49 ||
[Analyze grammar]
teṣām anantaraṃ dvijihvagaṇā ārakṣahetu diśatāsu sthitā |
vātaṃ pi yeṣa calitaṃ śruṇiya krodhā samutpatanti agnisamā || 50 ||
[Analyze grammar]
teṣām anantaragatā thapitā yakṣā pradīptaśikharā vikṛtā |
ye duṣṭacitta vinivārayathā mā ca vadhaṃ kurutha kasya cāpi || 51 ||
[Analyze grammar]
teṣām anantarasthitā bahavo gandharvasaṃgha śubharūpadharā |
ārakṣahetu śubhacāpadharā cyavanakṣaṇe vimalabuddhimato || 52 ||
[Analyze grammar]
catvāri lokapatino pi sthitā gagane svakapārivāreṇa saha |
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro || 53 ||
[Analyze grammar]
tridaśehi sārdhaṃ tridaśapravaro sthita antarīkṣe varacakradharo |
acirā cyaviṣyati cyutiṃ carimāṃ ākāṅkṣamāṇo sukham apratimaṃ || 54 ||
[Analyze grammar]
māyāya mūli bahudevagaṇā kṛtvā daśāṅgulaṃ natābhimukhā |
samudīrayanti madhuraṃ vacanaṃ ullokayanti tuṣiteṣu jinaṃ || 55 ||
[Analyze grammar]
vyavadānasannicitapuṇyabalā samayo ti antimam upehi bhavaṃ |
sajjā tāva bhavati te jananī anukaṃpa dāni duḥkhitāṃ janatāṃ || 56 ||
[Analyze grammar]
eṣo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi + + + |
atha supinaṃ jananī jinasya tasmiṃ kṣaṇe paśyati varavipākaphalaṃ || 57 ||
[Analyze grammar]
himarajatanibho me ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo |
udaram upagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ || 58 ||
[Analyze grammar]
kiṃ kāraṇaṃ suravareṇa prabhā pramuktā candrāṃśuśītalatarā kanakāvadātā |
yenāsureśvaragaṇā manujeśvarāś ca prahlāditā ca narakā jvalanāgnikalpāḥ || 59 ||
[Analyze grammar]
ye tatra tatra janatāṃ pratipālayanti saṃsārapaṃjaragatāṃ madanābhibhūtāṃ |
teṣāṃ vimokṣakaraṇena mahāyaśena āmantraṇārtham anaghena prabhā pramuktā || 60 ||
[Analyze grammar]
muñcatha amarā purāṇi na kila prāmodyasya ayaṃ kālo |
jarāmaraṇapuraṃ bhettuṃ kālo jñānaprahāreṇa || 61 ||
[Analyze grammar]
iti sa nadiya siṃhanādaṃ narasiṃho cyavanakālasamayasmiṃ |
antarahito kṣaṇena narendrabhavane samupapadyi || 62 ||
[Analyze grammar]
yo so tuṣitaṃ kāyaṃ obhāseti śubhena varṇena |
devapurāc cyavamāno taṃ anativaraṃ jinaṃ vande || 63 ||
[Analyze grammar]
sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇīṃ prajāṃ sarvāṃ |
varṇen' obhāsayati anativaro lokapradyoto || 64 ||
[Analyze grammar]
āścaryam adbhutam idaṃ paśyatha yāvat maharddhikaḥ śāstā |
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto || 65 ||
[Analyze grammar]
yāvac ca narapravaro uttamalakṣaṇasamaṅgi asthāsi |
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca || 66 ||
[Analyze grammar]
tato ayaṃ sāgaramerumaṇḍalā prakampitā ṣaḍvidham āsi medinī |
kṛtā lokā vimalā manoramā mahāndhakārāpanudasya tejasā || 67 ||
[Analyze grammar]
caturo pi lokapālā rakṣām akarensu lokanāthasya |
mā kocī ahiteṣī namucibalanudaṃ vihiṃseyā || 68 ||
[Analyze grammar]
tato koṭisahasrāṇi devānāṃ kapilāhvayaṃ |
upagatāni tuṣṭāni ārakṣaṃ varabuddhino || 69 ||
[Analyze grammar]
devanagaraṃ iva kapilapuram uttamaṃ kṛtam anuviśantehi |
manomayavikramagatehi amaragaṇehi abhivirocati || 70 ||
[Analyze grammar]
māyāṃ parivāretvā maheśvaragaṇānāṃ kila sahasrāṇi |
āśu vigatamala-m-akhilā ākāśagatā abhiniṣaṇṇāḥ || 71 ||
[Analyze grammar]
teṣāṃ dāniṃ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi |
subahūni bahuguṇasya ārakṣārthaṃ niṣaṇṇāni || 72 ||
[Analyze grammar]
teṣāṃ dāniṃ pṛṣṭhato devendrāṇāṃ sahasranayutāni |
kāmāvacarā devā niṣaṇṇā gagane niralambe || 73 ||
[Analyze grammar]
devagaṇānāṃ pṛṣṭhato asurā asurāṇāṃ ca dvijihvagaṇāḥ |
yakṣāś ca vikṛtarūpāḥ rākṣasasaṃghāś ca saṃniṣaṇṇāḥ || 74 ||
[Analyze grammar]
etāye vidhiye gaganam amaraśatasahasrasaṃkulaṃ śrīmad |
atyantasupariśuddhaṃ kuśalam upacitaṃ hi varadena || 75 ||
[Analyze grammar]
so yaṃ mahānubhāvo smṛtimāṃ tuṣitabhavanā cyavitvāna |
pāṇḍaravarāhakanibho bhavitva gajarūpi ṣaḍḍanto || 76 ||
[Analyze grammar]
vīraśayane śayantiye poṣadhikāye viśuddhavasanāye |
smṛtasaṃprajānakuśalo mātuḥ kukṣismiṃ okrānto || 77 ||
[Analyze grammar]
sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya |
rājavara pāṇḍaro me gajarājo kukṣim okrānto || 78 ||
[Analyze grammar]
taṃ ca śruṇitvāna rājā vaipaṃcanikāṃ samāgatāṃ avaca |
supinasmiṃ asya sarve bhaṇātha bhūtaṃ phalavipākaṃ || 79 ||
[Analyze grammar]
te tatra cāvaciṃsū naimittikā pṛcchitā svayaṃ rājñā |
dvātriṃśalakṣaṇadharo kukṣiṃ devīye okrānto || 80 ||
[Analyze grammar]
hṛṣṭo bhavāhi naravara yasya tava kulasmiṃ pratyutpanno |
pṛthivīdhara vīragarbho anopamasatvo mahāsatvo || 81 ||
[Analyze grammar]
yatha maya paurāṇānām ācaryāṇāṃ svayaṃ samupāhṛtaṃ |
dve sya gatayo anantyā bhavanti naravīraśārdūla || 82 ||
[Analyze grammar]
yadi āsiṣyati agāre mahipati hoti saratano maharddhiko |
nityānubaddhavijayo rājaśatasahasraparivāro || 83 ||
[Analyze grammar]
atha khalu pravrajiṣyati cāturdvīpāṃ mahīṃ vijahiyāna |
hohiti ananyaneyo buddho netā naramarūṇāṃ || 84 ||
[Analyze grammar]
supinaṃ pi śākiyānī ākhyāsi bhartuno manāpasya |
śveto gajanātho me kukṣiṃ bhettvāna okrānto || 85 ||
[Analyze grammar]
etaṃ śruṇitva rājā vaipaṃcanikāṃ samāgatāṃ avaca |
supinasmiṃ asya sarvaṃ bhaṇātha bhūtaṃ phalavipākaṃ || 86 ||
[Analyze grammar]
te tatra cāvaciṃsū naimittika pṛcchitā svayaṃ rājñā |
dvātriṃśalakṣaṇadharo kukṣiṃ devīye okrānto || 87 ||
[Analyze grammar]
yadi punar agāramadhye vasati pṛthivīṃ abhijeṣyate sarvāṃ |
śūrāṃ putrasahasraṃ labheta etādṛśāṃ vīrāṃ || 88 ||
[Analyze grammar]
atha ratana-anantākaraṃ pūrṇāṃ mahīm ujjhiyāna pravrajati |
buddho hohiti loke sarvajño sarvadarśāvī || 89 ||
[Analyze grammar]
svapnāntare pramadā adarśi sūryaṃ nabhā kukṣim anupraviṣṭaṃ |
prasūyati strīratanaṃ subhāgaṃ bhartāsya bhoti nṛpo cakravartī || 90 ||
[Analyze grammar]
svapnāntare yā pramadā adarśi candraṃ nabhā kukṣim anupraviṣṭaṃ |
prasūyate sā naradevagarbhaṃ so bhavati rājā balacakravartī || 91 ||
[Analyze grammar]
svapnāntare yā pramadā adarśi sūryaṃ nabhā kukṣim anupraviṣṭaṃ |
prasūyate sā varalakṣitāṃgaṃ so bhavati rājā balacakravartī || 92 ||
[Analyze grammar]
svapnāntare yā pramadā adarśi śvetaṃ gajaṃ kukṣim anupraviṣṭaṃ |
prasūyate sā gajasattvasāraṃ so bhavati buddho bodhitārthadharmo || 93 ||
[Analyze grammar]
kukṣiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṣaṇasamaṅgiṃ |
dhāremi cakravartiṃ varapuruṣaṃ rājaśārdūlaṃ || 94 ||
[Analyze grammar]
gajaṃ ratnaśreṣṭhaṃ madanabalavegāpanayanaṃ pradīpaṃ lokasya tamatimiramohāpanayanaṃ |
guṇānāṃ koṣaṃ tvaṃ aparimitaratnākaradharaṃ dharesi rājarṣiṃ apratihatacakraṃ samaruciṃ || 95 ||
[Analyze grammar]
yathā mama na rāgadoṣā prasahanti narendragarbham upalabhya |
niḥsaṃśayaṃ bhaviṣyati samaruci yatha niścarati vācā || 96 ||
[Analyze grammar]
yatha vaiḍūryasya maṇi sphāṭikasamudge kaṭi-utsaṃgasmiṃ |
nihito syā evam eva bodhisatvaṃ paśyati mātā |
kukṣiṃ obhāsentaṃ vigrahaṃ iva jātarūpasya || 97 ||
[Analyze grammar]
anyaṃ ca dāni paśyatha āścaryaṃ tasya devaparṣāye |
tāva vipulāye yā kathā abhūt paramaharṣasaṃjananī || 98 ||
[Analyze grammar]
na pi kāmakathā teṣāṃ na pi apsarasāṃ kathā na gītakathā |
na pi vādyakathā teṣāṃ na pi bhakṣakathā na pānakathā || 99 ||
[Analyze grammar]
nābharaṇakathā teṣāṃ na pi vastrakathā pravartati kācit |
yānodyānakathā vā manasāpi na jāyate teṣāṃ || 100 ||
[Analyze grammar]
sādhū puṇyabalavato dyuti + + + sā sadevakaṃ lokaṃ |
abhibhavati nāyakasya vikasati eṣā kathā tatra || 101 ||
[Analyze grammar]
sādhuṃ garbhokramaṇaṃ karmaṇa anurūpaṃ pāramigatasya |
iti vikasati bahuvidhā kathā pariṣāmadhye etasmiṃ || 102 ||
[Analyze grammar]
sādhū ti nirāmiṣehi saṃjñāpadehi kṣapenti tatkālaṃ |
varabuddhino ayaṃ api kathā vikasati pariṣāmadhye || 103 ||
[Analyze grammar]
evaṃ bahuprakārāṃ kathāṃ kathayantā ramanti devagaṇāḥ |
rūpaṃ varṇaṃ tejaṃ varaṃ ca vīracaryaṃ kathayantā || 104 ||
[Analyze grammar]
lumbinivanaṃ sucapalaṃ apagatatṛṇakhāṇḍapatrasaṃkhāraṃ |
varasurabhikusumanikaraṃ karotha gandhodakasugandhaṃ || 105 ||
[Analyze grammar]
lumbinivane va vātā tamālapatragandhavāsitaśarīrā |
vāyantu amṛtagandhāṃ madajananā ca palāyantu || 106 ||
[Analyze grammar]
agaruvaradhūpagandhā samonamantu nabhato jaladharā taṃ |
lumbinivanaṃ chādetuṃ varacūrṇarasākulaṃ kṣipraṃ || 107 ||
[Analyze grammar]
ekaikaṃ caṅkramavaraṃ dukūlapaṭṭorṇākośikārehi |
kalpayatha kalpavṛkṣāṃ yatha divi devapradhānasya || 108 ||
[Analyze grammar]
sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā |
ādāya gandhamālyaṃ gaganapathagatā praḍīyanti || 109 ||
[Analyze grammar]
mandāravāna bharitā kācit śaṃgeriyo gṛhītvāna |
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ || 110 ||
[Analyze grammar]
sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittāḥ |
ratanā ābharaṇāni ca jambudvīpe abhimukhīyo || 111 ||
[Analyze grammar]
caturāśītim anūnā chatrasahasrāṇi devakanyāyo |
kanakaratanāmayāni ādāya nabhe praḍīyanti || 112 ||
[Analyze grammar]
kūṭāgārasamehi ca sphaṭikamaṇimusālagalvehi citrehi |
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ || 113 ||
[Analyze grammar]
gajaśvasanasannikāśā śāradameghā khagapathe virocanti |
varasurabhikusumagandhā kamalotpalacampakavimiśrāḥ || 114 ||
[Analyze grammar]
bhujagapatino pramuditā meghehi sugandhatoyabharitehi |
abhyokiranti nagaraṃ anyāni ca adbhutaśatāni || 115 ||
[Analyze grammar]
avagāhya taṃ vanavaraṃ māyā sakhisaṃvṛtā jinajinetrī |
vicarati cittarathe devi amaravadhū yatha ratividhijñā || 116 ||
[Analyze grammar]
sā krīḍārtham upagatā pilakṣaśakhāṃ bhujāya avalambya |
pravijṛmbhitā salīlā tasya yaśavato jananakāle || 117 ||
[Analyze grammar]
atha vā navati sahasrā marukanyā āśur eva sannipatitā |
māyāṃ kṛtāṃjalipuṭā idam avaca prasannasaṃkalpā || 118 ||
[Analyze grammar]
adya jarāvyādhimathanaṃ janayiṣyasi amaragarbhasukumāraṃ |
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ || 119 ||
[Analyze grammar]
mā khalu janaya viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ |
yaṃ kartavyam udīraya dṛśyatu kṛtam eva tatsarvaṃ || 120 ||
[Analyze grammar]
atha caturi lokapālā saparivārā āśu-r-eva sannipatitā |
divyapraveṇihastā devim upagatā pradakṣiṇato || 121 ||
[Analyze grammar]
sarve pi devasaṃghā māyāṃ paricārayitva ākāśe |
sthitā mālyagandhahastā svaparivāreṇa upaśobhanti || 122 ||
[Analyze grammar]
dakṣiṇena hi pārśvena jāyante puruṣottamāḥ |
sarve puruṣaśārdūlā bhavanty atravihāriṇaḥ || 123 ||
[Analyze grammar]
kiṃ tan na bhidyate pārśvaṃ vedanā ca na jāyate |
tasyā jinajanetrīye janetvā puruṣottamaṃ || 124 ||
[Analyze grammar]
manomayena rūpeṇa prādurbhonti tathāgatā |
evaṃ na bhidyate pārśvaṃ vedanā na ca jāyati || 125 ||
[Analyze grammar]
jātamātro ca vikrame sapta vikramate bhuvi |
diśāṃ ca praviloketi mahāhāsaṃ ca ūhati || 126 ||
[Analyze grammar]
atra kiṃ kāraṇaṃ uktaṃ yaṃ sapta kramate kramān |
na ca aṣṭa na ca ṣaṣṭi atra āgamanaṃ śṛṇu || 127 ||
[Analyze grammar]
garbhāvāsapariśrānto sarvalokahito muniḥ |
paścimo garbhāvāso yaṃ atha vegena prakrami || 128 ||
[Analyze grammar]
taṃ tu saptapade nyaste devasaṃghābhilīyata |
sahasā lokapālebhyo aṃkena dhāriye muniḥ || 129 ||
[Analyze grammar]
atha varṣo samutpadye divyakusumaśīkaro |
mandāravarajākīrṇṇo divyacandanasaṃkulo || 130 ||
[Analyze grammar]
dīrghakālam udagrāś ca suramukhyā agradhūpanaṃ |
pramuṃciṣu vibhūṣārthaṃ tasya uttamabuddhino || 131 ||
[Analyze grammar]
yad arthaṃ ca viloketi diśāṃ apratipudgalo |
tatrāpi āgamaṃ vakṣye upadeśaṃ manoramaṃ || 132 ||
[Analyze grammar]
na so vidyate satvānāṃ deveṣu manujeṣu vā |
yasyaivaṃ saṃbhavo bhavati garbhokramaṇam eva ca || 133 ||
[Analyze grammar]
khadyotakanakanirbhāsaṃ pārśvaṃ jinajanetriye |
āyate yadā sarvajñaḥ āyate carame bhave || 134 ||
[Analyze grammar]
jātamātrasya taccittaṃ āsi pravaravādino |
asti kaścit samabuddhi me idaṃ tarkaṃ nivartituṃ || 135 ||
[Analyze grammar]
kecit saṃsāracāreṇa artīyanti yathā ahaṃ |
ityarthaṃ puruṣādityaḥ diśāṃ sarvāṃ nirīkṣati || 136 ||
[Analyze grammar]
atha diśāṃ vilokento dṛśyati vadatāṃ varaḥ |
devakoṭisahasrāṇi tasmiṃ hāsaṃ pramuñcati || 137 ||
[Analyze grammar]
jātamātrasya me cāhuḥ devatā mārakāyikāḥ |
caturdvīpo mahākośo cakravartī bhaviṣyasi || 138 ||
[Analyze grammar]
athāsya hāso saṃbhavati na me satvā vijānatha |
sarvajño sarvadarśāvī bhaviṣyaṃ puruṣottamaḥ || 139 ||
[Analyze grammar]
evam etaṃ praśaṃsanti vipākam upadeśakāḥ |
tathā hi narasiṃhānāṃ śāsanaṃ suprakāśitaṃ || 140 ||
[Analyze grammar]
yaṃ tiṣṭhantī janaye vīraṃ saṃkusumitehi śālehi |
śarīram avalambyamānā taṃ anativaraṃ jinaṃ vande || 141 ||
[Analyze grammar]
saṃpratijāto sugato samehi pādehi dharaṇim avatiṣṭhe |
sapta ca padāni agamā sarvāṃ ca diśāṃ viloketi || 142 ||
[Analyze grammar]
taṃ cāsya caṃkramantaṃ anvāgami vījanaṃ ca cchatraṃ ca |
mā varaviduno kāye daṃśā maśakā ca nipatensuḥ || 143 ||
[Analyze grammar]
saṃpratijāte sugate devā prathamaṃ jinaṃ pratigṛhṇe |
paścāc cainaṃ manuṣyā anativaraṃ aṅke dhārensuḥ || 144 ||
[Analyze grammar]
pratyagrahensu devā sugataṃ dvātriṃśalakṣaṇasamaṃgiṃ |
paścāc cainaṃ manuṣyā anativaraṃ aṃke dhārensuḥ || 145 ||
[Analyze grammar]
nirvāyensu pradīpā mānuṣakā obhāsit' abhūl lokaṃ |
saṃpratijāte sugate ulkādhāre naramarūṇāṃ || 146 ||
[Analyze grammar]
saṃpratijāte sugate jñātī udakārthikā vidhāvensuḥ |
atha purato udupānā pūrā mukhato viṣyandensuḥ || 147 ||
[Analyze grammar]
duve vāridhārā udgami ekā śītasya ekā uṣṇasya |
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya || 148 ||
[Analyze grammar]
eṣā prasūṣyati narendravadhūttamaṃ taṃ vatsaṃ vibuddhavarapuṣkaragauragarbhaṃ |
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ māraṃ nihatya sabalaṃ tam upemi vīraṃ || 149 ||
[Analyze grammar]
amrakṣitā garbhamalena gātrā jātaṃ jale paṃkajam uttamaṃ vā |
vapuṣmanto bālaraviprakāśo sabrahmakān amarān abhibhoti || 150 ||
[Analyze grammar]
tato jātamātro kule śākiyānāṃ atikramya dhīro padānīha sapta |
samolokayitvā diśā ūhasāsi ayaṃ dānim eko bhavo paścimo tti || 151 ||
[Analyze grammar]
nabhe tu cchatram eva vibhrājamānaṃ maṇimuktiśreṣṭhaṃ parābhāvibhrājaṃ |
vidhūtadāmena mandāravānāṃ bahū devaputrā nabhe dhārayensuḥ || 152 ||
[Analyze grammar]
sabālārkaśaṃkhapratīkāśavarṇaṃ varaṃ hemacchatraṃ nabhe dhārayensuḥ |
tato vījanīyo visṛṣṭā bhramensuḥ kareṇa grahetvā jinaṃ vījayensuḥ || 153 ||
[Analyze grammar]
tataḥ puṇyagandhā sukhoṣṇā prabhūtā laghupremaṇīyā hitā mānuṣāṇāṃ |
śivā nandanīyā tuṣārānubaddhā duve vāridhārā nabhe udgamensu || 154 ||
[Analyze grammar]
tato meruśṛṅgād anekaprakārā pramuktottarīyā samantormijātā |
bhṛśaṃ viśvagandhādhivāsānuvātā dṛḍhāṃ ṣaḍvidhānaṃ mahīṃ kaṃpayensuḥ || 155 ||
[Analyze grammar]
suvarṇasya rūpyamaṇīnāṃ śubhānā vimāneṣu devā satūryā vighuṣṭā |
sujātena jātaṃ jinaṃ prekṣamāṇā sacandrārkatāraṃ nabhaṃ śobhayensu || 156 ||
[Analyze grammar]
ayaṃ so sadevaṃ sanāgaṃ sayakṣaṃ mahoghaṃ maharṣī jagaṃ uttaritvā |
tataḥ kṣemam ekāṃ diśāṃ prāpsyatīti prahṛṣṭā sya devā nabhe vyāharensuḥ || 157 ||
[Analyze grammar]
naro cetiyeṣu praviṣṭo akāmo mahālokanātho narendrāṇa śāstā |
yadā uttamāṅgena vandāpayensuḥ tato tasya pādāni prādurbhavensu || 158 ||
[Analyze grammar]
tato devatā cābhayā ity avocat na eṣo nurūpo mamaṃ vandamāmo |
praṇāmaṃ ca eṣo yad anyasya kuryād dṛḍhaṃ saptadhā asya mūrdhaṃ sphaṭeyāti || 159 ||
[Analyze grammar]
jāte jagapradhāne sarve arthā pradakṣiṇā rājño |
tena naralambakasya nāmaṃ sarvārthasiddha iti || 160 ||
[Analyze grammar]
rājakulaṃ kumārasmiṃ praviṣte avacat purohitaṃ nṛpatiḥ |
lakṣaṇavidhiguṇakuśalāṃ viprāṃ pariyeṣatha śīghraṃ || 161 ||
[Analyze grammar]
taṃ vijñāya ca devā maheśvarā nāma cittavasavarttī |
mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṃghā || 162 ||
[Analyze grammar]
vigatamadamānadarpā aṣṭa sahasrā maheśvaravarāṇāṃ |
devanaraguruṃ kṛtāñjalī saṃpratijātaṃ upagamensuḥ || 163 ||
[Analyze grammar]
te rājakuladvāre śucivastrāmbarasthitā stimitaśabdāḥ |
pratihārarakṣam abravīt sumadhurakaraviṃkarutaghoṣāḥ || 164 ||
[Analyze grammar]
śuddhodanaṃ upagamya brūvīhi ime lakṣaṇaguṇavidhijñā |
tiṣṭhanti aṣṭa sahasrā praviśensuḥ yadi anumatan te || 165 ||
[Analyze grammar]
sādhū ti pratiśrutvā pratihārarakṣo praviśya rājakulaṃ |
abravīt kṛtāṃjalipuṭo prītamanaso pṛthivīpālaṃ || 166 ||
[Analyze grammar]
atulavaradīptayaśasā kāraya rājyaṃ ciraṃ nihataśatru |
dvāre te 'marasadṛśā tiṣṭhanti praveṣṭum icchanti || 167 ||
[Analyze grammar]
pratipūrṇavimalanayanā madhurasvara mattavāraṇavicārī |
bhavati mama teṣu śaṃkā na te manujā devaputrās te || 168 ||
[Analyze grammar]
paricaṃkramatāṃ teṣāṃ dharaṇīrajo kramavarāṃ na spṛśāti |
na ca sānaṃ paśyati padaṃ pṛthivyāṃ idaṃ api āścaryaṃ || 169 ||
[Analyze grammar]
gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭipathā |
vipulāṃ janenti prītiṃ janasya samudīkṣamāṇasya || 170 ||
[Analyze grammar]
anyaṃ ca dāni adbhutaṃ śarīracchāyā na dṛśyate teṣāṃ |
teṣāṃ ca sandhiśabdo caṃkramatāṃ na śruyate kaścit || 171 ||
[Analyze grammar]
niḥsaṃśayaṃ upagatā putravaraṃ naravarādhipa draṣṭuṃ |
abhinandaṃ abhivādaya paśyāhi ayonijāṃ devāṃ || 172 ||
[Analyze grammar]
varamālyagandhahastāṃ līlāceṣṭāṃ manoramaśarīrāṃ |
dīpyantāṃ iva śirīye asaṃśayaṃ pravaramarutas te || 173 ||
[Analyze grammar]
śuddhodano niśāmya vacanam idaṃ harṣakampitaśarīro |
abravīt bhaṇahi sucapalaṃ praviśantu niveśanam udāraṃ || 174 ||
[Analyze grammar]
kiṃkāraṇaṃ na edṛśā prākṛtapuruṣāṇa bhonti ākārāḥ |
na pi mānuṣāṇa īdṛśī ṛddhi bhavati yādṛśīṃ bhaṇasi || 175 ||
[Analyze grammar]
atha so pratihārarakṣo upagamya maheśvarāṃ idam avocat |
prahvo kṛtāṃjalipuṭo praṇamya hṛṣṭo muditacitto || 176 ||
[Analyze grammar]
abhinandato narapatiḥ praviśantu bhavanto divyapurakalpaṃ |
rājavṛṣabhasya veśmaṃ narādhipatinā anujñātāḥ || 177 ||
[Analyze grammar]
etaṃ śrutvā vacanaṃ aṣṭasahasraṃ maheśvaravarāṇāṃ |
praviśanti pārthivakulaṃ anihatakulavaṃśamukhyasya || 178 ||
[Analyze grammar]
śuddhodano pi rājā maheśvarāṃ dūrato niśāmetvā |
pratyutthito saparivāro gauravabalabhāvitaśarīro || 179 ||
[Analyze grammar]
tāṃ avaca rājavṛṣabho svāgatam anurāgaṃ bhavi sarveṣāṃ |
prītā sma darśanena praśamadamabalena ca bhavatāṃ || 180 ||
[Analyze grammar]
saṃvidyante imāni asmākaṃ āsanapradhānāni |
āstāṃ tāva bhavanto asmākam anugrahārthāye || 181 ||
[Analyze grammar]
atha te teṣv āsaneṣu bahuratnaviśuddhacitrapādeṣu |
vigatamadamānadarpā niṣīdi anavadyakarmāntāḥ || 182 ||
[Analyze grammar]
te kaṃcid eva kālaṃ āgamayitvā narādhipam avocat |
śṛṇvatu bhavān prayojanaṃ yaṃ asmākam iha gamanāye || 183 ||
[Analyze grammar]
sarvamanavadyagātro utpanno lokasundaro tuhyaṃ |
putro kila manujapate lakṣaṇaguṇapāramīprāpto || 184 ||
[Analyze grammar]
vayam api lakṣaṇakuśalās samarthā guṇadoṣalakṣaṇaṃ jñātuṃ |
yadi na gurutvaṃ bhavato paśyema mahāpuruṣarūpaṃ || 185 ||
[Analyze grammar]
so avaca hanta paśyatha suvyapadeśakṣemaṃ mama putraṃ |
marumanujaharṣajananaṃ lakṣaṇaguṇapāramīprāptaṃ || 186 ||
[Analyze grammar]
atha sa mṛdukācalindikapraveṇiye guṇadharaṃ grahetvāna |
aṃkena vādicandraṃ upanāmayati suravarāṇāṃ || 187 ||
[Analyze grammar]
ālokayitva dūrā maheśvarā parākramaṃ daśabalasya |
mūrdhani vigalitamakuṭā nipatanti mahītale hṛṣṭāḥ || 188 ||
[Analyze grammar]
samā heṣṭā ca dīrghā ca āyatā utsaṃgapaṃcamā |
eṇi bṛhatpratiṣṭhito kośa nyagrodha te daśa || 189 ||
[Analyze grammar]
mṛdujālā ca pratipūrṇā ekā ūrdhvāgrapaṃcaṃāḥ |
ślaksṇacchavi haṃsāntarā ca utsadā ca te daśa || 190 ||
[Analyze grammar]
rasaṃ suvarṇasīho ca samā śuklā ca paṃcaṃā |
samā prabhūtā brahṃā ca nīlagopakṣa te daśa |
ūrṇā uṣṇīṣaśīrṣaṃ ca nātho dvātriṃśalakṣaṇo || 191 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 34

The Mahavastu
by J. J. Jones (1949)
Translated from the Buddhist Sanskrit