Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
vicitramidamākhyānaṃ tvatprasādācchrutaṃ mayā |
dṛṣṭvā nārāyaṇaṃ śakraṃ nārado maṃdare girau || 1 ||
[Analyze grammar]

kiṃ cakāra munīṃdro'tha tanme vistarato mune |
vada saṃsārasaraṇodbhūtamāyāprapīḍitam |
kathāmṛtajalaughena vitṛṣaṃ kuru māṃ prabho || 2 ||
[Analyze grammar]

sārasvata uvāca |
athāsau nārado devaṃ jñātvā śaptaṃ dvijanmanā |
bhṛguṇā ca tathā pūrvaṃ nānyathaitadbhaviṣyati || 3 ||
[Analyze grammar]

bhaviṣyaṃ yadbhavaṃ deva vartamānaṃ viciṃtyatām |
ayaṃ ca vāmano bhūtvā viṣṇuryāsyati tāṃ purīm || 4 ||
[Analyze grammar]

nigrahaṃ sa baleḥ paścātkariṣyati mama priyam |
yuddhaṃ vinā kathaṃ stheyaṃ vartamānaṃ maholbaṇam || 5 ||
[Analyze grammar]

devadānavayuddhāni daityagandharva rakṣasām |
nivāritāni sarvāṇi sarīsṛpapatatriṇām || 6 ||
[Analyze grammar]

sāpatnajaḥ kalirnāsti mama bhāgyaparikṣaye |
devendro guruṇā pūrvaṃ vāritaḥ kiṃ karomyaham || 7 ||
[Analyze grammar]

mānanīyo gururme'yamatastaṃ na śapāmyaham |
yuddhārthaṃ tu tato yatno na sidhyati karomi kim || 8 ||
[Analyze grammar]

kenāpi daivayogena puruṣārtho na sidhyati |
tathāpi yatnaḥ kartavyaḥ puruṣārthe vipaścitā |
daivaṃ puruṣakāreṇa vināpi phalati kvacit || 9 ||
[Analyze grammar]

yaduktaṃ tadvaco vyarthaṃ yataḥ siddhiḥ prayatnataḥ |
baliṃ gatvā bhaṇiṣyāmi yathā yuddhaṃ kariṣyati || 10 ||
[Analyze grammar]

na śroṣyati sa cedvākyaṃ niścitaṃ taṃ śapāmyaham |
ityuktvā sa yayau vegānnārado balimaṃdire |
nimeṣāṃtaramātreṇa śiṣyābhyāṃ gagane sthitaḥ || 11 ||
[Analyze grammar]

prāsāde śailasaṃkāśe saptabhaume mahojjvale |
tasyopari sabhā divyā nirmitā viśvakarmaṇā || 12 ||
[Analyze grammar]

tasyāṃ siṃhāsanaṃ divyaṃ tatrāsīno balirnṛpa |
daityaiḥ parivṛtaḥ sarvaiḥ prauḍhihāsyakathāparaiḥ || 13 ||
[Analyze grammar]

ṛṣibhirbrāhmaṇaiḥ śāṃtaista thaivośanasā svayam |
putramitrakalatraiśca saṃvṛto divyamandire || 14 ||
[Analyze grammar]

devāṃganākaragrāhagṛhītairdivyacāmaraiḥ |
saṃvījyamāno daityendraḥ stūyamānaḥ sa cāraṇaiḥ || 15 ||
[Analyze grammar]

yāvadāste madonmattā mantrayaṃti parasparam |
daityadānavamukhyā ye te sarve yuddhakāṃkṣiṇaḥ || 16 ||
[Analyze grammar]

utthāyotthāya bhāṣaṃte pragalbhaṃte suraiḥ saha |
asmadīyamidaṃ sarvaṃ trailokyaṃ sāṃprataṃ gatam || 17 ||
[Analyze grammar]

śukrabuddhyā vinā yuddhaṃ prāpsyate kiṃ mahodayaḥ |
daityendro devarājena snehaṃ ca kuruto yadi || 18 ||
[Analyze grammar]

airāvaṇaṃ sadā mattaṃ kathaṃ no yācate baliḥ |
caturaṃ turagaṃ kasmānnārpayati divākaraḥ || 19 ||
[Analyze grammar]

yāvannākramyate lubdho dhanādhyakṣo raṇājire |
tāvannārpayate vittaṃ yadā tatsaṃcitaṃ suraiḥ || 20 ||
[Analyze grammar]

na darśayati ratnāni jalarāśī rasātalāt |
yāvanna mandaraṃ kṣiptvā vimathnīmo vayaṃ ca tam || 21 ||
[Analyze grammar]

yathāmṛtakalāścandrādbhujyante kramaśaḥ suraiḥ |
evaṃ bhāgaṃ baleḥ kasmānna dadāti jalātmakaḥ || 22 ||
[Analyze grammar]

svardhunī śītalo vātaḥ padmarkijalkavāsitaḥ |
svarge vāti śanairyadvattathā na balimaṃdire || 23 ||
[Analyze grammar]

indracāpodyatā meghā jalaṃ muṃcaṃti bhūtale |
balikhaṅgoddhutāḥ svargaṃ punaste yāṃti bhūtalāt || 24 ||
[Analyze grammar]

asmadīye dharāpṛṣṭhe yamo mārayate janam |
naivaṃ svarge na pātāle paśyāho kāryakāraṇam || 25 ||
[Analyze grammar]

āyurvṛttiṃ sutānsaukhyamasmākaṃ likhati svayam |
lalāṭe citragupto'sau na devānāṃ tu tatsamam || 26 ||
[Analyze grammar]

varṣāśītātapāḥ kālā vartaṃte bhuvi sāṃpratam |
na svarge naiva pātāle bhītā bhūmau bhramaṃti hi || 27 ||
[Analyze grammar]

ekavīryodbhavā yūyaṃ svasrīyā devadānavāḥ |
bhūmau sthitā vayaṃ kasmāddevāḥ kenoparikṛtāḥ || 28 ||
[Analyze grammar]

samudre mathyamāne tu daityendro vaṃcitaḥ suraiḥ |
ekataḥ sarvadevāśca baliścaivaikataḥ sthitaḥ || 29 ||
[Analyze grammar]

utpanneṣu ca ratneṣu bhāgyaṃ vai yasya yādṛśam |
gajāśvakalpavṛkṣādyāścaṃdragogaṇadaṃtinaḥ || 30 ||
[Analyze grammar]

gṛhītvā hyamṛtaṃ devairvayaṃ pāne niyojitāḥ |
etayā cūrṇitā yūyaṃ na jānīthātigarvitāḥ || 31 ||
[Analyze grammar]

pītāvaśeṣaṃ pīyūṣaṃ satyaloke dhṛtaṃ suraiḥ |
ahotikuṭilā devāḥ kasmāccheṣaṃ na dīyate || 32 ||
[Analyze grammar]

surāmṛtamiti jñātvā pīyūṣādvaṃcitā vayam |
tilatailamevamiṣṭaṃ yairna dṛṣṭaṃ ghṛtaṃ kvacit || 33 ||
[Analyze grammar]

viṣṇorvakracaritrāṇāṃ saṃkhyā kartu na śakyate |
tathāpi kathyate tuṣṭairhṛṣṭaistairyadanuṣṭhitam || 34 ||
[Analyze grammar]

gaurāṃgī sundarī subhrūḥ pīnonnatapayodharā |
sukeśā caṃdravadanā karṇāsaktavilocanā || 35 ||
[Analyze grammar]

valitrayāṃkitā madhye bālā muṣṭyāpi gṛhyate |
sthalāraviṃdacaraṇā lateva bhujabhūṣitā || 36 ||
[Analyze grammar]

sā sarvābharaṇopetā sarvalakṣaṇasaṃyutā |
trailokyamohinī devī saṃjātā'mṛtamanthane || 37 ||
[Analyze grammar]

amṛtādutthitā pūrvaṃ yasya sā tasya taddhruvam |
trailokyaṃ vaśagaṃ tasya yasya sā cārulocanā || 38 ||
[Analyze grammar]

tayā saṃmohitāḥ sarve devadānavarākṣasāḥ |
vimucya manthanaṃ sarve tāṃ grahītuṃ samudyatāḥ || 39 ||
[Analyze grammar]

ekā strī bahavo devā dānavādaityarākṣasāḥ |
vivādaḥ sumahāñjātaḥ kathamatra bhaviṣyati || 40 ||
[Analyze grammar]

āgatya viṣṇunā sarve bhuje dhṛtvā nivāritāḥ |
asyārthe kimaho vādaḥ kriyate bhoḥ parasparam || 41 ||
[Analyze grammar]

amṛtārthe samārambho mahilārthe vinaśyati |
saṃketaṃ prathamaṃ kṛtvā viṣṇunā cuṃbitā punaḥ || 42 ||
[Analyze grammar]

divyarūpadharaḥ sragvī vanamālāvibhūṣitaḥ |
kaustubhoddyotitatanuḥ śaṃkhacakragadādharaḥ || 43 ||
[Analyze grammar]

tasyā haste śubhāṃ mālāṃ dattvā viṣṇuḥ puraḥ sthitaḥ |
uddhṛtya bāhuṃ sarveṣāṃ babhāṣe vacanaṃ hariḥ || 44 ||
[Analyze grammar]

kurvaṃtu kuṇḍalaṃ sarve tiṣṭhantu svayamāsane |
vilokya svecchayā lakṣmīrvaramālāṃ prayacchatu || 45 ||
[Analyze grammar]

svayaṃvaravibhedaṃ yaḥ kariṣyatyatilaṃpaṭaḥ |
sa vadhyaḥ sahitaiḥ sarvaiḥ parastrīlubdhako yathā || 46 ||
[Analyze grammar]

paradārakṛtaṃ pāpaṃ strīvadhyā tasya jāyatām |
anyo'pi yaḥ karotyevamevamastu taducyatām || 47 ||
[Analyze grammar]

sādhāraṇaṃ hariṃ jñātvā tathetyuktvā tathā kṛtam |
devadānavadaityānāṃ gaṃdharvoragarakṣasām |
madhye yo'bhimato bhartā sa te satyaṃ bhavediti || 48 ||
[Analyze grammar]

tenāsau mohitā pūrvaṃ dṛṣṭidānena karṣitā |
ādyaṃ saṃmohanaṃ strīṇāṃ cakre dṛṣṭinirīkṣaṇam || 49 ||
[Analyze grammar]

evameveti tatkarṇe hastaṃ dattvā yaducyate |
dadhāti hṛdi yaṃ nārī kāmabāṇaprapīḍitā || 50 ||
[Analyze grammar]

tameva varayedatra kaścinnāstyeva saṃśayaḥ |
saṃjāte kalahe pūrvaṃ hariṇā taṃ nivartitum || 51 ||
[Analyze grammar]

yadā gṛhītā sarvaiḥ sā hariṃ naiva vimuṃcati |
tvameva bhartā sā'caṣṭe muṃca māṃ vraja dūrataḥ || 52 ||
[Analyze grammar]

muktvā dūraṃ tato viṣṇuḥ praviṣṭaḥ suramaṇḍale |
tadā sarve ca māmuktvā yathāsthānaṃ svayaṃ gatāḥ || 53 ||
[Analyze grammar]

ācaṣṭa vijayā pūrvaṃ sarvāndevānyathākramam |
sā ca nirīkṣate paścāttaṃ vicārya vimuñcati || 54 ||
[Analyze grammar]

udāsīnaḥ śivaḥ śāṃto gaurīkāṃtastrilocanaḥ |
nānyāṃ nirīkṣate nityaṃ dhyānāsaktastrilocanaḥ || 55 ||
[Analyze grammar]

pitāmahoyamityuktaṃ yadā sakhyā tadā tayā |
namaskṛtya gataṃ dūre kṛtvā maunaṃ na paśyati || 56 ||
[Analyze grammar]

ādityaṃ padmakaṃ muñca dahanaṃ dahanātmakam |
vāti vāto gatā dūre varuṇo me pitā yataḥ || 57 ||
[Analyze grammar]

paulomīvadanāsakto devendro me na rocate || 58 ||
[Analyze grammar]

vadhabaṃdhakṛtacchedabhedadaṇḍavikarṣa ṇam |
kurvanna kurute saumyaṃ rūpaṃ vaivasvato yamaḥ || 59 ||
[Analyze grammar]

devadānavagaṃdharvadaityapannagarākṣasān || 60 ||
[Analyze grammar]

dṛṣṭvātyugrāṃstato yāti dṛṣṭo'sau puruṣo ttamaḥ |
karṇāṃtalocanabhrāṃtavaktraṃ dṛṣṭyāvalokya tam || 61 ||
[Analyze grammar]

saubhāgyātiśayākrāṃtaṃ ramyaṃ kāmamanoharam |
saṃjātapulakodbhedasvedavārikaṇāṃkitam || 62 ||
[Analyze grammar]

devadānavadaityendrakrodhadṛṣṭinirīkṣitam |
ramyaṃ rāmā varaṃ cakre dadau mālāṃ tataḥ svayam || 63 ||
[Analyze grammar]

daityāḥ parasparaṃ procuḥ prekṣya tatsuraceṣṭitam |
vibhāgaṃ paśya devānāṃ svarge sarve svayaṃ gatāḥ || 64 ||
[Analyze grammar]

pātālasya tale yūyaṃ mānavā dharaṇītale |
devāstribhuvane yāṃtu na vayaṃ svargagāminaḥ || 65 ||
[Analyze grammar]

mānavāḥ kṣatriyā rājyaṃ kurvaṃtu pṛthivītale |
pātālaṃ tu parityajya dhātrī yadi tu rakṣyate || 66 ||
[Analyze grammar]

daityadānavajaiḥ kaiścidrākṣasaistanna śobhanam |
atha kiṃ bahunoktena rājā tribhuvane baliḥ || 67 ||
[Analyze grammar]

saṃvibhajyātha ratnāni samaṃ rājyaṃ vidhīyatām |
yāvadevaṃ pragalbhaṃte tāvatpaśyaṃti nāradam || 68 ||
[Analyze grammar]

gaganātsamupāyāṃtaṃ dvitīyamiva bhāskaram |
brahmadaṃḍakarāsaktayuddhapustakadhāriṇam || 69 ||
[Analyze grammar]

kṛṣṇājinadharaṃ śāṃtaṃ chatravīṇākamaṇḍalūn |
mauṃjīguṇatrayāsaktagraṃthipravaramekhalam || 70 ||
[Analyze grammar]

brahmarūpadharaṃ śāṃtaṃ divyarudrākṣabhūṣitam |
gata kalpakṛtagraṃthisūtramālāvalaṃbitam || 71 ||
[Analyze grammar]

viraṃciharasaṃvādo janmāhaṃkāragarvitaḥ |
saṃkruddhaiḥ kriyate ko'dya ciṃtātatparamānasam || 72 ||
[Analyze grammar]

āyātaṃ nāradaṃ dṛṣṭvā vismitāḥ samupasthitāḥ |
prabho prasādaḥ kriyatāmāgaṃtavyaṃ gṛhe mama || 73 ||
[Analyze grammar]

dhanyo'haṃ kṛtapuṇyo'haṃ yasya me tvaṃ gṛhāgataḥ |
ityukto balinā vipro viveśāsuramaṃdire |
āsanaṃ pādyamarghyaṃ ca dattvā saṃpūjito dvijaḥ || 74 ||
[Analyze grammar]

praviśya sahitāḥ sarve saṃviṣṭā daityadānavāḥ |
śukreṇa sahito daityo babhāṣe nāradaṃ baliḥ || 75 ||
[Analyze grammar]

idaṃ rājyamime dārā ime putrā ahaṃ baliḥ |
brūhi yenātra te kāryaṃ dānaṃ me prathamaṃ vratam || 76 ||
[Analyze grammar]

nārada uvāca |
bhaktyā tuṣyaṃti ye viprāste viprā bhūmidevatāḥ |
na tu ye pūjitāḥ śaktyā punaryācaṃti te'dhamāḥ || 77 ||
[Analyze grammar]

tvayā'haṃ pūjito hṛṣṭo na vittairme prayojanam |
hṛṣṭo'haṃ tava rājyena yajñairdānairvrataistathā || 78 ||
[Analyze grammar]

devaiḥ kṛtaṃ vipriyaṃ te kiṃcitpaśyāmyahaṃ bale |
tvayā saṃpūjyamāno'pi devarājo na tuṣyati || 79 ||
[Analyze grammar]

na kṣamaṃti surāḥ sarve tava rājyaṃ dharātale |
svarge me tāpako jāto devānāṃ tava vigrahe || 80 ||
[Analyze grammar]

saṃnahya prathamaṃ yāti yaḥ sainyaṃ śatrubhūmiṣu |
sa kṣatriyo vijayate tasya rājyaṃ ca vardhate || 81 ||
[Analyze grammar]

ucchedastava rājyasya bhaviṣyati śrutaṃ mayā |
evaṃ jñātvā yathāyuktaṃ tacchīghraṃ tu vidhīyatām || 82 ||
[Analyze grammar]

baliruvāca |
yairguṇaiḥ kurute rājyaṃ rājā tānvada me vibho |
dānaṃ pātre pradātavyaṃ mayā tvamapi taṃ vada || 83 ||
[Analyze grammar]

nārada uvāca |
ṣaḍviṃśadguṇasaṃpanno rājā rājyaṃ karoti ca |
sa rājyaphalamāpnoti śṛṇu tatkathayāmyaham || 84 ||
[Analyze grammar]

careddharmānakaṭuko muṃcetsnehamanāstike |
anṛśaṃsaścaredarthaṃ caretkāmamanuddhataḥ || 85 ||
[Analyze grammar]

priyaṃ brūyādakṛpaṇaḥ śūraḥ syādavikatthanaḥ |
dātā cā'yāmavarjaḥ syātpragalbhaḥ syādaniṣṭhuraḥ || 86 ||
[Analyze grammar]

saṃdadhīta na cānāryānvigṛhṇīyānna baṃdhubhiḥ |
nānāptaiścārayeccārānkuryātkāryamapīḍayan || 87 ||
[Analyze grammar]

arthānbrūyānna cāpatsu guṇānbrūyānna cātmanaḥ |
ādadyānna ca sādhubhyo nāsatpuruṣamāśrayet || 88 ||
[Analyze grammar]

nāparīkṣya nayeddaṇḍaṃ na ca maṃtraṃ prakāśayet |
visṛjenna ca lubdhebhyo viśvasennāpakāriṣu || 89 ||
[Analyze grammar]

āptaiḥ suguptadāraḥ syādrakṣyaścānyo ghṛṇī nṛpaḥ |
striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuṃjīta nā'hitam || 90 ||
[Analyze grammar]

asteyaḥ pūjayenmānyānguruṃ sevedamāyayā |
arcyo devo na dambhena śriyamicchedakutsitām || 91 ||
[Analyze grammar]

seveta praṇayaṃ kṛtvā dakṣaḥ syādatha kālavit |
sāṃtvavākyaṃ sadā vācyamanugṛhṇanna cākṣipet || 92 ||
[Analyze grammar]

praharenna ca viprāya hatvā śatrūnna śeṣayet |
krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu || 93 ||
[Analyze grammar]

evaṃ rājye ciraṃ stheyaṃ yadi śreya ihecchasi |
tapaḥsvādhyāyadānāni tīrthayātrā'śramāṇi ca || 94 ||
[Analyze grammar]

yogenātmaprabodhasya kalāṃ nārhaṃti ṣoḍaśīm |
tvayā saṃsāravairāgyaṃ karttavyaṃ viprapūjanam || 95 ||
[Analyze grammar]

yaṣṭavyaṃ vividhairyajñairdhyeyo nārāyaṇo hariḥ |
prasaṃgena samāyāto yāsye raivatake girau || 96 ||
[Analyze grammar]

tatrāste bhagavānviṣṇurnadī trailokyapāvanī |
tatrāste ca śivāvṛkṣo bahupuṣpaphalānvitaḥ |
tatra gatvā kariṣyāmi vrataṃ tadviṣṇuvallabham || 97 ||
[Analyze grammar]

baliruvāca |
ko'yaṃ raivatakonāma vrataṃ kiṃ viṣṇuvallabham |
śivāvṛkṣāstu ke proktāstatkathaṃ kathayasva me || 98 ||
[Analyze grammar]

nārada uvāca |
purā yugādau daityendra sapakṣāḥ parvatāḥ kṛtāḥ |
saṃciṃtya brahmaṇā paścādacalāste kṛtāḥ punaḥ || 99 ||
[Analyze grammar]

utpataṃti mahākāyā nipataṃti yadṛcchayā |
merumaṃdarakailāsā vacasā saṃsthitāḥ sthirāḥ || 100 ||
[Analyze grammar]

vāritā na sthitā ye tu ta iṃdreṇa sthirīkṛtāḥ |
merordakṣiṇa śṛṃge tu kumudeti sa parvataḥ || 101 ||
[Analyze grammar]

divyaḥ sapakṣaḥ sauvarṇo divyavṛkṣaiḥ samāvṛtaḥ |
tasyopari purī divyā vaiṣṇavī viṣṇunā kṛtā || 102 ||
[Analyze grammar]

tasyā madhye gṛhaṃ divyaṃ yasmillaṃkṣmīḥ sadā sthitā |
meroḥ śṛṃge purī ramyā gṛhaṃ tatra manoramam || 103 ||
[Analyze grammar]

tatrāste sa bhavo devo bhavānī yatra saṃsthitā |
sabhā māheśvarī ramyā sauvarṇī ratnamaṃḍitā || 104 ||
[Analyze grammar]

tatrāste bhagavānviṣṇurdevairbrahmādibhirvṛtaḥ |
tasyāṃ viṣṇuḥ sadā yāti devaṃ draṣṭuṃ maheśvaram || 105 ||
[Analyze grammar]

sauvarṇaiḥ kumudairyasmādasau sarvatra maṃḍitaḥ |
kumudeti kṛtaṃ nāma devaistatra samāgataiḥ || 106 ||
[Analyze grammar]

ekadā bhagavānrudro girau tasminsamāgataḥ |
draṣṭuṃ tacchikhare ramye tāṃ purīṃ viṣṇupālitām || 107 ||
[Analyze grammar]

gṛhāgataṃ haraṃ dṛṣṭvā hariṇā sa tu pūjitaḥ |
lakṣmyā saṃpūjitā gaurī harṣitā tatra saṃsthitā || 108 ||
[Analyze grammar]

ekāsanopaviṣṭau tau maṃtrayaṃtau parasparam |
hareṇa kāraṇaṃ jñātvā tatsarvaṃ kathitaṃ hareḥ || 109 ||
[Analyze grammar]

tvayeyaṃ nagarī kāryā maṃdare parvatottame |
praṣṭavyaḥ kāraṇaṃ nāhamavaśyaṃ tadbhaviṣyati || 110 ||
[Analyze grammar]

hara eva vijānāti kāraṇaṃ katamo'pi na |
evaṃ tatheti tau proktvā saṃsthitau parvato'pi saḥ || 111 ||
[Analyze grammar]

taṃ dṛṣṭvā saṃgataṃ rudraṃ kumudaḥ svayamāyayau |
dhanyo'haṃ kṛtapuṇyo'haṃ yasya me gṛhamāgatau || 112 ||
[Analyze grammar]

dvābhyāmukto girivaro dadāva kiṃ varaṃ tava |
ityuktaḥ parvatastābhyāṃ varaṃ vavre sa mūḍhadhīḥ || 113 ||
[Analyze grammar]

bhaviṣyatkāryahetutvādbhaviṣyati na tadvṛthā |
yatrāhaṃ tatra vastavyaṃ bhavadbhyāmastu me varaḥ || 114 ||
[Analyze grammar]

matsannidhau samāgatya sthātavyaṃ brahmavāsaram |
tathetyuktvā sapatnīkau gatau hariharāvubhau || 116 ||
[Analyze grammar]

pañcamo yo manuḥ pūrvaṃ raivato nāma viśrutaḥ |
tasyotpattau tu yadvṛttaṃ kumudāgre śṛṇuṣva tat || 116 ||
[Analyze grammar]

ṛṣirāsīnmahābhāga ṛtavāgiti viśrutaḥ |
tasyāputrasya putro'bhūdrevatyante mahātmanaḥ || 117 ||
[Analyze grammar]

sa tasya vidhivaccakre jātakarmādikāḥ kriyāḥ |
tathopanayanādyāśca sa cāśīlo'bhavannṛpa || 118 ||
[Analyze grammar]

yataḥ prabhṛti jāto'sau tataḥ prabhṛtyasāvṛṣiḥ |
dīrgharogaparāmarśamavāpātīva durddharam || 119 ||
[Analyze grammar]

mātā cāsya parāmārtiṃ kuṣṭharogābhipīḍitā |
jagāma cintāṃ sa ṛṣiḥ kimetaditi duḥkhitaḥ || 120 ||
[Analyze grammar]

mūrkhastu maṃdadhīḥ putro duḥkhaṃ janayate pituḥ |
amārgago viśeṣeṇa duḥkhādduḥkhataraṃ hi tat || 121 ||
[Analyze grammar]

aputratā manuṣyāṇāṃ śreyase na kuputratā |
suhṛdāṃ nopakārāya pitṝṇāṃ nāpi tṛptaye || 122 ||
[Analyze grammar]

suputro hṛdaye'bhyeti mātāpitrordinedine |
pitrorduḥkhāya dhigjanma tasya duṣkṛtakarmaṇaḥ || 123 ||
[Analyze grammar]

dhanyāste tanayā ye syuḥ savarlokābhisaṃmatāḥ |
paropakāriṇaḥ śāṃtāḥ sādhukarmaṇyanuvratāḥ || 124 ||
[Analyze grammar]

anirvṛtaṃ nirānaṃdaṃ duḥkhaśokapariplutam |
narakāya na svargāya kuputratvaṃ hi janminaḥ || 125 ||
[Analyze grammar]

karoti suhṛdāṃ dainyamahitānāṃ tathā mudam |
akāle tu jarāṃ pitroḥ kuputraḥ kurute kila || 126 ||
[Analyze grammar]

nārada uvāca |
evaṃ so'tyantaduṣṭasya putrasya caritairmuniḥ |
dahyamānamanovṛttirvṛddhagargamapṛcchata || 127 ||
[Analyze grammar]

ṛtavāguvāca |
suvratena purā vedā adhītā vidhinā mayā |
samāpya vidyā vidhavatkṛto dāraparigrahaḥ || 128 ||
[Analyze grammar]

sadāreṇa hi yāḥ kāryāḥ śrautasmārttādikāḥ kriyāḥ |
tāḥ kṛtāśca vidhānena kāmaṃ samanurudhya ca || 129 ||
[Analyze grammar]

putrārthaṃ janitaścāyaṃ puṃnāmno vicyutau mune |
so'yaṃ kimātmadoṣeṇa māturdoṣeṇa kiṃ mama |
asmadduḥkhāvaho jāto dauḥśīlyādvada kovida || 130 ||
[Analyze grammar]

garga uvāca |
revatyante muniśreṣṭha jāto'yaṃ tanayastava |
tena duḥkhāya te duṣṭe kāle yasmādajāyata || 131 ||
[Analyze grammar]

tavāpacāro naivāsya māturnāpi kulasya ca |
anyaddauḥśīlyahetutvaṃ revatyaṃta upāgatam || 132 ||
[Analyze grammar]

revatī aśvinormadhyamāśleṣāmaghayostathā |
jyeṣṭhāmūlarkṣayoḥ proktaṃ gaṃḍāṃtaṃ tu bhayāvaham || 133 ||
[Analyze grammar]

gaṃḍatraye tu ye jātā naranārīturaṃgamāḥ |
tiṣṭhaṃti na ciraṃ gehe tiṣṭhanto'pi bhayaṃkarāḥ |
evamukto'tha gargeṇa cukrodhātīva kopanaḥ || 134 ||
[Analyze grammar]

ṛtavāguvāca |
yasmānmamaika putrasya revatyante samudbhavaḥ || 135 ||
[Analyze grammar]

revatī kiṃ na jānāti māṃ vipraḥ śāpayiṣyati |
jājvalyamānā gaganāttasmātpatatu revatī || 136 ||
[Analyze grammar]

nārada uvāca |
tenaivaṃ vyāhṛte vākye revatyṛkṣaṃ papāta ha ||
paśyataḥ sarvalokasya vismayāviṣṭacetasaḥ || 137 ||
[Analyze grammar]

īśvarecchāprabhāvena patitā girimūrddhani |
revatyṛkṣaṃ nipatitaṃ kumudādrau samantataḥ || 138 ||
[Analyze grammar]

surāṣṭradeśe sa prāptaḥ patito bhūtale śubhe |
himācalasya putro ya ujjayaṃto girirmahān || 139 ||
[Analyze grammar]

kumudena samaṃ maitrī kṛtā pūrvaṃ parasparam |
yatra tvaṃ sthāsyase sthātā tatrāhamapi niścitam || 140 ||
[Analyze grammar]

iti kṛtvā gṛhītvātha gaṃgāvāri sayāmunam |
sārasvataṃ tathā puṇyaṃ siṃcituṃ taṃ samāgataḥ || 141 ||
[Analyze grammar]

āhūtasaṃplavaṃ yāvatsaṃsthitau tau parasparam |
kumudādriśca tatpātātkhyāto raivatako'bhavat || 142 ||
[Analyze grammar]

atīva ramyaḥ sarvasyāṃ pṛthivyāṃ pṛthivīpate |
kumudādriśca sauvarṇo revatīcyavanātpunaḥ || 143 ||
[Analyze grammar]

paṃkajābhaḥ sa bāhyena jāto varṇena bhūpate |
meruvarṇaḥ sa madhye tu sauvarṇaḥ parvatottamaḥ || 144 ||
[Analyze grammar]

tataḥ sañjanayāmāsa kanyāṃ raivatako giriḥ |
revatīkāṃti saṃbhūtāṃ revatīsadṛśānanām || 145 ||
[Analyze grammar]

pramuco nāma rājarṣistena dṛṣṭā varāṃganā |
pitṛvadrevatīnāma kṛtaṃ tasyā nṛpottama || 146 ||
[Analyze grammar]

revatīti ca vikhyātā sā sarvatra varāṃganā |
sarvatejomayaṃ sthānaṃ sarvatīrthajalāśrayam || 147 ||
[Analyze grammar]

gaṃgājalapravāhaiśca saṃyuktaṃ yāmunaistathā |
sthitaṃ sārasvataṃ toyaṃ tatra garteṣu tattrayam || 148 ||
[Analyze grammar]

vikhyātaṃ revatīkuṃḍaṃ yatra jātā ca revatī |
smaraṇāddarśanātsnānātsarvapāpakṣayo bhavet || 149 ||
[Analyze grammar]

sā bālā varddhitā tena pramuṃcena mahātmanā |
yauvanaṃ tu tayā prāptaṃ tasminraivatake girau || 150 ||
[Analyze grammar]

tāṃ tu yauvanasaṃpannāṃ dṛṣṭvā'tha pramuco muni |
ekāṃte cintayāmāsa ko'syā bhartā bhaviṣyati || 151 ||
[Analyze grammar]

hūtvāhūtvā sa papraccha guruṃ vahniṃ dvijottamaḥ |
prasādaṃ kuru me brūhi ko'syā bhartā bhaviṣyati || 152 ||
[Analyze grammar]

anyo'syāḥ sadṛśaḥ ko'pi vaṃśe nāsti karomi kim |
vahnikuṇḍātsamutthāya proktavānhavyavāhanaḥ || 153 ||
[Analyze grammar]

śṛṇu me vacanaṃ vipra yo'syā bhartā bhaviṣyati |
priyavratānvayabhavo mahābalaparākramaḥ || 154 ||
[Analyze grammar]

putro vikramaśīlasya kāliṃdījaṭharodbhavaḥ |
durdamo nāma bhavitā bhartā hyasyā mahīpatiḥ || 155 ||
[Analyze grammar]

atrāṃtare samāyāto durdamaḥ sa mahīpatiḥ |
girau mṛgavadhākāṃkṣī muniṃ gehe na paśyati |
priye'yi tātaḥ kva gata ehi satyaṃ bravīhi me || 156 ||
[Analyze grammar]

nārada uvāca |
agniśālāsthitenaiva tacchrutaṃ vacanaṃ priyam |
priyetyāmantraṇaṃ ko'yaṃ karoti mama veśmani || 157 ||
[Analyze grammar]

sa dadarśa mahātmānaṃ rājānaṃ durdamaṃ muniḥ |
jaharṣa durdamaṃ dṛṣṭvā muniḥ prāha sa gautamam || 158 ||
[Analyze grammar]

śiṣyaṃ vinayasampannamarghyaṃ pādyaṃ samānaya |
ekaṃ tāvadayaṃ bhūpaścirakālādupāgataḥ || 159 ||
[Analyze grammar]

jāmātā sāṃprataṃ rājā yogyāsya ca sutā mama |
tataḥ sa ciṃtayāmāsa rājā jāmātṛ kāraṇam || 160 ||
[Analyze grammar]

maunena vidhinā rājā jagṛhe'rghyaṃ dvijājñayā |
tamāsanagataṃ vipro gṛhītārghyaṃ mahāmuniḥ || 161 ||
[Analyze grammar]

prastutaṃ prāha rājendraṃ nṛpate kuśalaṃ pure |
kośe bale ca mitre ca bhṛtyāmātya prajāsu ca |
tathātmani mahābāho yatra sarvaṃ pratiṣṭhitam || 162 ||
[Analyze grammar]

patnī ca te kuśalinī yā'tra sthāne hi tiṣṭhati |
anyāsāṃ kuśalaṃ brūhi yāḥ saṃti tava maṃdire || 163 ||
[Analyze grammar]

rājovāca |
tvatprasādādakuśalaṃ nāsti rājye kvacinmama |
jātakautūhalo'smyasmi mama bhāryā'tra kā mune || 164 ||
[Analyze grammar]

pramuca uvāca |
revatī te varā bhāryā kiṃ na vetsi nṛpottama |
trailokyasundarī yā tu kathaṃ sā vismṛtā tava || 165 ||
[Analyze grammar]

rājovāca |
subhadrāṃ śāṃtapāpāṃ ca kāverītanayāṃ tathā |
sūrātmajānujātāṃ ca kadaṃbāṃ ca varaprajām || 166 ||
[Analyze grammar]

vipāṭhāṃ naṃdinīṃ caiva vedmi bhāryāṃ gṛhe mama |
tiṣṭhanti naiva jānāmi bhāryā me revatī kutaḥ || 367 ||
[Analyze grammar]

ṛṣiruvāca |
priyeti sāṃprataṃ proktā revatī sā priyā tava |
tadanyathā na bhavitā vacanaṃ nṛpasattama || 168 ||
[Analyze grammar]

rājovāca |
nāsti bhāvakṛto doṣaḥ kṣamyatāṃ tadvaco mama |
vinirgataṃ vacovaktrānnāhaṃ jāne dvijottama || 169 ||
[Analyze grammar]

ṛṣiruvāca |
nāsti bhāvakṛto doṣaḥ parivedmi kuruṣva tat |
vahninā kathitastvaṃ me jāmātādya bhaviṣyasi || 170 ||
[Analyze grammar]

ityādivacanai rājā bhāryā mene sa revatīm |
ṛṣistathodyataḥ kartuṃ vivāhaṃ vidhi pūrvakam |
uvāca kanyā pitaraṃ kiñcinme śrūyatāṃ pitaḥ || 171 ||
[Analyze grammar]

yadi me patinā tāta vivāhaṃ kartumicchasi |
revatyṛkṣaṃ vivāhaṃ me tatkarotu prasādataḥ || 172 ||
[Analyze grammar]

ṛṣiruvāca |
revatyṛkṣaśca na vai bhadre candrayoge divi sthitam |
ṛkṣāṇyanyānyapi saṃti subhrūrvaivāhakāni ca || 173 ||
[Analyze grammar]

kanyovāca |
tāta tena vinā kālo vikalaḥ pratibhāti me |
vivāho vikale tāta madvidhāyāḥ kathaṃ bhavet || 174 ||
[Analyze grammar]

pramuñca uvāca |
ṛtavāgiti vikhyātastapasvī revatīṃ prati |
cakāra kopaṃ kruddhena tenarkṣaṃ tannipātitam || 175 ||
[Analyze grammar]

mayā cāsmai pratijñātā bhāryeti viditaṃ tava |
na cecchasi vivāhaṃ tvaṃ saṃkaṭaṃ naḥ samāgatam || 176 ||
[Analyze grammar]

kanyovāca |
ṛtavāgeva sa muniḥ kimetattaptavānsvayam |
na tvayā mama tātena brahmabandhoḥ sutā'smi kim || 177 ||
[Analyze grammar]

ṛṣiruvāca |
brahmabandhoḥ sutā na tvaṃ tapasvī nāsti me'dhikaḥ |
sutā tvaṃ ca mayā deyā nānyatkartuṃ samutsahe || 178 ||
[Analyze grammar]

kanyovāca |
tapasvī yadi me tātastatkimṛkṣamidaṃ divi |
samāropya vivāho me kasmānna kriyate punaḥ || 179 ||
[Analyze grammar]

ṛṣiruvāca ||
evaṃ bhavatu bhadraṃ te bhadre prītimatī bhava |
āropayāmīndumārge revatyṛkṣaṃ kṛte tava || 180 ||
[Analyze grammar]

tatastapaḥprabhāvena revatyṛkṣaṃ mahāmuniḥ |
yathā pūrvaṃ tathā cakre somayogi dvijottamaḥ |
vivāhaṃ duhituḥ kṛtvā jāmātaramuvāca ha || 181 ||
[Analyze grammar]

audvāhikaṃ te bhūpāla kathyatāṃ kiṃ dadāmyaham |
duṣprāpamapi dāsyāmi vidyate me mahattapaḥ || 182 ||
[Analyze grammar]

rājovāca |
manoḥ svāyaṃbhuvasyāhamutpannaḥ saṃtatau mune |
manvaṃtarādhipaṃ putraṃ tvatprasādādvṛṇomyaham || 183 ||
[Analyze grammar]

ṛṣiruvāca |
bhaviṣyati mahīpālo mahābalaparākramaḥ |
revatī revatīkuṇḍe snātvā putraṃ janiṣyati || 184 ||
[Analyze grammar]

evaṃ kṛtvā gato rājā sā ca putramajījanat |
raivateti kṛtaṃ nāma babhūva sa manurnṛpaḥ || 185 ||
[Analyze grammar]

amunā ca tadā proktamasminraivatake girau |
striyaḥ snānaṃ kariṣyaṃti tāsāṃ putrā mahābalāḥ |
dīrghāyuṣo bhaviṣyaṃti duḥkhadāridryavarjitāḥ || 186 ||
[Analyze grammar]

nārada uvāca |
ityukte parvato rājandīrgho bhūtvā papāta saḥ |
etau tau saṃsmṛtau devau sabhāryau hariśaṃkarau || 187 ||
[Analyze grammar]

smṛtamātrau tadā'yātau tena baddhau purā yataḥ |
yatrāhaṃ tatra sthātavyaṃ bhavadbhyāmiti niścitam || 188 ||
[Analyze grammar]

ato viṣṇuharau devau sthitau tau parvatottame |
girau raivatake ramye svarṇarekhānadījale |
ārādhayaddhariṃ devaṃ revatī tāṃ ca sobravīt || 189 ||
[Analyze grammar]

bhavatāccaṃdrayogaste gagane brāhmaṇājñayā |
anyadvṛṇīṣva tuṣṭo'haṃ varaṃ manasi yatsthitam || 190 ||
[Analyze grammar]

revatyuvāca |
girau raivatake deva sthātavyaṃ bhavatā sadā |
mayā snānaṃ kṛtaṃ yatra tatra snāsyaṃti ye janāḥ || 191 ||
[Analyze grammar]

teṣāṃ viṣṇupure vāso bhavatviti vṛtaṃ mayā |
evamastu tadā procya girau raivatake sthitaḥ |
dāmodaraścaturbāhuḥ svayaṃ rudropi saṃsthitaḥ || 192 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāḥ saṃsthitā viṣṇunā saha |
kṣīrode mathyamāne tu yadā vṛkṣaḥ samutthitaḥ || 193 ||
[Analyze grammar]

āmardde devadaityānāṃ tena sāmardakī smṛtā |
asminvṛkṣe sthitā lakṣmīḥ sadā pitṛgṛhe nṛpa || 194 ||
[Analyze grammar]

śivālakṣmīḥ smṛto vṛkṣaḥ sevyate surasattamaiḥ |
devairbrahmādibhiḥ sarvairvṛkṣo'sau vaiṣṇavaḥ smṛtaḥ || 195 ||
[Analyze grammar]

sarvaiḥ saṃciṃtya mukto'sau girau raivatake purā |
asya vṛkṣasya yātrāṃ ye kariṣyaṃti harerdine || 196 ||
[Analyze grammar]

phālgune ca site pakṣa ekādaśyāṃ nṛpottama |
teṣāṃ putrāśca pautrāśca bhaviṣyaṃti guṇādhikāḥ |
prāṃte viṣṇupure vāso jāyatenātra saṃśayaḥ || 197 ||
[Analyze grammar]

baliruvāca |
kathametadvrataṃ kāryaṃ vaiṣṇavaṃ viṣṇuvallabham |
rātrau jāgaraṇaṃ kāryaṃ vidhinā kena tadvada || 198 ||
[Analyze grammar]

nārada uvāca |
phālgunasya site pakṣa ekādaśyāmupoṣitaḥ |
snātvā nadyāṃ taḍāge vā vāpyāṃ kūpe gṛhe'pi vā || 199 ||
[Analyze grammar]

gatvā girau vane vā'pi yatra sā prāpyate śivā |
pūjyā puṣpaiḥ śubhai rātrau kāryaṃ jāgaraṇaṃ naraiḥ || 200 ||
[Analyze grammar]

aṣṭādhikaśataiḥ kāryā phalaistasyāḥ pradakṣiṇā |
pradakṣiṇīkṛtya nagaṃ bhoktavyaṃ tu phalaṃ naraiḥ || 201 ||
[Analyze grammar]

karakaṃ jalapūrṇaṃ tu karttavyaṃ pātrasaṃyutam |
haviṣyānnaṃ tu karttavyaṃ dīpaḥ kāryo vidhānataḥ || 202 ||
[Analyze grammar]

evaṃ jāgaraṇaṃ kāryaṃ kathāśravaṇatatparaiḥ |
mucyaṃte dehinaḥ pāpaiḥ kalijaiḥ kāyasaṃbhavaiḥ || 203 ||
[Analyze grammar]

dehāṃte te narāḥ sarve pūjyaṃte harimaṃdire || 204 ||
[Analyze grammar]

sārasvata uvāca |
ityuktvā nārado daityaṃ yayau raivatakaṃ girim |
daityendro maṃtrayāmāsa kiṃkāryaṃ sāṃprataṃ mayā || 205 ||
[Analyze grammar]

na rocate suraiḥ sārddhaṃ vigraho me surottamāḥ || 206 ||
[Analyze grammar]

maṃtriṇa ūcuḥ |
nāsti kṣamā bhṛśaṃ teṣāṃ kṣatriyāṇāṃ gṛhe satām |
aśaktamapi maṃsyaṃte svayamāyāṃti te yataḥ |
tasmātsvayaṃ prayāsyāmo devendraṃ sahitā vayam || 207 ||
[Analyze grammar]

iti śrutvā dadau ḍhakkāṃ prathamaṃ suravigrahe |
gṛhītvā vāhinīṃ daityāḥ prasthitā meru parvate || 208 ||
[Analyze grammar]

yatra sā nagarī ramyā devarājasya pūrvataḥ |
āgacchamānāṃ tāṃ jñātvā vāhinīṃ meruparvate || 209 ||
[Analyze grammar]

devarājasamādeśāccalitā deva vāhinī |
sumeroḥ pūrvadigbhāge yuddhamāsītparasparam || 210 ||
[Analyze grammar]

devasainyaṃ yadā sarvaṃ daityasainyenasaṃyutam |
mahāpralayasādṛśyaṃ yuddhaṃ vṛttaṃ tadā tayoḥ || 211 ||
[Analyze grammar]

airāvaṇaṃ samāruhya devarājaḥ samāgataḥ |
rathamāruhya daityendro yuddhāyānye samāgatāḥ || 212 ||
[Analyze grammar]

devā yajñabhujo yasmāttasmānna yuddha kāṃkṣiṇaḥ |
airāvaṇo baliṃ dṛṣṭvā na cacālāgrato mṛdhe || 213 ||
[Analyze grammar]

saṃgrāme vimukho yāti diggajaiḥ pariveṣṭitaḥ |
adhvare bāhunā yena saṃkalpaṃ kṛtavānbaliḥ || 214 ||
[Analyze grammar]

tena vai sa surānsarvānvārayāmāsa saṃyuge |
vāritā vimukhā yāṃti devarājaḥ karotu kim || 215 ||
[Analyze grammar]

kuliśaṃ na kurute karma bhujamuktaṃ na gacchati || 216 ||
[Analyze grammar]

evaṃ bahūni yuddhāni nivṛttāni tadā tayoḥ |
 na haṃtuṃ śakyaṃte yuddhe devairdaityā mahābalāḥ || 217 ||
[Analyze grammar]

balākāṃkṣāḥ sthitā devā guruṇā te prabodhitāḥ |
amarā devatāḥ sarva iti śukreṇa vāritāḥ || 218 ||
[Analyze grammar]

avatāraṃ harerjñātvā pañcamaṃ vāmanaṃ sthitam |
atihṛṣṭo'marāvatyāṃ rājyaṃ cakre sureśvaraḥ || 219 ||
[Analyze grammar]

nanartta yuddhe daityendraḥ svagṛhe yajate surān |
pātālābhisṛtā daityā rājyaṃ kurvaṃti mānavāḥ || 220 ||
[Analyze grammar]

tadā devagaṇāḥ sarve mantrayanti suraiḥ saha |
daityo lokadvayaṃ śāsti svargaṃ śāsti sureśvaraḥ || 221 ||
[Analyze grammar]

kṣaṃtavyaṃ tāvadevāsya vāmano raivataṃ girim |
yāvadyāti suraiḥ kāryaṃ maunaṃ daityajitairapi || 222 ||
[Analyze grammar]

yadāprabhṛti sañjāto vāmano dharaṇītale |
tadāprabhṛti daityānāṃ dunirmittāni jajñire || 223 ||
[Analyze grammar]

śivā praviśya nagare rauti sā visvaraṃ niśi |
bhramanti nagare kākā divārātraṃ virāviṇaḥ || 224 ||
[Analyze grammar]

sarppāḥ sarppaṃti geheṣu kṛṣṇā raudrā viṣolbaṇāḥ |
kaṃkā gṛdhrā bakā bhrāṃtā bhramanti nagaropari || 225 ||
[Analyze grammar]

jāyante vimukhā garbhāḥ strīṣu goṣu mṛgīṣu vā |
ghṛtaṃ dugdhaṃ ca naivāsti tile tailaṃ na vidyate || 226 ||
[Analyze grammar]

jane jānapado nityaṃ yudhyate ca parasparam |
kālī karālavadanā dīrghakeśī vilocanā || 227 ||
[Analyze grammar]

ajñātā rudatī yāti nagare sā gṛhaṃ prati |
ko'yaṃ na jñāyate kasmāttapasvī bhasmaguṃṭhitaḥ || 228 ||
[Analyze grammar]

yatirmaunavratī nagna puro yāti gṛhegṛhe |
ḍamarūḍḍāmaruṃ paścāddhuṃkāraṃ vidadhāti ca || 229 ||
[Analyze grammar]

akāle kupitā meghā jalaṃ muñcaṃti puṣkalam |
karakaiḥ pūritā garbhā garjaṃti girayo bahu || 230 ||
[Analyze grammar]

samajāyata bhūkaṃpo digdāhaścāpyajāyata |
militvā śvagaṇaḥ sarvo mukhamuccairvidhāya ca || 231 ||
[Analyze grammar]

rauti rātrau pure nityaṃ ghūkaḥ śabdaṃ viśabdate |
balirājyakṣayo jāto divi ketūdayo niśi || 232 ||
[Analyze grammar]

ādityamaṇḍale vedhaḥ kīlakairdṛśyate kṛtaḥ |
kabandhasaṃkule vyomni candramā na prakāśate || 233 ||
[Analyze grammar]

sa jāto rohiṇīvedho yo jāto yugavyatyaye |
nakṣatrāṇi divā lokairgaṇyante guṇavattaraiḥ || 234 ||
[Analyze grammar]

bījānāṃ vyatyayo jajñe bhūmistrīgomṛgīṣu ca |
aśvā hreṣaṃti sahasā madaṃ kurvaṃti no gajāḥ || 239 ||
[Analyze grammar]

mantriṇāṃ maṃtrito mantro bhidyate rājyasaṃkṣaye |
ghṛtāhutyā huto vahnirjvalati na tadā dvijaiḥ || 236 ||
[Analyze grammar]

pracaṇḍaḥ pāvano vāti vātyayā ghūrṇitadrumaḥ |
dhvajā jvalanti caityeṣu nabho bhavati dhūsaram || 237 ||
[Analyze grammar]

ete cānye ca bahava utpātā balino gṛhe |
saṃjātā vāmane jāte nāradāgamanādanu || 238 ||
[Analyze grammar]

anyacca jāyate raudraṃ yaddivā svapnadarśanam |
saṃnahyaṃte yadā daityāḥ patitā nipataṃti ca || 239 ||
[Analyze grammar]

nimittāni sa sainyasya dṛṣṭvaivaṃ na pravarttate |
sadā saṃtiṣṭhate gehe rājyaṃ ca kurute baliḥ || 240 ||
[Analyze grammar]

śarīre na sukhaṃ tasya gātrabhaṃgaḥ śirovyathā |
jvarito na sukhaṃ śete na bhuṃkte na pibatyasau |
na bhuktaṃ jīryate lokaḥ sarvopi vyākulīkṛtaḥ || 241 ||
[Analyze grammar]

viparītaṃ jagaddṛṣṭvā balirvyākulamānasaḥ |
mantrayāmāsa kimidaṃ brāhmaṇaiḥ saha duḥkhitaḥ || 242 ||
[Analyze grammar]

śukraṃ guruṃ samānīya sabhāyāṃ saṃniveśya ca |
papraccha kuśalaṃ daityo bhaktyā paramayā yutaḥ |
viparītamidaṃ sarvaṃ varttate tadvadasva me || 243 ||
[Analyze grammar]

nāradena yaduktaṃ me guro satyaṃ bhaviṣyati |
utpātaśāṃtikaṃ brūhi brāhmaṇaiḥ sahito mama || 244 ||
[Analyze grammar]

śukra uvāca |
utpātaśāṃtaye kāryo yajñaḥ sarvasvadakṣiṇaḥ |
brāhmaṇaiḥ kṣatriyaiḥ sārddhaṃ dvādaśābdo vidhīyatām || 245 ||
[Analyze grammar]

ṛṣayo brāhmaṇā ye ca munayo brahmacāriṇaḥ |
āgacchantu mahāyajñe ye ca dūre'pi saṃsthitāḥ || 246 ||
[Analyze grammar]

nagarātpūrvadigbhāge karttavyo yajñamaṇḍapaḥ |
yasya yasyābhirucitaṃ deyaṃ dānaṃ tvayā nṛpa |
tathā kariṣya ityuktvā yajñārthaṃ tatparobhavat || 247 ||
[Analyze grammar]

ānāyya brāhmaṇānsarvānkuśalānyajñakarmaṇi |
gṛhītā yajñadīkṣā tairyajñe vai sarva dakṣiṇe || 248 ||
[Analyze grammar]

brāhmaṇāya mayā deyaṃ sarvasvamiha yācite |
śarīraputramitrāṇi dārāndāsyāmi yācitaḥ || 249 ||
[Analyze grammar]

dātavyaṃ satataṃ dānaṃ brāhmaṇebhyo mayādhvare |
vāritenāpi na stheyaṃ dātavyaṃ niścitaṃ mayā |
yācitaścenna dāsyāmi tadā vyartho mamā'dhvaraḥ || 250 ||
[Analyze grammar]

vidhāya maṇḍapaṃ divyaṃ bahuyojanavistaram |
tatra dānāni dīyante bhojanācchādanāni ca || 251 ||
[Analyze grammar]

saptarṣayaḥ samāyātā gaganāddharaṇītale |
digbhyaḥ samāgatāḥ sarve brāhmaṇāḥ saṃti ye bhuvi || 252 ||
[Analyze grammar]

kṣatriyāśca samāyātā vigṛhya vividhaṃ vasu |
nivedayanti te rājñe prārabdhe yajñakarmaṇi || 253 ||
[Analyze grammar]

āsamudrātsamāyātā naṭanarttakayācakāḥ |
gītavāditranirghoṣo vedadhvanivimiśritaḥ || 254 ||
[Analyze grammar]

trailokyaṃ badhirīcakre dehidehīti yācitam |
mā dehīti vaco nāsti stokaṃ dehīti caiva na || 255 ||
[Analyze grammar]

yadyadyo yācate vastu tattasmai tatra dīyate |
brāhmaṇo hi na so'pyasti yo hi taṃ bahu yācate || 256 ||
[Analyze grammar]

bhojanācchādanārthaṃ ca na gṛhṇaṃti dvijātayaḥ |
suvarṇaratnaraupyāṇi tathāśvarathakuṃjarān || 257 ||
[Analyze grammar]

gṛhagobhūmigrāmāṃśca na gṛhṇaṃti dvijātayaḥ |
balirājyena saṃtuṣṭāḥ kiṃ kurvati dhanena te || 258 ||
[Analyze grammar]

evaṃ pravartate yajño mahānsarvasvadakṣiṇaḥ || 259 ||
[Analyze grammar]

nṛtyaṃti gāyaṃti paṭhaṃti cānye stuvaṃti yajñaṃ bahudānayuktam |
brahmendra rudragrahasūryacaṃdrāḥ prasāditā āhutibhiśca mantraiḥ || 260 ||
[Analyze grammar]

baliṃ praśaṃsaṃti guruṃ tathānye hotārameke parivārameke |
prajāpaternāpi surādhipasya samāpyate cedatha yāsyati dhuvam |
pradāya rājyaṃ dvijapuṃgavebhyaḥ saputramitraiḥ sahito rasātalam || 261 ||
[Analyze grammar]

itīti vācaḥ pravadaṃti vāḍavāḥ śṛṇvaṃti daityāḥ kimidaṃ vadaṃti |
baleḥ puraḥsthāḥ kathayaṃti saṃgatā baliḥ prahṛṣṭaḥ pradadāti yācitam || 262 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye baliyajñaprabhāvavarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: