Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
vastrāpathe mahākṣetre samprāpto vāmano yadā |
tadāprabhṛti kiṃ cakre tanme vistarato vada || 1 ||
[Analyze grammar]

sārasvata uvāca |
vāmano vasatiṃ cakre bhavasyāgre nṛpottama |
svarṇarekhājale snātvā bhavaṃ sampūjya bhāvataḥ || 2 ||
[Analyze grammar]

ekāṃte nirmale sthāne kaṇṭakāsthivivarjite |
kṛṣṇājinaparicchanna upaviṣṭo varā sane || 3 ||
[Analyze grammar]

kṛtvā padmāsanaṃ dhīro niścalo'bhūddvijottamaḥ |
vidhāya kandharābaṃdhamṛjunāsāvalokakaḥ || 4 ||
[Analyze grammar]

gṛhakṣetrakalatrāṇāṃ ciṃtāṃ muktvā dhanasya ca |
māyāṃ ca vaiṣṇavīṃ tyaktvā kṛtamauno jitendriyaḥ || 5 ||
[Analyze grammar]

nirāhāro jitakrodho muktasaṃsārabaṃdhanaḥ |
bhujau padmāsane kṛtvā kiñcinmīlitalo canaḥ |
manoticaṃcalaṃ jñātvā sthiraṃ cakre hṛdi dvijaḥ || 6 ||
[Analyze grammar]

krameṇābhyāsayogena bhinnāṃścakre sa caikataḥ |
prāṇāpānavyānodānasamānākhyāṃśca mārutān || 64 ||
[Analyze grammar]

evaṃ taṃ hṛdaye kṛtvā gṛhītvā sarvasandhiṣu |
ānīya brahmaṇaḥ sthāne dṛḍhaṃ brahmaṇyayojayat || 8 ||
[Analyze grammar]

gṛhītvā pavanaṃ bāhyaṃ yadā pūra yate tanum |
tadā sa pūrako jñeyo recakaṃ tu vadāmyaham || 9 ||
[Analyze grammar]

yadā cābhyantaro vāyurbāhye yāti kramānnṛpa |
tadā sa recako jñeyaḥ stambhanātkumbhako bhavet || 10 ||
[Analyze grammar]

pañcaviṃśatitattvāni yadā jānaṃti yoginaḥ |
mucyante pātakaiḥ sarvaiḥ saptajanmakṛtairapi || 11 ||
[Analyze grammar]

rājovāca |
kāni tattvāni ko dehī kiṃ jñeyaṃ yogināṃ vada |
utpannajñānasadbhāvo yogayuktaḥ kathaṃ bhavet || 12 ||
[Analyze grammar]

īśvara uvāca |
prakṛtiśca tato buddhirahaṃkārastato'bhavat |
tanmātrapaṃcakaṃ tasmādeṣā prakṛtiraṣṭadhā || 13 ||
[Analyze grammar]

buddhīndriyāṇi pañcaiva pañca karmeṃdriyāṇi ca |
ekādaśaṃ mano viddhi mahā bhūtāni paṃca ca || 14 ||
[Analyze grammar]

gaṇaḥ ṣoḍaśakaḥ sāṃkhye vistareṇa prakīrtitaḥ |
caturviṃśatitattvāni puruṣaḥ paṃcaviṃśakaḥ || 15 ||
[Analyze grammar]

dehīti procyate dehe sa cātmānaṃ ca paśyati |
viṃdanti paramātmānaṃ ṣaṣṭhaṃ taṃ viṃśateḥ param || 16 ||
[Analyze grammar]

āsanādiprakārā ye te jñeyāḥ prathamaṃ sadā |
yadā dīpaśikhāprāyaṃ jyotiḥ paśyaṃti te hṛdi || 17 ||
[Analyze grammar]

utpannajñānasadbhāvā bhaṇyāste yogino budhaiḥ |
pūrvaṃ jarāṃ jarayati rogā naśyati dūrataḥ || 18 ||
[Analyze grammar]

sarvapāpacaye kṣīṇe paścānmṛtyuṃ sa viṃdati |
mṛto loke naro nāsti yogī jānāti cetsvayam || 19 ||
[Analyze grammar]

tadā dvārāṇi saṃruddhya daśa prāṇānsa muñcati |
puṇya pāpakṣayaṃ kṛtvā prāṇā gacchaṃti yoginām |
aṇimādiguṇaiśvaryaṃ prāpnuvaṃti śivālaye || 20 ||
[Analyze grammar]

anena dhyānayogena bhavaṃ paśyati mānavaḥ |
manasā ciṃtitaṃ sarvaṃ samprāptaṃ bhavadarśanāt || 21 ||
[Analyze grammar]

evamāste yadā vipro vāmano bhavasannidhau |
gaganādavatīrṇaṃ taṃ tadā paśyati nāradam || 22 ||
[Analyze grammar]

vāmana uvāca |
maharṣe kuśalaṃ te'dya kasmādāgamyate tvayā |
praṇamāmi maharṣe tvāṃ brahmaiva tvaṃ jagattraye || 23 ||
[Analyze grammar]

nārada uvāca |
svarga lokādahaṃ prāptaḥ kuśalaṃ kiṃ bravīmi te || 24 ||
[Analyze grammar]

yātāyātairdineśasya pūryyate brahmaṇo dinam |
dināṃte jāyate rātrī rātrau naśyaṃti devatāḥ || 25 ||
[Analyze grammar]

kā kathā mṛtyulokasya ye mriyaṃte dinedine |
nabho dhūmākulaṃ jātaṃ devā baligṛhe gatāḥ || 26 ||
[Analyze grammar]

saptarṣayo gatāstatra brahmaṇā brahmacāriṇaḥ |
hāhāhūhūstuṃbaruśca gatau nāradaparvatau || 27 ||
[Analyze grammar]

apsarogaṇagandharvāḥ saṃprāptā balimaṃdire |
utpātaśāṃtiko yajñaḥ kriyate balinā svayam || 28 ||
[Analyze grammar]

tatraiva gantumicchāmi draṣṭuṃ yajñaṃ balergṛhe |
sahasramekaṃ yajñānāmekonaṃ vidadhe baliḥ || 29 ||
[Analyze grammar]

daityānāṃ bhuvanaṃ sarvaṃ saṃpūrṇe'sminbhaviṣyati |
asāvatiśayaḥ ko'pi prārabdho yajñakarmaṇi |
dvijātibhyo mayā deyaṃ yena yadyācyate svayam || 30 ||
[Analyze grammar]

vāritenāpi me deyaṃ satyamastu vaco mama |
ātmānamapi dārāṃśca rājyaṃ putrānpriyānmama || 31 ||
[Analyze grammar]

prārthitaścenna dāsyāmi vyartho bhavatu me'dhvaraḥ |
anena vacasā jātā mahatī me śiro vyathā |
pratijñāya kathaṃ yajñaḥ saṃpūrṇo'yaṃ bhaviṣyati || 32 ||
[Analyze grammar]

bhaṃgopāyaṃ na paśyāmi bhramāmi bhuvanatraye |
vidhvaṃsakāriṇaṃ jñātvā bhavaṃtaṃ paryupasthitaḥ || 33 ||
[Analyze grammar]

yathā na pūryate yajñastathedānīṃ vidhīyatām || 34 ||
[Analyze grammar]

vāmana uvāca |
maharṣe śṛṇu me vākyaṃ kā śaktirmama vidyate |
ko'haṃ kasmātkariṣyāmi yajñe devāḥ samāgatāḥ || 35 ||
[Analyze grammar]

ṛṣayo brāhmaṇāḥ sarve kathaṃ vyartho bhaviṣyati |
aparaṃ śṛṇu me vākyaṃ brahmarṣe brahmaṇaspate || 36 ||
[Analyze grammar]

na kalatraṃ na te putrāḥ kasmātprakṛtirīdṛśī |
yuddhaṃ vinā na te saukhyaṃ na saukhyaṃ kalahaṃ vinā || 37 ||
[Analyze grammar]

yādṛśastā dṛśo vā'pi vāgvādo'pi sadā priyaḥ |
snānaṃ saṃdhyā japo homastarpaṇaṃ pitṛdevayoḥ || 36 ||
[Analyze grammar]

nāradaḥ kurute cānyadanyatkurvaṃti brāhmaṇāḥ |
mamāpi kautukaṃ jātaṃ maharṣe vada satvaram || 39 ||
[Analyze grammar]

nārada uvāca |
pādmakalpe vyatikrāṃte rātryaṃte śṛṇu vāmana |
brahmāṇḍaṃ vāriṇā vyāptamanyatkiṃ cinna vidyate || 40 ||
[Analyze grammar]

apsu śete devadevaḥ sa ca nārāyaṇaḥ smṛtaḥ |
sa brahmā sa śivo nāsti bhedasteṣāṃ parasparam || 41 ||
[Analyze grammar]

yadā bhavaṃti te bhinnā stadā devatrayaṃ ca te |
karttuṃ vārāhakalpaṃ tu bhinnā jātāstrayastadā || 42 ||
[Analyze grammar]

brahmaviṣṇuharā devā rajaḥsattvatamomayāḥ |
sṛṣṭiṃ brahmā karotyevaṃ tāṃ ca pālayate hariḥ || 43 ||
[Analyze grammar]

haraḥ saṃharate sarvaṃ trailokyaṃ sacarācaram |
evaṃ pravartya deveśa upaviṣṭā varāsane |
kailāsaśikhare ramye maṃtrayaṃti parasparam || 44 ||
[Analyze grammar]

trayāṇāṃ ko varo devaḥ ko jyeṣṭhaḥ ko guṇādhikaḥ |
caturtho nāsti yo vetti sahasā te trayaḥ sthitāḥ || 45 ||
[Analyze grammar]

tebhyaḥ samutthitaṃ jyotirekībhūtaṃ tadaṃbare |
kālamānena yuktaṃ tadbhrāmte ravimaṃḍalam || 46 ||
[Analyze grammar]

ahaṃ jyeṣṭho hyahaṃ jyeṣṭho vādo'bhūddharabrahmaṇoḥ |
dvayorvivadatoḥ krodhātsaṃjāto'haṃ mukhātprabho || 47 ||
[Analyze grammar]

kathaṃ deva na jānāsi yaduktaṃ brahmaṇā tadā |
daśāvatārāste raṃtuṃ matsyakūrmādayaḥ purā || 48 ||
[Analyze grammar]

rudreṇa vāritā gatvā kalaho vo na yujyate |
tathaiva kṛtavānviṣṇuravatārāndaśaiva tān || 49 ||
[Analyze grammar]

kalpādau brahmaṇo vaktrātsaṃjāto'haṃ dvijottama |
kalahājanma me yasmāttasmānme kalahaḥ priyaḥ || 50 ||
[Analyze grammar]

kalpādau sṛjatā pūrvaṃ cinvitaṃ brahmaṇā svayam |
vedāntinā kathaṃ sṛṣṭiḥ karttavyā'ho hare mayā || 51 ||
[Analyze grammar]

naṣṭānvedānna jānāmi kva vedāste gatā iti |
pṛthvīmapi na jānāmi kiṃ sthāne kimadho gatā || 52 ||
[Analyze grammar]

gaṃtuṃ na vidyate śaktirjalamadhye mamādhunā |
avatāraistvayā kāryaṃ daśabhiḥ sṛṣṭirakṣaṇa m || 93 ||
[Analyze grammar]

jale jalecaro matsyo mahānadyāṃ bhaviṣyasi |
ādāya vedānvegena mama tvaṃ dātumarhasi || 54 ||
[Analyze grammar]

tathā ca kṛtavāndevo matsyarūpaṃ jale mahat |
vedānsamānayāmāsa dadau ca brahmaṇe purā |
kūrmarūpaṃ punaḥ kṛtvā maṃdaraṃ dhārayiṣyasi || 55 ||
[Analyze grammar]

ityukto brahmaṇā viṣṇurlakṣmīstvāṃ varayiṣyati |
purā citraṃ caritraṃ te mathane dṛṣṭavānaham || 56 ||
[Analyze grammar]

yadā rasātalaṃ prāptā pṛthivī naiva dṛśyate |
brahmāṃḍārthe sthānakṛte tatra sā naiva dṛśyate || 57 ||
[Analyze grammar]

vārāhaṃ kriyatāṃ rūpaṃ brahmaṇā preritaḥ svayam |
mahāvarāharūpaṃ sa kṛtvā bhūmeradho gataḥ || 58 ||
[Analyze grammar]

uddhṛtya ca tadā viṣṇurdaṃṣṭrāgreṇa vasuṃdharām |
sa nināya yathāsthānaṃ mustāṃ va dharaṇītalāt || 59 ||
[Analyze grammar]

avatāraṃ tṛtīyaṃ vai harasyāpi manoharam |
yena sā pṛthivī pṛthvī parvataiḥ sahitā dhṛtā || 60 ||
[Analyze grammar]

caturthaṃ narasiṃhaṃ vai kathayāmi sudāruṇam |
ādityā aditeḥ putrā diteḥ putrau mahāvalau || 61 ||
[Analyze grammar]

hiraṇyakaśipurdaityo hiraṇyākṣo mahābalaḥ |
svarge devāḥ sthitāḥ sarve pātāle daityadānavāḥ || 62 ||
[Analyze grammar]

hiraṇyakaśipuścakre daityo rājyaṃ rasātale |
manuputrā dharāpṛṣṭhe sthāpitā devadānavaiḥ || 63 ||
[Analyze grammar]

vyavasthāṃ tāmatikramya hiraṇyakaśipurdvija |
rājyaṃ cakre dharāpṛṣṭhe surendraṃ sa vijitya ca || 64 ||
[Analyze grammar]

saptadvīpavatīṃ pṛthvīṃ gṛhītvā sā'marāvatīm |
grahītukāmo bubhuje putrapautraiḥ kṛtādaraḥ || 65 ||
[Analyze grammar]

prahlādapramukhānputrānsa pīḍayati maṃdadhīḥ |
putreṣu pāṭhyamāneṣu prahlādo'pi papāṭha tat || 66 ||
[Analyze grammar]

yena vai paṭhyamānena jāyate tasya vedanā |
bhuvanadvayarājyena daityo devānna manyate || 67 ||
[Analyze grammar]

tapasā toṣito brahmā dadau tasmai varaṃ prabhuḥ |
amaratvaṃ sa devebhyo manuṣyebhyaḥ surottama || 68 ||
[Analyze grammar]

kasmādapi na me bhūyānmaraṇaṃ yadi cedbhavet |
kiṃcitsiṃho naraḥ kiṃcidyo bhaveddharaṇīdharaḥ || 69 ||
[Analyze grammar]

tasmātkararuhaibhinno mariṣye na dharātale |
evaṃ bhaviṣyatītyuktvā gato brahmā ca vismayam || 70 ||
[Analyze grammar]

kālena gacchatā tasya saṃjāto vigraho mahān |
devāḥ kiṃ me kariṣyaṃti viṣṇunā kiṃ prayojanam || 71 ||
[Analyze grammar]

yaṣṭavyo'haṃ sadā yajñai rudraḥ kiṃ me kariṣyati |
evaṃ hi varttamānasya prahlādaḥ stauti taṃ harim || 72 ||
[Analyze grammar]

yenāsya jāyate mṛtyustameva smarate harim |
yadāsau vāryamāṇo'pi virauti ca hariṃ harim || 73 ||
[Analyze grammar]

caturbhujaṃ śaṃkhagadāsidhāriṇaṃ pītāṃbaraṃ kaustubha lāñchitaṃ sadā |
smarāmi viṣṇuṃ jagadekanāyakaṃ dadāti muktiṃ smṛtamātra eva yaḥ || 74 ||
[Analyze grammar]

anena vacasā kṣubdho daityo detyāndi deśa ha |
mārayadhvaṃ tu taṃ duṣṭaṃ gaja sarpajalāgnitaḥ || 75 ||
[Analyze grammar]

prahlāda uvāca |
gajepi viṣṇurbhujage'pi viṣṇurjale'pi viṣṇurjvalane'pi viṣṇuḥ |
tvayi sthito daitya mayi sthitaśca viṣṇuṃ vinā daityagaṇā'pi nāsti || 76 ||
[Analyze grammar]

yadā sa māryamāṇo'pi mṛtyuṃ prāpnoti na kvacit |
hiraṇyakaśiporvakṣo dahyate krodhavahninā |
tadā śikṣayituṃ putraṃ mukhāgre saṃniveśya ca || 77 ||
[Analyze grammar]

vacobhiḥ kaṭhinaiḥ putraṃ svayaṃ hantuṃ samudyataḥ || |
dhiktvā nārāyaṇaṃ stauṣi mamāriṃ stauṣi cetpunaḥ || 78 ||
[Analyze grammar]

puṣpalāvaṃ laviṣyāmi śiraste'haṃ varāsinā |
ahaṃ viṣṇurahaṃ brahmā rudra indro varaṃ vada || 79 ||
[Analyze grammar]

ātmīyaṃ pitaraṃ muktvā kamanyaṃ stauṣi bālaka || 80 ||
[Analyze grammar]

yadā na paṭhate bālaḥ stauti no pitaraṃ svakam |
daṇḍenāhatya guruṇā prahlādaḥ preritaḥ punaḥ |
vadaikaṃ vacanaṃ śiṣya dehi me gurudakṣiṇām || 81 ||
[Analyze grammar]

yathā me tuṣyate svāmī dadāti vipulaṃ dhanam || 82 ||
[Analyze grammar]

prahlāda uvāca |
praharasva prathamaṃ māṃ kariṣye vacanaṃ guro |
staumi viṣṇumahaṃ yena trailokyaṃ sacarācaram || 83 ||
[Analyze grammar]

kṛtaṃ saṃvarddhitaṃ śāṃtaṃ sa me viṣṇuḥ prasīdatu |
brahmā viṣṇurharo viṣṇu rindro vāyuryamo'nalaḥ || 84 ||
[Analyze grammar]

prakṛtyādīni tattvāni puruṣaṃ paṃcaviṃśakam |
pitṛdehe gurordehe mama dehe'pi saṃsthitaḥ || 85 ||
[Analyze grammar]

evaṃ jānankathaṃ staumi mriyamāṇaṃ narādhamam || 86 ||
[Analyze grammar]

gururuvāca |
nareṣu ko'dhamaḥ śiṣya janmādimaraṇe'dhama |
kathaṃ na pitaraṃ stauṣi mriyamāṇo hariṃ harim || 87 ||
[Analyze grammar]

prahlāda uvāca |
bhojane śayane yāne jvare niṣṭhīvane raṇe |
harirityakṣaraṃ nāsti maraṇe'sau narādhamaḥ || 8 ||
[Analyze grammar]

bhaye rājakule yuddhe vyādhau strīsaṃgame vane |
aśaktau vā'tha saṃnyāse maraṇe bhūmisaṃsthitāḥ |
smaraṃti mātaraṃ mūrkhāḥ pitaraṃ ca narādhamāḥ || 89 ||
[Analyze grammar]

mātā nāsti pitā nāsti nāsti me svajano janaḥ |
hariṃ vinā na ko'pyasti yadyuktaṃ tadvidhīyatām || 90 ||
[Analyze grammar]

ityādivacanaiḥ kruddho hantuṃ daityaḥ samutthitaḥ |
tadā mātā samāgatya putrasya purataḥ sthitā || 91 ||
[Analyze grammar]

bhrātaraḥ svajano bhaginī bhāṣate mā hariṃ vada |
ahaṃ mātā svasā ceyaṃ bhrātaraḥ svajano janaḥ |
yathā saṃmilitairvatsa sthīyate vahuvāsaram || 92 ||
[Analyze grammar]

prahlāda uvāca |
mātā me kā svasā me kā bhrātaraḥ ke pitā ca kaḥ |
svajanaṃ śṛṇu me mātaḥ sahitaiḥ sthīyate sadā || 93 ||
[Analyze grammar]

yasyāḥ pītaṃ mayā mūtraṃ purīṣamudare bahu |
sā mātā narako'smākamagre vaktuṃ na śakyate || 94 ||
[Analyze grammar]

nirmito na dvitīyastu nirmito viśvakarmaṇā |
tvādṛśastu pumānkaścidyasya no hadaye hariḥ || 95 ||
[Analyze grammar]

daśamāsaṃ dhruvaṃ manye mūtraṃ pāsyati tarpitaḥ |
bhrātaro bhrātaraḥ satyaṃ garbhe'pi syuḥ kathaṃ yadi || 96 ||
[Analyze grammar]

yudhyatastānkathaṃ mātā varākī vārayiṣyati |
svajano dṛśyate vṛddhaḥ pareṣu paṇḍitāyate || 97 ||
[Analyze grammar]

kuṭuṃbaṃ bhaṇyate kasmādyaśca nāyāti yāti ca |
baṃdhanaṃ ca kuṭumbasya jāyate narakāya naḥ || 98 ||
[Analyze grammar]

mātā me vidyate cānyā pitānyo bhrātaraśca ye |
svasā svajanasamvandhaṃ jñātvā muktimavāpnuyāt || 99 ||
[Analyze grammar]

mātā prakṛtirasmākaṃ svasā buddhirnigadyate |
ahaṃkārastato jāto yo'hamityanumīyate || 100 ||
[Analyze grammar]

tanmātrāḥ sodarāḥ pañca ye gacchanti sahaiva me |
eṣā prakṛtirasmākaṃ vikāraḥ svajano mama || 101 ||
[Analyze grammar]

eteṣāṃ vāhako yastu puruṣaḥ pañca viṃśakaḥ |
sa me pitā śarīre'sminparamātmā hariḥ sthitaḥ || 102 ||
[Analyze grammar]

yadyasau cityante citte dṛśyate hṛdaye hariḥ |
aṇimādiguṇaiśvaryaṃ padaṃ tasyaiva jāyate || 103 ||
[Analyze grammar]

bhavatā sammataṃ rājyaṃ tanme nityaṃ tṛṇaiḥ samam |
yatra no pūjyate viṣṇurbrahmā rudro'nilo'nalaḥ || 104 ||
[Analyze grammar]

pratyakṣo dṛśyate yastu nirālambo bhramatyasau |
sa eva bhagavānviṣṇurya ete gagane sthitāḥ || 105 ||
[Analyze grammar]

dhruve baddhā grahāḥ sarve ya ete'pyuḍavaḥ sthitāḥ |
te sarve viṣṇuvacasā na pataṃti dharātale || 106 ||
[Analyze grammar]

kāle vināśaḥ sarveṣāṃ tenaiva vihitaḥ svayam |
iti saṃciṃtya me nāsti bhavadbhyo maraṇādbhayam || 107 ||
[Analyze grammar]

iti tadvacanasyāṃte padā hatvā pitā'bravīt |
kutrā'sau hanmi tatpūrvaṃ paścāttvāṃ haribhāṣiṇam || 108 ||
[Analyze grammar]

prahlāda uvāca |
pṛthivyādīni bhūtāni tānyeva bhagavānhariḥ |
sthale jale kiṃ bahunā sarvaṃ viṣṇumayaṃ jagat || 109 ||
[Analyze grammar]

tṛṇe kāṣṭhe gṛhe kṣetre dravye dehe sthito hariḥ |
jñāyate jñānayogena dṛśyate kiṃ nu cakṣuṣā || 110 ||
[Analyze grammar]

brahmālaye yāti rasātale vā dharātale'sau bhramati kṣaṇena |
āghrāti gandhaṃ vidadhāti sarvaṃ śṛṇoti jānāti sa cātra viṣṇuḥ || 111 ||
[Analyze grammar]

ityuktaḥ sahajāṃ māyāṃ tyaktvā siṃhāsanotthitaḥ |
dṛḍhaṃ parikaraṃ baddhvā khaṅgaṃ cākṛṣya cojjvalam || 112 ||
[Analyze grammar]

hatvā taṃ phalakāgreṇa babhāṣe dussahaṃ vacaḥ |
idānīṃ smara re viṣṇuṃ no cejjavalitaku ṇḍalam |
patiṣyati śiro bhūmau phalaṃ pakvaṃ yathā nagāt || 113 ||
[Analyze grammar]

no ceddarśaya taṃ viṣṇumasmātstaṃbhādvinirgatam |
prahlādastu bhayaṃ tyaktvā cakre padmāsanaṃ bhuvi || 114 ||
[Analyze grammar]

vidhāya kaṃdharāṃ netumuccaiḥ śvāsaṃ nirudhya ca |
hṛdi dhyātvā hariṃ devaṃ maraṇāyonmukhaḥ sthitaḥ || 115 ||
[Analyze grammar]

prabho mayā tadā dṛṣṭamāścaryaṃ gaganādbhuvi |
puṣpamālā sthitā kaṇṭhe prahlādasya svayaṃ gatā || 116 ||
[Analyze grammar]

gaganaṃ vyāpyamānaṃ ca kiṃkimevaṃ kṛtaṃ janaiḥ |
jhaṭiti truṭyati stambhācchabdena kṣubhito janaḥ || 117 ||
[Analyze grammar]

dharaṇī yāti pātālaṃ dyaurvā bhūmiṃ sameṣyati |
patiṣyati śiro bhūmau khaḍgaghātāhataṃ nu kim || 118 ||
[Analyze grammar]

tāvatstaṃbhādviniṣkrāntaḥ siṃhanādo bhayaṃkaraḥ |
bhūmau nipatitāḥ sarve daityāḥ śabdena mūrcchitāḥ || 119 ||
[Analyze grammar]

hiraṇyakaśiporhastātkhaḍgacarma papāta ca |
na sa jānāti kiṃ kimetaditi punaḥpunaḥ || 120 ||
[Analyze grammar]

utthito vīkṣate yāvattāvatpaśyati taṃ harim |
adho naraṃ sthitaṃ siṃhamupariṣṭādvibhī ṣaṇam || 121 ||
[Analyze grammar]

daṃṣṭrā karālavadanaṃ lelihānamivāṃbaram |
jājvalyamānavapuṣaṃ pucchācchoṭitamastakam || 122 ||
[Analyze grammar]

mahākaṇṭhakṛtārāvaṃ saśabda miva toyadam |
samucchvasitakeśāṃtaṃ durnirīkṣyaṃ surāsuraiḥ || 123 ||
[Analyze grammar]

narasiṃhamatho dṛṣṭvā nipapāta punaḥ kṣitau |
vigṛhya keśapāśe taṃ bhrāmayāmāsa cāṃbaram || 124 ||
[Analyze grammar]

bhrāmayitvā śataguṇaṃ pṛthivyāṃ samapothayat |
na mamāra sa daityendro brahmaṇo varakāraṇāt || 125 ||
[Analyze grammar]

gaganasthaistadā devai ruccaiḥ saṃsmārito hariḥ |
daityaṃ jānuni cānīya vakṣo hṛṣṭo nirīkṣya ca || 126 ||
[Analyze grammar]

jayajayeti yakṣānāṃ surāṇāṃ so'vadhārayat |
śabdaṃ karṇe bhujau sajjau kṛtvā tau padmalāṃchitau || 127 ||
[Analyze grammar]

bibheda vakṣo daityasya vajraghātakiṇāṃkitam |
nakhaiḥ kundasumaprakhyairasthisaṃghātakarśitam || 128 ||
[Analyze grammar]

bhinne vakṣasi daityendro mamāraca papāta ca |
tadā saharṣamabhavattrailokyaṃ sacarācaram || 129 ||
[Analyze grammar]

mamāpi tṛptiḥ sañjātā prasādāttava keśava |
yadā puratraye dagdhe prasādācchaṃkarasya ca || 130 ||
[Analyze grammar]

hiṇyākṣe punarjātā sā kāle vinipātite |
idānīṃ nāsti me tṛptiḥ kutra yāmi karomi kim || 131 ||
[Analyze grammar]

pṛthivyāṃ kṣatriyāḥ santi na yudhyaṃte parasparam |
devānāṃ dānavaiḥ sārddhaṃ nāsti yuddhaṃ kathaṃ prabho || 132 ||
[Analyze grammar]

idānīṃ balinā vyāptaṃ trailokyaṃ sacarācaram |
pañcamo yo'vatāraste na jāne kiṃ kariṣyati |
valinigrahakālo'yaṃ taddarśaya janārdana || 133 ||
[Analyze grammar]

sārasvata uvāca |
tadetatsakalaṃ śrutvā babhāṣe vāmano munim || 134 ||
[Analyze grammar]

vāmana uvāca |
śṛṇu nārada yadvṛttaṃ hiṇyakaśipau hate |
daityarājaḥ kṛto rājā prahlādo'tīva vaiṣṇavaḥ || 135 ||
[Analyze grammar]

tena rājyaṃ dharāpṛṣṭhe kṛtaṃ saṃvatsarānbahūn |
tasyāpi kurvato rājyaṃ vigraho hi suraiḥ samam || 136 ||
[Analyze grammar]

no paśyāmyapi daityānāṃ pūrvavairamanusmaran |
utpādya putrānsabahūnrājyaṃ cakre sa puṣkalam || 137 ||
[Analyze grammar]

virocanādbalirjāto bāla eva yadā'bhavat |
ekānte sa hariṃ jñātvā tadā yogena kenacit || 138 ||
[Analyze grammar]

muktvā rājyaṃ priyānputrāngato'sau girisānuṣu |
kalpāntasthāyinaṃ dehaṃ tasya cakre janārddanaḥ || 139 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca bahūnāṃ rājyakāraṇe |
vivādotīva saṃjātaḥ ko no rājā bhavediti || 140 ||
[Analyze grammar]

nārada uvāca |
hiṇyākṣasya ye putrāḥ pautrāśca balavattarāḥ |
virocanaprabhṛtayaḥ santi ye balavattarāḥ || 141 ||
[Analyze grammar]

vṛṣaparvāpi balavānrājyārthe samupasthitaḥ |
indravitteśavaruṇā vāyuḥ sūryonalo yamaḥ || 142 ||
[Analyze grammar]

daityena sadṛśā na syurbalarūpakṣamādibhiḥ |
audāryādiguṇaiḥ kṛtvā santatyā cāsurādhikaḥ || 143 ||
[Analyze grammar]

śukreṇā cāryamāṇāste yuddhyaṃte ca parasparam |
amṛtāharaṇe dauṣṭyaṃ yadā daityāḥ smaranti tat || 144 ||
[Analyze grammar]

pītāvaśeṣamamṛtaṃ kasmādyacchaṃti devatāḥ |
nāsmākamiti saṃnahya yudhyante ca parasparam || 145 ||
[Analyze grammar]

kadācidapi no yuddhaṃ viśrāṃtimupagacchati |
ekakāryodyatā yasmādbahavo daityadānavāḥ || 146 ||
[Analyze grammar]

pītvā'mṛtaṃ surā jātā amarāste jayanti ca |
devadānavadaityānāṃ gandharvoragarakṣasām |
viṣṇurbalādhiko yuddhe tadetatkāraṇaṃ vada || 147 ||
[Analyze grammar]

vāmana uvāca |
anādinidhanaḥ karttā pātā harttā janārdanaḥ |
eko'yaṃ sa śivo devaḥ sa cāyaṃ brahmasaṃjñitaḥ |
ekasya tu yadā kāryaṃ jāyate bhuvane nṛpa || 148 ||
[Analyze grammar]

tasya dehaṃ samāśritya mṛtyukāryaṃ kurvaṃti te |
brahmāṃḍaṃ sakalaṃ viṣṇoḥ karadaṃ varado yataḥ |
tasmādbalādhiko viṣṇurna tathānyo'sti kaścana || 149 ||
[Analyze grammar]

pālanāyodyato viṣṇuḥ kimanyaiścarmacakṣubhiḥ |
indrādyāśca surāḥ sarve viṣṇorvyāpārakāriṇaḥ || 150 ||
[Analyze grammar]

sṛṣṭiṃ kṛtvā tato brahmā kailāse saṃsthito haraḥ |
na śakyate surairviṣṇurbhrāmyante bhuvanatraye || 151 ||
[Analyze grammar]

jagatyasminyadā kaścidvaiparītyena vartate |
tasyocchedaṃ samāgatya karotyeva janārdanaḥ || 152 ||
[Analyze grammar]

tvamejaya mahābāho na mano nāradā'dayam |
sarvapāpaharāṃ divyāṃ tāṃ kathāṃ kathayāmyaham || 153 ||
[Analyze grammar]

purā vivadatāṃ teṣāṃ daityānāṃ rājyahetave |
prahlādena samāgatya vyavasthā vihitā svayam || 154 ||
[Analyze grammar]

sarvalakṣaṇasaṃ panno dīrghāyurbalavattaraḥ |
yajñaśīlaḥ sadānaṃdo bahuputrotidurjayaḥ || 155 ||
[Analyze grammar]

na yudhyate suraiḥ sākaṃ viṣṇuṃ yo vetti durjayam |
saṃgrāme maraṇaṃ nāsti yasya yaḥ sarvadakṣiṇaḥ || 156 ||
[Analyze grammar]

ātmano vacanaṃ vyarthaṃ na karoti kathaṃcana |
sarveṣāṃ putrapautrāṇāṃ madhye yo rājate śriyā || 157 ||
[Analyze grammar]

abhiṣiktastu śukreṇa sa vo rājā bhavediti |
gurupramāṇamityuktvā yayau yatrāgataḥ punaḥ || 158 ||
[Analyze grammar]

tathā ca kṛtavaṃtaste sahitā daityadānavāḥ |
virocanaprabhṛtayaḥ putrāḥ pautrāḥ svayaṃgatāḥ || 159 ||
[Analyze grammar]

pratyekaṃ vīkṣitāḥ sarve guruṇā jñānapūrvakam |
prahlādena guṇāḥ proktā na te saṃti virocane || 160 ||
[Analyze grammar]

anyeṣāmapi daityānāṃ vṛṣaparvāpi nedṛśaḥ |
yathā nirīkṣitāḥ putrā baliprabhṛtayo mune |
sarvānsaṃvīkṣya śukreṇa balau dṛṣṭā guṇāstathā || 161 ||
[Analyze grammar]

balidehe'dhikāndṛṣṭvā daityebhyo viniveditāḥ |
balirguṇādhiko daityāḥ kathaṃ kāryaṃ bhavenmayā || 162 ||
[Analyze grammar]

kenāpi daivayogena baliriṃdro bhaviṣyati |
yādṛśastu pitā loke tādṛśastu suto bhavet || 163 ||
[Analyze grammar]

pautraśca niścitaṃ tādṛgbhavatīti na cetsutaḥ |
prahlādastu mahāyogī vaiṣṇavo viṣṇuvallabhaḥ || 164 ||
[Analyze grammar]

tasmādvirocane keciddhiraṇyakaśiporguṇāḥ |
jyeṣṭho virocano rājye yadi cetkriyate'surāḥ |
narasiṃhaḥ samāgatya niścitaṃ mārayiṣyati || 165 ||
[Analyze grammar]

muktaṃ virocanenāpi rājyaṃ maraṇabhīruṇā |
prahlādasya guṇāḥ sarve balidehe vyavasthitāḥ || 166 ||
[Analyze grammar]

evaṃ te samayaṃ kṛtvā baliṃ rājye'bhyaṣiṃcaya n |
yaḥ prahlādaḥ sa vai viṣṇuryo viṣṇuḥ sa baliḥ svayam || 167 ||
[Analyze grammar]

ato mitrīkṛto devairvigrahaistu vivarjitaḥ |
ekībhāvaṃ kṛtaṃ sarvaṃ balirājye surāsuraiḥ || 168 ||
[Analyze grammar]

tasyāpi bhāṣitaṃ śrutvā deveṃdro mama maṃdire |
samāgatā vālakhilyāḥ śaptohaṃ vāmanaḥ kṛtaḥ || 169 ||
[Analyze grammar]

prasādya te mayā proktāḥ śāpamuktipradā mama |
bhaviṣyatīti tairuktaṃ balinigrahaṇādanu || 170 ||
[Analyze grammar]

tavāpi kautukaṃ yuddhe baliryajñaṃ karoti ca |
devānāṃ nigraho nāsti sarve yajñe samāgatāḥ || 171 ||
[Analyze grammar]

sa māṃ yajati yajñena vadhaṃ tasya karotu kaḥ |
ahaṃ ca vāmano jāto nāradaḥ kautukānvitaḥ || 172 ||
[Analyze grammar]

viparītamidaṃ sarvaṃ varttate mama cetasi |
tathā'pi kramayogena sarvaṃ bhavyaṃ karomyaham || 173 ||
[Analyze grammar]

nārada uvāca |
prasādaṃ kuru deveśa yuddhārthaṃ kautukaṃ mama |
ekena brāhmaṇenājau hanyaṃte kṣatriyā yadā |
pitrā proktaṃ ca me pūrvaṃ tadā yuddhaṃ bhaviṣyati || 174 ||
[Analyze grammar]

brāhmaṇosi bhavāñjātaḥ kadā yuddhaṃ kariṣyasi |
vihasya vāmano brūte satyaṃ tava bhaviṣyati || 175 ||
[Analyze grammar]

jamadagnisuto bhūtvā guruṃ kṛtvā maheśvaram |
kārttavīryaṃ vadhiṣyāmi bahubhiḥ kṣatriyaiḥ saha || 176 ||
[Analyze grammar]

samaṃtapaṃcake paṃca kariṣye rudhirahradān |
tatrāhaṃ tarpayiṣyāmi pitṝnatha pitāmahān || 177 ||
[Analyze grammar]

puṇyakṣetraṃ kariṣyāmi bhavāṃstatrāgamiṣya ti |
paraṃ ca kautukaṃ yuddhe bhaviṣyati tava priyam || 178 ||
[Analyze grammar]

brāhmaṇebhyo grahīṣyaṃti yadā kuṃ kṣatriyāḥ punaḥ |
tadaiva tānhaniṣyāmi punardā syāmi medinīm || 179 ||
[Analyze grammar]

trisaptavāraṃ dāsyāmi jitvā jitvā vasuṃdharām |
śastranyāsaṃ kariṣyāmi nirviṇṇo yuddhakarmaṇi |
vihariṣyāmi ramyeṣu vaneṣu girisānuṣu || 180 ||
[Analyze grammar]

laṃkāyāṃ rāvaṇo rājyaṃ kariṣyati mahābalaḥ |
trailokyakaṃṭakaṃ nāma yadāsau dhārayiṣyati || 181 ||
[Analyze grammar]

tadā dāśarathī rāmaḥ kausalyānaṃdavarddhanaḥ |
bhaviṣye bhrātṛbhiḥ sārddhaṃ gamiṣye yajñamaṃḍape || 182 ||
[Analyze grammar]

tāḍakāṃ tāḍayitvāhaṃ subāhuṃ yajñamaṃdire |
nītvā yajñādgamiṣyāmi sītāyāstu svayaṃvare || 183 ||
[Analyze grammar]

pariṇeṣyābhi tāṃ sītāṃ bhaṃktvā māheśvaraṃ dhanuḥ |
tyaktvā rājyaṃ gamiṣyāmi vane varṣāṃścaturdaśa || 184 ||
[Analyze grammar]

sītāharaṇajaṃ duḥkhaṃ prathamaṃ me bhaviṣyati |
nāsākarṇavihīnāṃ tāṃ kariṣye rākṣasīṃ vane || 185 ||
[Analyze grammar]

caturddaśasahasrāṇi triśiraḥkharadūṣaṇān |
dhatvā haniṣye mārīcaṃ rākṣasaṃ mṛgarūpiṇam || 186 ||
[Analyze grammar]

hṛtadāro gamiṣyāmi dagdhvā gṛdhraṃ jaṭāyuṣam |
sugrīveṇa samaṃ maitrīṃ kṛtvā hatvā'tha vālinam || 187 ||
[Analyze grammar]

samudraṃ baṃdhayiṣyāmi nalapramukhavānaraiḥ |
laṃkāṃ saṃveṣṭayiṣyāmi mārayiṣyāmi rākṣasān || 188 ||
[Analyze grammar]

kumbhakarṇaṃ nihatyājau meghanādaṃ tato raṇe |
nihatya rāvaṇaṃ rakṣaḥ paśyatāṃ sarvarakṣasām || 189 ||
[Analyze grammar]

vibhīṣaṇāya dāsyāmi laṃkāṃ devavinirmitām |
ayodhyāṃ punarāgatya kṛtvā rājyamakaṃṭakam || 190 ||
[Analyze grammar]

kāladurvāsasościtracaritreṇāmarāvatīm |
yāsyehaṃ bhrātṛbhiḥ sārddhaṃ rājyaṃ putre nivedya ca || 191 ||
[Analyze grammar]

dvāpare samanuprāpte kṣatriyairbahubhirmahī |
bhārākrāṃtā na śaknoti pātālaṃ gaṃtumudyatā || 192 ||
[Analyze grammar]

mathurāyāṃ tadā karttā kaṃso rājyaṃ mahāsuraḥ |
śiśupālajarāsaṃdhau kālanemirmahāsuraḥ || 193 ||
[Analyze grammar]

pauṃḍrako vāsudevaśca bāṇo rājā mahāsuraḥ |
gajavājituraṃgāḍhyā vadhyaṃte me tadā mune || 194 ||
[Analyze grammar]

kalau svalpodakā meghā alpadugdhāśca dhenavaḥ |
dugdhe ghṛtaṃ na caivāsti nāsti satyaṃ janeṣu ca || 195 ||
[Analyze grammar]

corairupahatā lokā vyādhibhiḥ paripīḍitāḥ |
trātāraṃ nābhi gacchaṃti yuddhāvasthāṃ gatā api || 196 ||
[Analyze grammar]

kṣudrāḥ paścimavāhinyo nadyaḥ śuṣyaṃti kārttike |
ekādaśīvrataṃ nāsti kṛṣṇā yā ca caturddaśī || 197 ||
[Analyze grammar]

na jānāti janaḥ kaścidvikrāṃtamapi sve gṛhe |
daridropahataṃ sarvaṃ saṃdhyāsnānavivarjitam |
bhaviṣyati kalau sarvaṃ na tatpūrvayugatraye || 198 ||
[Analyze grammar]

pitaraṃ mātaraṃ putrastyaktvā bhāryāṃ niṣevate |
na guruḥ svajanaḥ kaścitko'pi kaṃ nānusevate || 199 ||
[Analyze grammar]

yathāyathā kalirvyāptiṃ karoti dharaṇītale |
tathātathā janaḥ sarva ekākāro bhaviṣyati || 200 ||
[Analyze grammar]

mlecchairupahataṃ sarvaṃ saṃdhyāsnānavivarjitam |
kalkirityabhivikhyāto bhaviṣye brāhmaṇo hyaham || 201 ||
[Analyze grammar]

mlecchānāṃ chedanaṃ kṛtvā yājñavalyapurohitaḥ |
bahusvarṇena yajñena yakṣye niṣkṛtikāraṇāt || 202 ||
[Analyze grammar]

bhaviṣyaṃtyavatārā me yuddhaṃ teṣu bhaviṣyati |
idānīṃ balinā yuddhaṃ kariṣyaṃti na devatāḥ || 203 ||
[Analyze grammar]

sa māṃ yajati daityendro na me vadhyo balirbhavet |
sarvasvadānaniyamaṃ karoti sa mahādhvare || 204 ||
[Analyze grammar]

sārasvata uvāca |
ityuktvā nāradaṃ devo visṛjya tamathābhyagāt |
draṣṭuṃ balikṛtaṃ yajñaṃ devakāryaprasiddhaye || 205 ||
[Analyze grammar]

vāmano nagaraṃ gatvā vīkṣamāṇo gṛhādgṛham |
brāhmaṇānāṃ gṛhaṃ gatvā bhojanaṃ sa tu yācate || 206 ||
[Analyze grammar]

nityaṃ snānaparo vipro vedādhyayanatatparaḥ |
vāmano labhate bhikṣāṃ bhojanaṃ dvijamaṃdire || 207 ||
[Analyze grammar]

catuṣpatheṣu ramyeṣu devatāyataneṣu ca |
āste parivṛto lokaiścālayanvipulāṃ kaṭim || 208 ||
[Analyze grammar]

śiro vidhūnate sthūlaṃ sthūlaskandho mahāhanuḥ |
nṛtyate tālamānena gāyatyatimanoharam || 209 ||
[Analyze grammar]

vedānadhīte caturo vāmano dvijasaṃsadi |
daityānāṃ tanayāḥ sarve brāhmaṇānāṃ tathaiva ca || 210 ||
[Analyze grammar]

vāmanaṃ paryupāsaṃte divārātraṃ manoramam |
atha taiḥ sakalairnīto vāmano yajñamaṃḍape || 211 ||
[Analyze grammar]

niścitaṃ maṭhikāsthānaṃ yācitavyo balistvayā |
tadāsmākaṃ mahacchreyo deśasya nagarasya ca || 212 ||
[Analyze grammar]

vijñapto vāmanaḥ sarvairdaityadvijakumārakaiḥ |
vāmana vastavyaṃ daityeṃdranagare sadā || 213 ||
[Analyze grammar]

sārasvata uvāca |
praviveśa tathetyuktvā vāmano yajñamaṃḍape |
tataḥ kolāhalo jāto dvāḥsthairdvāri kṛto mahān || 214 ||
[Analyze grammar]

brāhmaṇairbahubhiḥ sārddhaṃ vedānuccārayansthitaḥ |
tato vedadhvanirjāto mahānvai yajñamaṃḍapre || 215 ||
[Analyze grammar]

praviṣṭau prathamaṃ daityau daityāya viniveditaḥ |
draṣṭuṃ samāgato deva brāhmaṇo vāmano'dhvare || 216 ||
[Analyze grammar]

bhavaṃtaṃ kautukāttāvaddvāradeśe samāviśat |
eka eva yathāyāti vāmanastava sannidhau || 217 ||
[Analyze grammar]

nirīho vāmano deva yāvattatraiva kiṃcana |
vedānāṃ tu dhvaniṃ kṛtvā caturṇāmekavaktrataḥ || 218 ||
[Analyze grammar]

balirhṛṣṭo'bravīdvākyaṃ dvāḥsthamenaṃ praveśaya |
pūjayiṣyāmi vipredraṃ dāsye cāsya yadīpsitam || 219 ||
[Analyze grammar]

smarāmi smṛtivākyāni yāni prāha gururmama |
kiṃcidvedamayaṃ pātraṃ kiṃcitpātraṃ tapomayam || 220 ||
[Analyze grammar]

āgamiṣyati yatpātraṃ tatpātraṃ tārayiṣyati |
yajñe pravarttamāne tu dātavyā dakṣiṇā mayā || 221 ||
[Analyze grammar]

vāmano na vicāryastu satyamastu vaco mama |
iti śrutvā guruḥ śukro vārayāmāsa taṃ balim || 222 ||
[Analyze grammar]

śukra uvāca |
dvāri pūjyā dvijāḥ saveṃ dīnāṃdha kṛpaṇādayaḥ |
badhirā vāmanāḥ kubjā rogiṇo ye tu niṣṭhurāḥ || 223 ||
[Analyze grammar]

suvarṇarajatairvastrairvāmano dvāri pūjyatām |
caturṇāṃ tu vṛthā janma vṛthā dānāni ṣoḍaśa || 224 ||
[Analyze grammar]

aputrāṇāṃ vṛthā janma ye ca dharmabahiṣkṛtāḥ |
parapākaṃ ca yeśnaṃti paradāraratāśca ye || 225 ||
[Analyze grammar]

anyāyenārjitaṃ vittaṃ na deyaṃ śreya icchatā |
vyarthamabrāhmaṇe dānamārūḍhapatite tathā || 226 ||
[Analyze grammar]

saṃdhyāhīne dvije naṣṭe patite taskare tathā |
guroścāprītijanake pitṛmātṛparāṅmukhe || 227 ||
[Analyze grammar]

brahmabandhau ca yaddataṃ yaddattaṃ vṛṣalīpatau |
vedavikrayake caiva kṛtaghne grāmayājake || 228 ||
[Analyze grammar]

strīnirjite ca yaddattaṃ vyālagrāhe tathaiva ca |
parivāreṣu yaddattaṃ vṛthā dānāni ṣoḍaśa || 229 ||
[Analyze grammar]

sārasvata uvāca |
atrāṃtare balirbrūte naivaṃ vācyaṃ tvayā guro |
vedānadhīte yaḥ kaścitsa me viṣṇuḥ samāgataḥ || 230 ||
[Analyze grammar]

na vilaṃbastu karttavyaḥ śrotriye gṛhamāgate |
abhyutthānena vacasā pādaprakṣālanena ca || 231 ||
[Analyze grammar]

yathā śaktyā pradātavyaṃ bhojanaṃ gṛhamedhinā |
apūjito yadā yāti vāmano maṃḍapādbahiḥ || 232 ||
[Analyze grammar]

tadāyaṃ vyarthatāṃ yāti yajñaḥ sarvasvadakṣiṇaḥ |
atrāṃtare samānīto vāmano balisaṃnidhau || 233 ||
[Analyze grammar]

āyāṃtaṃ dadṛśe daityo vāmanaṃ viṣṇurūpiṇam |
jājvalyamānaṃ vapuṣā piṃgalaṃ sūryasaṃnibham || 234 ||
[Analyze grammar]

utthāyābhimukhaḥ prāyānnamaskṛtyāgrataḥ sthitaḥ |
dhanyo'haṃ yasya me yajñe prāpto viṣṇusamo dvijaḥ || 235 ||
[Analyze grammar]

vedimadhye samānīto dadau tasyāsanaṃ baliḥ |
pādyamācamanīyaṃ ca dattvārghyaṃ viṣṭaraṃ baliḥ |
śrīkhaṃḍagaṃdhapuṣpādyaiḥ pūjayitvāgrataḥ sthitaḥ || 236 ||
[Analyze grammar]

madhuparkaṃ ca gāṃ tasmai satvaraṃ sa nivedya ca |
āghrāte madhuparke ca vāmanena tataḥ param || 237 ||
[Analyze grammar]

svāgataṃ balinā proktaṃ svastītyuktaṃ dvijanmanā |
ahamarthī samāyāto dīyatāṃ vada kiṃ vibho || 238 ||
[Analyze grammar]

medinīṃ dehi me daitya kiyanmātrāṃ dvijottama |
vāsārthaṃ mama daityendra dīyatāṃ me krama trayam || 239 ||
[Analyze grammar]

vidhāya maṭhikāṃ divyāṃ śiṣyānadhyāpayāmyaham |
dattaṃ kramatrayaṃ tubhyaṃ gṛhītaṃ vāmano'bravīt || 240 ||
[Analyze grammar]

mā dehītyavadacchukro viṣṇureva sanātanaḥ |
hṛṣṭo brūte baliḥ śukraṃ pātraṃ syātkimataḥ param || 241 ||
[Analyze grammar]

savyaṃ kṛtvā balirdarbhānsākṣatāndakṣiṇe kare |
prayogaṃ na guruścakre na muṃcati jalaṃ kare || 242 ||
[Analyze grammar]

vismitā ṛṣayaḥ sarve hotāro ye sabhāsadaḥ |
brāhmaṇā baṭavo daityā bhāryāputrāśca bāṃdhavāḥ || 243 ||
[Analyze grammar]

dattaṃ gṛhītamityukte kasmāttoyaṃ na muñcati |
vāmanāya kare toyaṃ vivekāya pradīyate || 244 ||
[Analyze grammar]

yaddānaṃ vacasā dattaṃ karmaṇā nopapādyate |
vidhāya narake pūye yajamānaṃ na niṣkṛtiḥ || 245 ||
[Analyze grammar]

uśanā prāha daityendra vāmano harirityayam |
kenāpi daivayogena tvāṃ draṣṭuṃ samupāgataḥ || 246 ||
[Analyze grammar]

apriyaṃ vā priyaṃ vāpi na jāne kiṃ kariṣyati |
babhāṣe bhārgavaṃ yaṣṭā śrūyatāṃ vacanaṃ guro || 247 ||
[Analyze grammar]

procyate dānakāleṣu yajamānairdvijairapi |
ahamindro dvijo viṣṇurdravyamādityadevatā |
tatkathaṃ na mayā deyaṃ viṣṇave prīyatāmiti || 248 ||
[Analyze grammar]

ityuktvā sa dadau toyaṃ vāmanāya kare baliḥ |
tataḥ kimidamityuktvā saṃsthito maṇḍapādbahiḥ || 249 ||
[Analyze grammar]

madhye'pi vāmano vipro balimātro vabhūva saḥ |
dattahasto'surendreṇa grahītuṃ tu padatrayam || 250 ||
[Analyze grammar]

yajamānadvijau haṣṭau dṛṣṭau yajñe surādibhiḥ |
vavṛdhe vāmanotīva kṛtvā rūpaṃ caturbhujam || 251 ||
[Analyze grammar]

nārado'pi samāyāto babhāṣe ki kṛtaṃ bale |
śiṣyābhyāṃ sahito hṛṣṭo narīnarti puraḥ sthitaḥ || 252 ||
[Analyze grammar]

gṛhāṇa dakṣiṇāṃ deva sabhāryo bhāṣate baliḥ |
adya kiṃ na mayā prāptaṃ yadgṛhṇāti janārddanaḥ || 253 ||
[Analyze grammar]

sārddhakramakṣayaṃ kṛtvā dharaṇīṃ yācate trayam |
yadasti tena kartavyaḥ santoṣo madhusūdana || 254 ||
[Analyze grammar]

varddhamānaṃ hariṃ dṛṣṭvā brāhmaṇā ṛṣayaḥ surāḥ |
tuṣṭuvurgagane yāṃtaṃ bhagavaṃtaṃ janārddanam || 255 ||
[Analyze grammar]

devarṣaya ūcuḥ |
jaya deva jayānanta jaya viṣṇo jayā'cyuta |
jaya matsya namastubhyaṃ jaya kūrma dharādhara || 256 ||
[Analyze grammar]

varāhāya namastubhyaṃ narasiṃha namonamaḥ |
jāmadagnya namastubhyaṃ jaya rāma salakṣmaṇa || 257 ||
[Analyze grammar]

jaya kṛṣṇa jagannātha jaya devakinandana |
namāmi buddhaṃ kṛṣṇaṃ ca kalkinaṃ praṇamāmyaham || 258 ||
[Analyze grammar]

sārasvata uvāca |
narīnarti tathā stauti nārado gaganaṃ gataḥ |
yoginaḥ sanakādyā ye stuvaṃti ca janārdanam || 259 ||
[Analyze grammar]

antarikṣe gate kṛṣṇe varddhamāne baleḥ puraḥ |
ūrdhvavaktrāḥ sthitāḥ sarve nirī kṣante divākaram || 260 ||
[Analyze grammar]

dṛṣṭacchatrākṛtistāvatpaścādūrdhvaṃ gato hariḥ |
cūḍāmaṇirivābhāti bhāskaro harimastake || 261 ||
[Analyze grammar]

daityairnirīkṣitaḥ samyaglalāṭe tilakāyate |
hariḥ saṃvarddhate yāvatkarṇe'sau kuṇḍalāyate || 262 ||
[Analyze grammar]

varddhamānasya ca harerhṛdaye kaustubhāyate |
iṃdrādyā devatā rudrā vasavo gagane sthitāḥ || 263 ||
[Analyze grammar]

ūrdhvaṃ punaryatra harirna tatra gaganaṃ matam |
vanamālā tadā kaṇṭhe vāsavena niveśitā || 264 ||
[Analyze grammar]

pṛthivī kampate sarvā divisthaṃ sūryamaṇḍalam |
kiṃ bhaviṣyati daityāste bhītāḥ paśyaṃti bhāskaram || 265 ||
[Analyze grammar]

nābhau padmāyate sūryaḥ kaṭau ca raśanāyate |
evaṃ saṃvarddhito viṣṇurjagṛhe ca padadvayam || 266 ||
[Analyze grammar]

sthānaṃ nāsti tṛtīyasya brahmāṃḍaṃ sakalaṃ kṛtam |
ahardaṇḍo jagatsraṣṭā brahmadaṃḍāyate tadā || 267 ||
[Analyze grammar]

devadānava gaṃdharvamanuṣyoragapannagaiḥ |
pūjyate caraṇo viṣṇoḥ stūyate cānumīyate || 268 ||
[Analyze grammar]

dharmātmā yatadaṇḍo hi gaṃdharvairgīyate muhuḥ |
jyotiścakrākṣadaṃḍaḥ kiṃ hariṇā nirmitaḥ svayam || 269 ||
[Analyze grammar]

jitvedaṃ bhuvanaṃ gaṃgā dhvajadaṃḍo'maraiḥ kṛtaḥ |
trivikramāṃghridaṇḍo'yaṃ kīrtidaṃḍāyate dhruvam || 270 ||
[Analyze grammar]

vegenākṣipya hariṇā nīto brahmāṃḍamastake |
pādastanmastakaṃ bhittvā bahiryāsyati vegataḥ || 271 ||
[Analyze grammar]

tāvadbrahmāṃḍavego'yaṃ virāḍiti hi saṃjñitaḥ |
sa sarva bījarūpo hi paramātmeti gadyate || 272 ||
[Analyze grammar]

tenedaṃ sakalaṃ jātaṃ pādasyāgre vyavasthitam |
brahmāṃḍabhedanaṃ kṛtvā na gantavyaṃ bahistvayā || 273 ||
[Analyze grammar]

tenaiva saha brahmāṃḍe paphāla caraṇo hareḥ |
brahmāṃḍaṃ jarjaraṃ jātaṃ pādasaṃkocanādapi || 274 ||
[Analyze grammar]

bhinne tasminsamāyātaṃ brāhmaṃ toyaṃ jagattraye |
viṣṇupādodbhavā gaṃgā mastakānniḥsṛtā tadā || 275 ||
[Analyze grammar]

trailokyaplāvinī devī yā rudreṇa svayaṃ dhṛtā |
svardhunī pūjyate svarge gaṃgeti gāṃ gatā satī || 276 ||
[Analyze grammar]

pātāle sā yadā prāptā khyātā tripathagaiva sā |
yasyāḥ smaraṇamātreṇa sarvapāpakṣayo bhavet || 277 ||
[Analyze grammar]

darśanādaśvamedhasya saṃpūrṇasya phalaṃ labhet |
snānamātreṇa naśyeta saptajanmakṛtaṃ tvagham || 278 ||
[Analyze grammar]

snātvā saṃpūjayedyastu devau hariharau naraḥ |
indralokamatikramya viṣṇuloke mahīyate || 279 ||
[Analyze grammar]

viṣṇupādodakaṃ pītvā jñātvā tattvāni saṃyamī |
upoṣya divasaṃ viṣṇormuktiṃ gacchati dehavān || 280 ||
[Analyze grammar]

śuddhasvabhāvasattvasthā viraktā janmabhūmiṣu |
saṃsārabaṃdhanaṃ chittvā yāti te paramāṃ gatim || 281 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye balinigrahavṛttāṃtavarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: