Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
athāsau vāmano vipraḥ praviṣṭo gahane vane |
ekākī kiṃ cakārātha kautukaṃ tadvadasva me || 1 ||
[Analyze grammar]

sārasvata uvāca |
athāsau vāmano vipro gatvā raivatake girau |
svarṇarekhānadītoye snātvātha vidhipūrvakam || 2 ||
[Analyze grammar]

sugaṃdhapuṣpadhūpādyairdevaṃ saṃpūjya bhaktitaḥ |
tasthau tadagrato rājannekākī nirjane vane || 3 ||
[Analyze grammar]

sarvasattvasamāyukte sarīsṛpasamākule |
anekasvarasaṃghuṣṭe mayūradhvaninādite || 4 ||
[Analyze grammar]

kokilārāvaramye ca vanakukkuṭaghoṣite |
khadyotadyotite tasminvalīmukhavidhūnite || 5 ||
[Analyze grammar]

kvacidvaṃśāgninā śāṃte kvacitpuṣpitapādape |
gaganāsaktaviṭape sūryatāpavivarjite || 6 ||
[Analyze grammar]

lubdhakāghāta saṃtrastabhrāṃtasūkaraśaṃbare |
saṃhṛṣṭakṣatriyavātasthānadānavicakṣaṇe || 7 ||
[Analyze grammar]

anekāścaryasaṃpannaṃ sasmāra manasā harim |
taṃ bhītamiva vijñāya narasiṃhaḥ samāyayau || 8 ||
[Analyze grammar]

rakṣārthaṃ tasya viprasya babhāṣe purataḥ sthitaḥ |
na bhetavyaṃ tvayā vipra vada te kiṃ karomyaham || 9 ||
[Analyze grammar]

vipra uvāca |
yadi tuṣṭo varo deyo narasiṃha tvayā mama |
sadātra rakṣā karttavyā sarveṣāṃ tīrthavāsinām || 10 ||
[Analyze grammar]

devasyāgre sadā stheyaṃ yāvadiṃdrāścaturddaśa |
evamastviti taṃ procya tathā cakre haristadā || 11 ||
[Analyze grammar]

ato dāmodarasyāgre narasiṃhaḥ sa pūjyate |
vanaṃ saumyaṃ kṛtaṃ tena tīrtharakṣāṃ karoti saḥ || 12 ||
[Analyze grammar]

bhūtapretādisaṃvāso vane tasminna jāyate |
narasiṃhaprabhāvena naṣṭaṃ siṃhādijaṃ bhayam || 13 ||
[Analyze grammar]

kārttike vāsare viṣṇordvādaśyāṃ pāraṇe kṛte |
dāmodaraṃ namaskṛtya bhavaṃ draṣṭuṃ tato yayau || 14 ||
[Analyze grammar]

caturdaśyāṃ kṛtasnāno bhavaṃ saṃpūjya bhāvataḥ |
bhavabhāvabhavaṃ pāpaṃ bhasmībhūtaṃ bhavārcanāt || 15 ||
[Analyze grammar]

sa kṣīṇapāpanicayo jāto devasya darśanāt |
bhavasyāgre sthitaṃ śāṃtaṃ tathā vastrāpathasya ca || 16 ||
[Analyze grammar]

taṃ kālameghaṃ samabhyarcya tato vastrāpathaṃ yayau |
devaṃ saṃpūjya maṃtraiḥ sa vedoktairvidhipūrvakam || 17 ||
[Analyze grammar]

dhūpadīpādinaivedyaiḥ sarvaṃ cakre sa vāmanaḥ |
pradakṣiṇāśataṃ kṛtvā bhavasyāgre vyavasthitaḥ || 18 ||
[Analyze grammar]

yāvannirīkṣate sarvaṃ tāvatpaśyati parvatam |
ujjayaṃtaṃ girivaraṃ mainākasya sahodaram || 19 ||
[Analyze grammar]

surāṣṭradeśe vikhyātaṃ yugādau prathamaṃ sthitam |
bhūdharaṃ bhūdharairyuktaṃ śilāpādapamaṃḍitam || 20 ||
[Analyze grammar]

taṃ dṛṣṭvā ciṃtayāmāsa sūkṣmāndharmānsa vāmanaḥ |
alpāyāsānsubahulānputralakṣmīpradāyakān || 21 ||
[Analyze grammar]

avaśyaṃ kriya māṇeṣu svadharma upajāyate |
dṛṣṭvā nadīṃ sāgaragāṃ snātvā pāpaiḥ pramucyate || 22 ||
[Analyze grammar]

gāṃ spṛṣṭvā brāhmaṇaṃ natvā saṃpūjya gurudevatāḥ |
tapasvinaṃ yatiṃ śāṃtaṃ śrotriyaṃ brahmacāriṇam || 23 ||
[Analyze grammar]

pitaraṃ mātaraṃ bhaginīṃ tatpatiṃ duhitāṃ patim |
bhāgineyamatha dauhitraṃ mitrasaṃbadhibāṃdhavān |
saṃbhojya pātakaiḥ sarvairmucyaṃte gṛhamedhinaḥ || 24 ||
[Analyze grammar]

rājā gajāśvanakulaṃ satīvṛṣamahīdharāḥ |
ādarśakṣīravṛkṣāśca satatānnapradāstu te || 25 ||
[Analyze grammar]

dṛṣṭamātrāḥ punantyete ye nityaṃ satyavādinaḥ |
vedadharmakathāṃ śrutvā bhuktimuktipradā narān || 26 ||
[Analyze grammar]

smṛtvā hariharau gaṃgāṃ kṛtvā tīreṇa mārjanam |
gatvā jāgaraṇe viṣṇordattvā dānaṃ ca śaktitaḥ || 27 ||
[Analyze grammar]

tāṃbūlaṃ kusumaṃ dīpaṃ naivedyaṃ tulasīdalam |
gītaṃ nṛtyaṃ ca vādyaṃ ca vidhāya suramaṃdire || 28 ||
[Analyze grammar]

ete sūkṣmāḥ smṛtā dharmāḥ kriyamāṇā mahodayāḥ |
ato girīndraṃ paśyāmi sarvadevālayaṃ śubham || 29 ||
[Analyze grammar]

teṣāṃ karatale svargaḥ śikharaṃ yāṃti ye narāḥ || 30 ||
[Analyze grammar]

iti jñātvā samā rūḍho vāmano girimūrddhani |
airāvatapadākrāṃtyā yatra toyaṃ viniḥsṛtam || 31 ||
[Analyze grammar]

tataḥ śikharamārūḍhāṃ bhavānīṃ skandamātaram |
draṣṭuṃ sa vāmano yāti śikhare gaganāśrite || 32 ||
[Analyze grammar]

yathāyathā girivare samārohaṃti mānavāḥ |
tathātathā vimucyaṃte pātakaiḥ sarvadehinaḥ || 33 ||
[Analyze grammar]

iti kṛtvā matiṃ vipro jagāma girimūrddhani |
bhavabhakto bhavānīṃ sa dadarśa skandamātaram || 34 ||
[Analyze grammar]

aṃbeti bhāṣate skaṃdastato'nye sarvadevatāḥ |
pṛthivyāṃ mānavāḥ sarve pātāle sarvapannagāḥ || 35 ||
[Analyze grammar]

ato hyaṃbeti vikhyātā pūjyate girimūrddhani |
saṃpūjya vividhairmukhyaiḥ phalairnānāvidhairdvijaḥ || 36 ||
[Analyze grammar]

gaganāsaktaśikhare saṃsthitaḥ kautukānvitaḥ |
ekākī śikhare tasminnūrddhvabāhurvyavasthitaḥ || 37 ||
[Analyze grammar]

nirīkṣya medinīṃ sarvāṃ saparvatasasāgarām |
ādyaṃ sanātanaṃ devaṃ bhāskaraṃ triguṇātmakam || 38 ||
[Analyze grammar]

sarvatejomayaṃ sarvadevaṃ devairnamaskṛtam |
bhramamāṇaṃ nirādhāraṃ kālamānaprayojakam || 39 ||
[Analyze grammar]

yāvatpaśyati taṃ viprastāvatpaśyati śaṃkaram |
digaṃbaraṃ bhavaṃ devaṃ samaṃtādaśmaguṃṭhitam || 40 ||
[Analyze grammar]

buddharūpākṛtiṃ devaṃ sarvajñaṃ guṇabhūṣitam |
kṛśāṃgaṃ jaṭilaṃ saumyaṃ vyomamārge svayaṃ sthitam || 41 ||
[Analyze grammar]

śrīśiva uvāca |
śṛṇu vāmana tuṣṭo'haṃ dāsye te vividhānvarān |
trailokyavyāpinī vṛddhirbhaviṣyati na saṃśayaḥ || 42 ||
[Analyze grammar]

pratibhāsyaṃti te vedā gītanṛtyādikaṃ ca yat |
asādhyasādhanī śakti bhaviṣyati tava sthirā |
paraṃ vastrāpathe gatvā kuru tīrthāvalokanam || 43 ||
[Analyze grammar]

vāmana uvāca |
vastrāpathe mahādeva yāni tīrthāni tāni me |
vada deva viśeṣeṇa yadyasti karuṇā mayi || 44 ||
[Analyze grammar]

rudra uvāca |
vastrāpathasya vāyavye koṇe divyaṃ sarovaram |
tasya paścimadigbhāge jālirgahanapallavā || 45 ||
[Analyze grammar]

bilvavṛkṣamayī madhye liṃgaṃ tatrāsti mṛnmayam |
yatrāsau lubdhakaḥ siddho gato mama pure purā || 46 ||
[Analyze grammar]

tasya darśanamātreṇa brahmahatyā vinaśyati |
iṃdro vai vṛtrahā yasminvimukto brahmahatyayā || 47 ||
[Analyze grammar]

tasmādruttaradigbhāge dhanadena pratiṣṭhitam |
liṃgaṃ trailokyavikhyātaṃ tatra devī triśūlinī || 48 ||
[Analyze grammar]

yasyā darśanamātreṇa putro'sya nalakūbara |
pāśānuṣaktahasto'bhūddevaṃ cakre triśūlinam || 49 ||
[Analyze grammar]

bhavasya nairṛte koṇe gaṇo heraṃbasaṃjñitaḥ |
yamena kurvatā liṃgaṃ prathamaṃ ca pratiṣṭhitaḥ || 50 ||
[Analyze grammar]

vicitraṃ tasya māhātmyaṃ citragupto'ti vismitaḥ |
dṛṣṭvā samāgato draṣṭuṃ devaṃ taṃ mṛnmayaṃ purā || 51 ||
[Analyze grammar]

tenāpi nirmitaṃ liṃgaṃ tasminkṣetre dvijottama |
citragupteśvaraṃnāma vikhyātaṃ bhuvana traye || 52 ||
[Analyze grammar]

paścimena cakāroccaiḥ prajāpatirudāradhīḥ |
kedārākhyaṃ tadā liṃgaṃ girau raivatake sthitam |
prajāpatiḥ svayaṃ tasthau tatra parvatasānuni || 53 ||
[Analyze grammar]

rudra uvāca |
iṃdreśvarasya māhātmyaṃ kathayiṣye śṛṇuṣva tat |
īśānakoṇe vikhyātaṃ bhavasya viditaṃ mama || 54 ||
[Analyze grammar]

vāmana uvāca |
kasmādiṃdraḥ samāyātaḥ kathaṃ cakre haraṃ hariḥ |
kathāṃ savistarāmetāṃ kathayasva mama prabho || 55 ||
[Analyze grammar]

rudra uvāca |
lubdhakastu purā siddhaḥ śivarātriprajāgarāt |
śivaloke tadā prāptaṃ vimānaṃ gaṇasaṃyutam || 56 ||
[Analyze grammar]

sarvatragaṃ suruciraṃ divyastrīgītanāditam || tadāruhya samāyāto draṣṭuṃ tāṃ nagarīṃ hareḥ || 57 ||
[Analyze grammar]

yasyāṃ yuddhaṃ samabhavadgaṇānāṃ yamakiṃkaraiḥ |
āgacchamānaṃ taṃ jñātvā devarājena ciṃtitam || 58 ||
[Analyze grammar]

pūjyo'yaṃ haravatsarvaiścitraguptayamādibhiḥ |
iṃdro gajaṃ samāruhya mahiṣeṇa yamo yataḥ || 59 ||
[Analyze grammar]

vidhāya lekhanīṃ karṇe citragupto yamājñayā |
tato hūtā gaṇāḥ sarve ye nītā dharaṇītalāt || 60 ||
[Analyze grammar]

nijāparādhasaṃtaptā gatāste dakṣiṇāmukham || āthityapū |
jā kartavyā lubdhake gṛhamāgate || 61 ||
[Analyze grammar]

apūjite gate hyasminharo māṃ śapayiṣyati |
tasmātpūjāṃ kariṣyāmi yathā tuṣyati śaṃkaraḥ || 62 ||
[Analyze grammar]

devaṃ draṣṭuṃ samāyātaṃ dadarśādūrataḥ sthitam |
vimānasthaṃ harākāraṃ sūryakoṭisamaprabham || 63 ||
[Analyze grammar]

saṃstūyamānaṃ caritaiḥ śivarātreḥ śivasya ca |
māghe māse caturddaśyāṃ kṛṣṇāyāṃ jāgare kṛte || 64 ||
[Analyze grammar]

tadevaṃ jāyate sarvaṃ sureśvara dharātale |
evaṃ devāṃganā kācidācakṣaṃtī puraṃdaram |
nivārya hastamudyamya gajeṃdraṃ cārulocanā || 65 ||
[Analyze grammar]

kiṃ dānairbahubhirdattairvrataiḥ kiṃ kiṃ surārcanaiḥ |
kiṃ yogaiḥ kiṃ tapobhiśca brahmacaryyaiḥ sureśvara || 66 ||
[Analyze grammar]

gayāyāṃ piṃḍadānena prayāgamaraṇena kim |
someśvare sarasvatyāṃ somaparvaṇi kiṃ gataiḥ || 67 ||
[Analyze grammar]

kurukṣetragataiḥ kiṃ syādrāhugraste divākare |
tulāsuvarṇadānena vedapāṭhena kiṃ bhavet || 68 ||
[Analyze grammar]

sarvapāpakṣayo yena vṛṣotsargeṇa tena kim |
godānaṃ kiṃ karotyevaṃ jaladānaṃ tathaiva ca || 69 ||
[Analyze grammar]

ayane viṣuve caiva saṃkrāṃtau kīdṛśaṃ phalam |
māghamāse caturdaśyāṃ yādṛśaṃ jāgare kṛte || 70 ||
[Analyze grammar]

yamaḥ saṃbhāṣate vāṇyā mahiṣopari saṃsthitaḥ |
paśya rudrasya māhātmyaṃ citragupta vicāraya || 71 ||
[Analyze grammar]

ayaṃ sa lubdhako yena haraḥ saṃpūjitaḥ purā |
surāṣṭradeśe vikhyātaṃ tīrthaṃ vastrāpathaṃ śṛṇu || 72 ||
[Analyze grammar]

ujjayaṃto giristatra tathā raivatako giriḥ |
mahatī varttate jālistayormadhye mayā śrutam || 73 ||
[Analyze grammar]

mṛnmayaṃ vartate ligaṃ rātrau cānena pūjitaḥ |
rātrau jāgaraṇaṃ karttuṃ yena kāryeṇa cāgataḥ || 74 ||
[Analyze grammar]

tadasmābhiḥ kathaṃ vācyaṃ svayaṃ jānaṃti te surāḥ |
varāṃganā varaṃ draṣṭuṃ varayaṃti parasparam |
iṃdrāvāsātsamāyātā naṃdane vegavattarāḥ || 75 ||
[Analyze grammar]

viraṃcinā rāyaṇaśaṃkaratviṣā dehena cāgacchati ko'pi pūruṣaḥ |
purīṃ sureśādhipaternirīkṣituṃ bharttā mamāyaṃ tava cāsti kiṃ patiḥ || 76 ||
[Analyze grammar]

mṛdaṃgavīṇā paṭahasvarastutaiḥ pravodhitābhiḥ surarājamandire |
devo haro'yaṃ na naro harākṛtirdṛṣṭoṃganābhistava kiṃ kimāvayoḥ || 77 ||
[Analyze grammar]

gāyaṃti kāścidvihasaṃti kāścinnṛtyaṃti kāścitprapaṭhaṃti kāścit |
vadanti kāścijjayaśabdasaṃyutairvākyairanekairgurusannidhāne || 78 ||
[Analyze grammar]

kācicchivaṃ stauti śivāṃ tathānyā pṛcchatyathānyā kimu bilvapatrāt |
kiṃ vopavāsena phalaṃ tavedaṃ nidrākṣayeṇātha phalaṃ tavaitat || 79 ||
[Analyze grammar]

tāsāṃ nānāvidhā vācaḥ śrūyante nandane vane |
brahmalokādikā vārttāḥ kṛtvā ca tadanantaram || 80 ||
[Analyze grammar]

devendro lubdhakaṃ bhūyo babhāṣe kautukānvitaḥ |
kasmindeśe girau jālirliṃgaṃ yatrāsti darśaya || 81 ||
[Analyze grammar]

lubdhaka uvāca |
surāṣṭradeśe vikhyāto yasmindeśe sarasvatī |
vāḍavaṃ śirasā dhṛtvā praviṣṭā lavaṇodadhau || 82 ||
[Analyze grammar]

yatra sā gomatī yāti yatrāste gandhamādanaḥ |
ujjayaṃto girivaro yatra raivatako giriḥ || 83 ||
[Analyze grammar]

tatra vastrāpathaṃ kṣetraṃ bhavastatra vyavasthitaḥ |
tatrāste mṛnmayaṃ liṃgaṃ jālimadhye surottama || 84 ||
[Analyze grammar]

indra uvāca |
sahitaistatra gaṃtavyaṃ pūjayiṣye bhavaṃ svayam |
jālimadhye tathā liṃgaṃ darśayasva ca lubdhaka || 85 ||
[Analyze grammar]

paradārādikaṃ pāpaṃ daityānāṃ tu vikṛṃtane |
vadhe vṛtrasya saṃjātaṃ tatsarvaṃ kṣālayāmyaham || 86 ||
[Analyze grammar]

ityuktvā sahitāḥ sarve saṃprāptā girimūrddhani |
vāhanāni ca te tyaktvā prasthitāḥ pādacāriṇaḥ || 87 ||
[Analyze grammar]

ujjayantagirermūrdhni gajarājaḥ samāgataḥ |
tadāgracaraṇaṃ tasya dadau mūrdhani kāraṇāt || 88 ||
[Analyze grammar]

tenākrānto girivarastoyaṃ susrāva nirmalam |
gajapādodbhavaṃ vāri bhaviṣyati sadā sthiram || 89 ||
[Analyze grammar]

iti proktaṃ surendreṇa lokānāṃ hitakāmyayā |
sarve samāgatāstatra yatra jālirvyavasthitā || 90 ||
[Analyze grammar]

saṃpūjya vividhaiḥ puṣpairmāghamāse caturdaśī |
tasyāṃ jāgaraṇaṃ kṛtvā sañjāto nirmalo hariḥ || 91 ||
[Analyze grammar]

vastrāpathe bhavaṃ pūjya hariṃ raivatake girau |
indreśvaraṃ pratiṣṭhāpya saṃprāptaḥ svanikatanam || 92 ||
[Analyze grammar]

lubdhako'pi vimānena saṃprāpto harimandire |
ityuktvā sa bhavo devastatraivāṃtaradhīyata || 93 ||
[Analyze grammar]

vāmanopi tataścakre tatra tīrthāvagāhanam |
yādṛgrūpaḥ śivo dṛṣṭaḥ sūryabiṃbe digaṃbaraḥ || 94 ||
[Analyze grammar]

padmāsanasthitaḥ saumyastathā taṃ tatra saṃsmaran |
pratiṣṭhāpya mahāmūrttiṃ pūjayāmāsa vāsaram || 95 ||
[Analyze grammar]

mano'bhīṣṭārthasiddhyarthaṃ tataḥ siddhimavāptavān |
nemināthaśivetyevaṃ nāma cakre sa vāmanaḥ || 96 ||
[Analyze grammar]

bhavasya paścime bhāge pratyāsanne dharātale |
vāmano vasatiṃ cakre tīrthe vastrāpathe tadā || 97 ||
[Analyze grammar]

ato yavādhikaṃ proktaṃ tīrthaṃ devaiḥ savāsavaiḥ |
iṃdreṇa kurvatā devaṃ samāgatya bhavāgrataḥ || 98 ||
[Analyze grammar]

yavādhikaṃ prabhāsāttu tīrthametadbhavājñayā |
anyeṣāṃ ṣaḍguṇaṃ tīrthaṃ bhaviṣyati śivājñayā || 99 ||
[Analyze grammar]

ityetatkathitaṃ sarvaṃ kimanyatparipṛcchasi || 100 ||
[Analyze grammar]

rājovāca |
śivarātriprabhāvoyamatulaḥ parikīrttitaḥ |
ajānatā kṛtā tena lubdhakena purā śrutam || 101 ||
[Analyze grammar]

idānīṃ vada karttavyā kathamanyairjanairvibho |
kiṃ grāhyaṃ kiṃ nu moktavyaṃ śivarātryāṃ vadasva me || 102 ||
[Analyze grammar]

sārasvata uvāca |
saṃprāpya mānuṣaṃ janma jñātvā devaṃ maheśvaram |
śivarātriḥ sadā kāryā bhuktimuktipradāyinī || 103 ||
[Analyze grammar]

īdṛśaṃ jāyate puṇyamekayā kṛtayā nṛpa |
ye kurvaṃti sadā marttyāsteṣāṃ puṇyamanaṃtakam || 104 ||
[Analyze grammar]

dvādaśābdaṃ vratamidaṃ karttavyaṃ prativatsaram |
jīvitaṃ caṃcalaṃ nṛṇāṃ yadi kartuṃ na śakyate || 105 ||
[Analyze grammar]

tadā dvādaśabhirmāsairvrata metatsamāpyate |
māghamāse caturdaśyāṃ prārambhaḥ kriyate nṛpa || 106 ||
[Analyze grammar]

pratimāsaṃ tataḥ kāryaṃ pauṣāṃte tu samāpyate |
vighnaścejjāyate madhye kathaṃ ciddaivayogataḥ || 107 ||
[Analyze grammar]

na bhavedvratabhaṃgastu punaḥ kāryamanantaram |
dvādaśaiva prakartavyāḥ kṛtvā saṃkhyā viśeṣataḥ || 108 ||
[Analyze grammar]

kṛtaṃ na naśyate loke śubhaṃ vā yadi vā'śubham |
kṛṣṇāyāṃ tu caturdaśyāṃ kṛtapūrvāhnikakriyaḥ || 109 ||
[Analyze grammar]

upavāsaniyamo grāhyo nadyāṃ snānaṃ vidhīyate |
tadabhāve taḍāgādau kāryaṃ snānaṃ svaśaktitaḥ || 110 ||
[Analyze grammar]

tailābhyaṃgo na karttavyo na kāryaṃ gamanaṃ kvacit |
tīrthasevā prakarttavyā tasmiṃścāgamanaṃ śubham || 111 ||
[Analyze grammar]

śivarātriḥ sadā kāryā liṃge svāyaṃbhuve naraiḥ |
tadabhāve mahāpuṇye liṃge varṣaśatādhike || 112 ||
[Analyze grammar]

girau vane samudrāṃte nadyāṃ yacca śivālaye |
tadvai svāyaṃbhuvaṃ liṃgaṃ svayaṃ tatraiva saṃsthitam || 113 ||
[Analyze grammar]

vāluliṃgādikaṃ liṃgaṃ pūjitaṃ phaladaṃ smṛtam |
divā saṃpūjya yatnena puṣpadhūpādinā naraḥ || 114 ||
[Analyze grammar]

varjayenmadirāṃ dyūtaṃ nārīṃ nakhanikṛntanam |
brahmacaryaparaiḥ śāṃtaiḥ karttavyaṃ samupoṣaṇam || 115 ||
[Analyze grammar]

rātrau devāgrato gatvā karttavyāḥ sapta parvatāḥ |
pakvānnaphalatāṃbūlapuṣpadhūpādicarcitāḥ || 116 ||
[Analyze grammar]

ghṛtena dīpaḥ karttavyaḥ pāpanāśanahetave |
yato dīpasya māhātmyaṃ vijñeyaṃ muktidāyakam || 117 ||
[Analyze grammar]

dīpaḥ sadaiva karttavyo gṛhe devālaye naraiḥ |
divā niśi ca saṃdhyāyāṃ dīpaḥ kāryaḥ svaśaktitaḥ || 118 ||
[Analyze grammar]

kiñciduddyotamātreṇa devāstuṣyaṃti bhūtale |
pitṝṇāṃ prathamaṃ dīpaḥ karttavyaḥ śrāddhakarmaṇi || 119 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kāryaṃ yathā nidrā na jā yate |
śivarātriprabhāvo'yaṃ śrotavyaḥ śivasaṃnidhau || 120 ||
[Analyze grammar]

śivasya caritaṃ rātrau śrotavyaṃ bahuvistaram |
gītaṃ nṛtyaṃ tathā vādyaṃ kartavyaṃ śivasaṃnidhau || 121 ||
[Analyze grammar]

evaṃ sā nīyate rātrirmukhyaṃ jāgaraṇaṃ yataḥ |
rātrau deyāni dānāni śaktyā vai tatra jāgare || 122 ||
[Analyze grammar]

punaḥ snātvā prabhāte tu karttavyaṃ śivapūjanam |
pūjanīyāśca yatayo bhojanācchādanādibhiḥ || 123 ||
[Analyze grammar]

tapasvināṃ pradātavyaṃ bhojanaṃ gṛhamedhibhiḥ |
dvādaśāṣṭau ca catvāro bhoktavyā eka eva vā || 124 ||
[Analyze grammar]

eko'pi brahmacārī yo brahmavicchivapūjakaḥ |
sahasrāṇāṃ samo bhaktyā gṛhe saṃbhojito bhavet || 125 ||
[Analyze grammar]

akṣārālavaṇaṃ patre bhoktavyaṃ vāgyataiḥ svayam |
putramitrakalatrāṇāṃ dātavyaṃ bhojanaṃ puraḥ || 126 ||
[Analyze grammar]

anena vidhinā kāryā śivarātriḥ śivavrataiḥ |
dvādaśaitā yadā pūrṇāstilapātrāṇi vai tadā || 127 ||
[Analyze grammar]

dvādaśaiva pradeyānigurubrāhmaṇajñātiṣu |
vratāṃte gauḥ pradātavyā kṛṣṇā vatsayutā dṛḍhā || 128 ||
[Analyze grammar]

savastrābharaṇā deyā ghaṃṭābharaṇabhūṣitā |
aṃgulīyakavāsāṃsi cchatropānatkamaṇḍalu || 129 ||
[Analyze grammar]

gurave dakṣiṇā deyābrāhmaṇebhyaḥ svaśaktitaḥ |
evaṃ kṛtvā tato deyaṃ tapasvibhyo'tha bhojanam |
miṣṭānnaṃ vividhaṃ dattvā kṣamāpya ca visarjayet || 130 ||
[Analyze grammar]

evaṃ yaḥ kurute satyaṃ tasya pāpaṃ na vidyate |
saṃtānamuttamaṃ labdhvā bhuktvā bhogānanuttamān || 131 ||
[Analyze grammar]

divyavimānamārūḍho divyastrīpariveṣṭitaḥ |
gativāditranirghoṣairnīyate śivamandire || 132 ||
[Analyze grammar]

tadetatkathitaṃ puṇyaṃ śivarātrivrataṃ mayā |
kṛtena yena lokānāṃ sarvapāpakṣayo bhavet || 133 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye śivarātrimāhātmyavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: