Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 114 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rāma uvāca |
ka eṣa dṛśyate vyomni sarvābharaṇabhūṣitaḥ |
vimānastho mahādīpta madhyāhnārka ivāparaḥ || 1 ||
[Analyze grammar]

duṣprekṣyaḥ sarvamartyānāṃ tasyāṃke cāruhāsinī |
aparā śrīriva brahmaṃstathā paṃcasuyoṣitaḥ || 2 ||
[Analyze grammar]

gāyaṃti madhurāṃ gītiṃ subhrūbhaṃganirīkṣaṇaiḥ |
maṃdasmitaiḥ karatalaśabdāsphoṭikayā tathā || 3 ||
[Analyze grammar]

kvacidgalakṛtairgītairanyonya karatāḍanaiḥ |
anyonya mukhamālokya pralobhairgītapūrvakaiḥ || 4 ||
[Analyze grammar]

krīḍannāste mahāyogī padmakiṃjalkasannibhaḥ |
evaṃ caritapuṇyena kena vā tadvadasva me || 5 ||
[Analyze grammar]

śaṃbhuruvāca |
eṣa vipraḥ purā rāma sarvasaṃpatsamanvitaḥ |
nānāvidhasukhopeto bhāryyāpoṣaṇatatparaḥ || 6 ||
[Analyze grammar]

aputro dānahīnaśca devatārcanavarjitaḥ |
paṃcayajñavihīnaśca svādhyāyaparivarjitaḥ || 7 ||
[Analyze grammar]

prātarmmadhyāhnasāyāhnabhojanapravaṇo'śuciḥ |
kadācidagamadgehaṃ gautamasya mahātmanaḥ || 8 ||
[Analyze grammar]

tryaṃbakasya girau puṇye nānāmunigaṇāśrite |
tatrāpi śobhitagṛhaṃ sphaṭikastaṃbhakalpitam || 9 ||
[Analyze grammar]

agurudravakastūrīcaṃdra kuṃkumacarcitā |
bhittiryasya ca saṃtānakusumāmodasauṣṭhavam || 10 ||
[Analyze grammar]

kastūrikā puṣparasa samutsecitabhūtalam |
sūkṣma suśvetavividhavitānapariśobhitam || 11 ||
[Analyze grammar]

aṃgaṇaṃ śobhita mahākadalīpūgaśobhitam |
samīpasarasījāta maṃjukūjanmadhuvratam || 12 ||
[Analyze grammar]

pāṭīratarusaṃbhūta gaṃdhapūritadiṅmukham |
śikṣāgītakṛtālhāda gītapūritadiṅmukham || 13 ||
[Analyze grammar]

nidāghajanitātāpa nāśayaṃtravinirmitam |
kadalīdalasaṃcchādi pāvakākalpitacchadam || 14 ||
[Analyze grammar]

pāṭīratarususnigdha sāṃdra dvārakapāṭakam |
saugaṃdhikamahāmodi kalpitāṃtara bhittikam || 15 ||
[Analyze grammar]

īśānabhāgasubhaga ratikalpita vedikam |
hāṭikākalpitapadaṃ vicitravedikāyutam || 16 ||
[Analyze grammar]

susnigdhani biḍacchāyaṃ vaṭamūlopakalpitam |
prasūnakadalīkhaṃḍa sarobhiḥ prāṃtaśobhitam || 17 ||
[Analyze grammar]

mahāvaṭāgrasaṃlagna tuṣāritapayodharam |
nākopavanasaṃpanna vicitrārāma śobhitam || 18 ||
[Analyze grammar]

vāpīkūpataḍāgādyamanekavanaśobhitam |
maṃdaṃ maṃdaṃ vavau vāyuryatra gehe sukhapradaḥ || 19 ||
[Analyze grammar]

vādinyaścārusarvāṃgyo vādyāni smarasaṃpadaḥ |
vīṇāṃ veṇuṃ triveṇuṃ ca vādayaṃti varāṃganāḥ || 20 ||
[Analyze grammar]

tauryyatrikakṛto nāryyaścaturdikṣu tathorddhvataḥ |
suvarṇādikapātreṣu vaṭakā bhasmanaḥ śubhāḥ || 21 ||
[Analyze grammar]

vāsitāḥ sarvagaṃdhaiśca sudhūpairapi dhūpitāḥ |
kuśagrathitasaṃghāśca akṣamālāśca koṭiśaḥ || 22 ||
[Analyze grammar]

kṛṣṇājinasahasrāṇi bahiḥ prāṃte sthitāni ca |
etādṛśe gṛhavare devavaṃdyo munīśvaraḥ || 23 ||
[Analyze grammar]

karpūrādīṃśca saṃsthāpya caturdikṣu munīśvaraḥ |
pāṭīrapīṭhe karpūrasiṃhāsanamakalpayat || 24 ||
[Analyze grammar]

sūkṣmaṃ śvetaṃ ca susrigdhamāvṛttaṃ ghanasārakaiḥ |
sugaṃdhavāsitajalaiḥ snāpya kṣīreṇa śaṃkaram || 25 ||
[Analyze grammar]

anyaiśca vaidikairmaṃtraiḥ snāpayitvā sadāśivam |
dārucaṃdropapīṭhe tu vastrapīṭhaṃ nidhāya ca |
pātrikāmagrataḥ sthāpya sthāpayitvā daleṣvamūn || 26 ||
[Analyze grammar]

ekasminnakṣatāḥ pātre anyasminsatilākṣatāḥ |
paṃcagaṃdhakamekasminnanyasminnaṣṭagaṃdhakam || 27 ||
[Analyze grammar]

kāśmīraṃ mṛganābhiṃ tu karpūraṃ caṃdanaṃ tathā |
pātreṣvanyeṣu vinyasya pūjāsthāne prakalpya ca || 28 ||
[Analyze grammar]

nānāvaraṇamārgeṇa pūjā tatra vidhīyate |
liṃgamadhye sthito devaḥ paṃcavaktraḥ sadāśivaḥ || 29 ||
[Analyze grammar]

tasya prāvaraṇaṃ liṃgaṃ śaktistasya vidhīyate |
śakterāvaraṇaṃ viṣṇurviṣṇorāvaraṇaṃ vidhiḥ || 30 ||
[Analyze grammar]

brahmaprāvaraṇaṃ caṃdrastasya sūryastataḥ śrutiḥ |
digdevatāsu tadguptistāsāmāvaraṇaṃ diśaḥ || 31 ||
[Analyze grammar]

diśāmāvaraṇaṃ śaṃbhustasya cāvaraṇaṃ guṇāḥ |
daśaprāvaraṇaṃ hyetacchivaliṃgārcanaṃ śubham || 32 ||
[Analyze grammar]

keṣāṃcinmatametatsyādatha prāvaraṇāṃtaram |
vidyāvaraṇamākhyātaṃ tadumāvaraṇaṃ smṛtam || 33 ||
[Analyze grammar]

viṣṇurāvaraṇaṃ tasyā viṣṇoścāvaraṇaṃ vidhiḥ |
brahmaprāvaraṇaṃcaṃdrastasya bhānurathāvṛtiḥ || 34 ||
[Analyze grammar]

bhānorāvaraṇaṃ ceśa iti ṣoḍhāvṛtiḥ smṛtā |
vidhiṃ vinā samākhyātaṃ paṃcāvaraṇamuttamam || 35 ||
[Analyze grammar]

śaśāṃkaviṣṇuśaktīnāmetadāvaraṇatrayam |
aṃbikāvaraṇaṃ proktamekāvaraṇamuttamam || 36 ||
[Analyze grammar]

athavā lokapālāḥ syurāvṛtiḥ somapūjane |
anāvaraṇamathavā pūjanaṃ śasyate śive || 37 ||
[Analyze grammar]

patrikāṣṭadaleṣveva sthitadravyairyajecchivam |
patrikālakṣaṇaṃ vakṣye sarvakarmopayogitam || 38 ||
[Analyze grammar]

svarṇena rājatenātha tāmreṇātha prakalpitam |
muktāśuktinibhaṃ kuryātpatrikāṣṭadalaṃ śubham || 39 ||
[Analyze grammar]

padmapatrasamānāṣṭakoṇākāraṃ prakalpayet |
palamātraṃ tataḥ śastaṃ nirvṛtaṃ vistṛtaṃ padam || 40 ||
[Analyze grammar]

asthūlamadhyamupari padmākṛtidalāṣṭakam |
athavā śaktimārgeṇa paṃcapatraṃ prakalpayet || 41 ||
[Analyze grammar]

tripatramathavā kuryācchaktibhāve matena ca |
yathā syācchobhanaṃ pātraṃ tathā kuryyādvicakṣaṇaḥ || 42 ||
[Analyze grammar]

śaktyāṃtaritarudrākṣaiḥ kalpitāṣṭaśataiḥ śubhā |
mālopavītaṃ triṃśatyā aṣṭakena prakalpitam || 43 ||
[Analyze grammar]

pragaṃḍayorathaikaikaṃ baddhā tu dve prakoṣṭhayoḥ |
śirasyekā dhṛtā tena kaṃṭhe ca paramarṣiṇā || 44 ||
[Analyze grammar]

rudrākṣaiḥ sphaṭikai ratnaiḥ kalpitā hyakṣamālikā |
vyāghracarmāsanaṃ kṛtvā padmāsanagato muniḥ || 45 ||
[Analyze grammar]

āvāhanāsanaṃ cārghyaṃ pādyaṃ vācamanīyakam |
nirvartya gaṃgāsalilaiḥ snāpayāmāsa śaṃkaram || 46 ||
[Analyze grammar]

aṣṭagaṃdhakasaṃyuktaiḥ puṣpairbakulapāṭalaiḥ |
svarṇabhāṃḍasthitairvastraśodhitairvāsitairdṛḍham || 47 ||
[Analyze grammar]

dvāre tāmrakaṭāhaśca prabaṃdhadroṇinā śubham |
gośṛṃgeṇa viṣāṇena gavayasya tathā kvacit || 48 ||
[Analyze grammar]

dakṣiṇāvartaśaṃkhena ratnapātrairathāpi vā |
svarṇairvā rājatairvāpi tāmraiḥ kāṃsyairathāpi vā || 49 ||
[Analyze grammar]

svarṇaiśca sūkṣmakalaśaiḥ snāpayāmāsa cecchayā |
athavā mṛṇmayaiḥ kuryyātpadmapatrairathāpi vā || 50 ||
[Analyze grammar]

pālāśaiścūtajaṃbvādyaiḥ pātraiḥ saṃsnāpayedvibhum |
snānānāmatha sarveṣāṃ dhārāsnānaṃ viśiṣyate || 51 ||
[Analyze grammar]

namastetyādimaṃtreṇa śatarudriyasaṃjñinā |
śaṃ cetyādyanuvākena śāṃtirūpeṇa ceśvaram || 52 ||
[Analyze grammar]

āvṛtya ca yathāśakti paścādgaṃdhādi vinyaset |
tataśca śobhanaiḥ puṣpaiḥ patrairbilvaiḥ samarcayet || 53 ||
[Analyze grammar]

tulasīmāruvadalaiḥ kalhāraiśca mahotpalaiḥ |
nīlotpalairutpalaiśca śeṣaiśca karavīrakaiḥ || 54 ||
[Analyze grammar]

karṇikāraiḥ sitāṃbhojairaparājitayā tathā |
tilākṣatairakṣataiśca śrīpatraistilamiśrakaiḥ || 55 ||
[Analyze grammar]

evaṃ maheśamīśānaṃ pūjayāmāsa gautamaḥ |
karpūrāgarukastūrī sarjjāgarukacaṃdanaiḥ || 56 ||
[Analyze grammar]

anyaiśca dhūpayāmāsa ṣoḍaśātha pradīpikāḥ |
karpūravarttisaṃyuktā dīpayaṃtroparisthitāḥ || 57 ||
[Analyze grammar]

niveditaṃ maheśāya atha naivedyamuttamam |
supakvaśālipiṣṭānnaṃ bhakṣyaṃ lehyaṃ ca coṣyakam || 58 ||
[Analyze grammar]

madhurādisamopetaṃ paṃcabhakṣyasamanvitam |
anekapakvaśākāḍhyamaneka pakvamiśritam || 59 ||
[Analyze grammar]

pānaṃ viṃśatisaṃyuktaṃ drākṣāraṃbhāphalānvitam |
sūpāṣṭakādisaṃyuktaṃ yuktaṃ mūlaphalādinā || 60 ||
[Analyze grammar]

yathāsaṃbhavasaṃyuktairanyairapyupakalpitam |
agrapuṣpasamopetaṃ naivedyaṃ pradadau muniḥ || 61 ||
[Analyze grammar]

sauvarṇapātrikā nyastanīrājanasahasrakam |
sopahārāya devāya datvā caiva namasya ca || 62 ||
[Analyze grammar]

pūgakhaṃḍānatho ghṛṣṭānpatrāṇi kṣālitāni ca |
apṛṣṭhāgrāṇi suśvetacchadayāvṛtikāni ca || 63 ||
[Analyze grammar]

ghanasārakacūrṇaṃ ca nyastapatratrayaṃ śubham |
sauvarṇapātravinyastamidaṃ tāṃbūlamīśvare || 64 ||
[Analyze grammar]

atha pradakṣiṇaṃ kṛtvā namaskārānanaṃtaram |
aṣṭayoṣāstataḥ prāptāstaṃtrīveṇvādidhārikāḥ || 65 ||
[Analyze grammar]

vicitravādyavādinyaḥ saṃprāptā munisannidhim |
kṣudratālayugaṃ gṛhya svayaṃ gātuṃ pracakrame || 66 ||
[Analyze grammar]

gautame gātumudyukte tānaṃ kuryurathāṃganāḥ |
maṃdaṃ maṃdaṃ ca vādyāni vādayaṃti tathāparāḥ || 67 ||
[Analyze grammar]

madhuraṃ gāyati munau svarāmūrtibhṛtastathā |
prānṛtyaṃta maheśāgre tadadbhutamivābhavat || 68 ||
[Analyze grammar]

etasminnaṃtare prāpto bhagavānnārado muniḥ |
tamāgataṃ gautamopi saṃpūjya praṇipatya ca || 69 ||
[Analyze grammar]

āhacainaṃkṛtārthosminacakaścinmayāsamaḥ |
tavāgamanakṛtyaṃ kiṃ kuta āgamanaṃ tathā || 70 ||
[Analyze grammar]

śrīnārada uvāca |
pātālādāgatosmīha bhuktvā vai bāṇamaṃdire |
āyāsyaṃti mahātmāno bāṇaśukrādayo gṛham || 71 ||
[Analyze grammar]

atha kṣaṇādabhyagācca bāṇaḥ parapuraṃjayaḥ |
viṃśatyakṣauhiṇīyukto gajamāruhya sosuraḥ || 72 ||
[Analyze grammar]

aparaṃ hi gajaṃ śukraḥ prahlādo rathamuttamam |
vṛṣaparvā rathavaraṃ balisturagamuttamam || 73 ||
[Analyze grammar]

āgatānatha tānsarvānājñāya sa tu gautamaḥ |
saśiṣyo nirjagāmātha hyādāyārghyādikaṃ tvarā || 74 ||
[Analyze grammar]

gautamaṃ cāpi te vīkṣyāvaruhya ca gajādikāt |
namaścakruratho daityāstaṃ namaskṛtya bhārgavam || 75 ||
[Analyze grammar]

āliṃgya rākṣasānsarvānpūjayitvā yathāvidhi |
senāyāḥ sanniveśaṃ ca cakāra munipuṃgavaḥ || 76 ||
[Analyze grammar]

pādau prakṣālya śukrasya jalaṃ mūrdhni dhṛtaṃ tathā |
vicitraphalasaṃyuktaṃ dattavānarhaṇaṃ muniḥ || 77 ||
[Analyze grammar]

vāpītaḍāgasarasī snānapūrvakṛta kriyāḥ |
saṃgame vartamāne tu gautamasyāśrame śubhe || 78 ||
[Analyze grammar]

tadgehaṃ tu praviśyātha rākṣasāssapurohitāḥ |
devapūjāprapattiṃ ca cakruḥ sarve dvijālaye || 79 ||
[Analyze grammar]

sadyaḥ prakalpitāyāṃ ca vedyāṃ śukro'yajacchivam |
tasyaiva vāmabhāge tu prahlādoyajadacyutam || 80 ||
[Analyze grammar]

somaṃ ca balirapyevamanye cāsurapuṃgavāḥ |
atha bāṇo'yajaddevamekameva triyaṃbakam || 81 ||
[Analyze grammar]

śukropi bhagavantantamumānāthamapūjayat |
gautamopyatha madhyāhne pūjayāmāsa śaṃkaram || 82 ||
[Analyze grammar]

sarve śuklāṃbaradharā bhasmoddhūlitavigrahāḥ |
sitena bhasmanā kṛtvā sarvasthāne tripuṃḍrakam || 83 ||
[Analyze grammar]

natvā tu bhārgavaṃ sarve bhūtaśuddhiṃ pracakramuḥ |
hṛtpadmamadhye suṣiraṃ tatraiva bhūtapaṃcakam || 84 ||
[Analyze grammar]

teṣāṃ madhye mahākāśamākāśe nirmalānalam |
tanmadhye ca maheśānaṃ dhyāyeddīptimayaṃ śubham || 85 ||
[Analyze grammar]

ajñānasaṃyutaṃ bhūtaṃ śamalaṃ sarvasaṃgatam |
taddehamākāśadīpe pradahejjñānavahninā || 86 ||
[Analyze grammar]

ākāśasyāvṛtaṃ cāhaṃ dagdhvā''kāśamatho dahet |
dagdhvākāśamayo vāyumagnibhūtaṃ tadā dahet || 87 ||
[Analyze grammar]

abbhūtaṃ ca tato dagdhvā pṛthivībhūtameva ca |
tadāśritānguṇāndagdhvā tato dehaṃ pradāhayet || 88 ||
[Analyze grammar]

evaṃ dahitvā bhūtāni dehī tajjñānavahninā |
śikhāmadhyasthitaṃ viṣṇumānaṃdarasanirbharam || 89 ||
[Analyze grammar]

niṣpannacaṃdrakiraṇasaṃkāśakiraṇaṃ śivam |
śivāṃgotpannakiraṇairamṛtadravasaṃyutaiḥ || 90 ||
[Analyze grammar]

suśītalā tato jvālā praśāṃtā candraraśmivat |
prasāritasudhārugbhiḥ sāṃdrībhūtaśca saṃplavaḥ || 91 ||
[Analyze grammar]

krameṇa plāvitaṃ bhūtagrāmaṃ saṃciṃtayetparam || 92 ||
[Analyze grammar]

itthaṃ kṛtvā bhūtaśuddhiṃ kriyārho martyaḥ śuddho jāyate eva śuddhaḥ |
pūjāṃ kartuṃ jāpyakarmmāpi paścāddevadhyāne brahmahatyādi hāniḥ || 93 ||
[Analyze grammar]

evaṃ dhyātvā caṃdradīptiprakāśaṃ dhyānenāropyāśu liṃge śivasya |
sadāśivaṃ dīpamadhye viciṃtya paṃcākṣareṇārcanamavyayaṃ tu || 94 ||
[Analyze grammar]

āvāhanādīnupacārāṃstathāpi kṛtvā snānaṃ pūrvavacchaṃkarasya |
uduṃbaraṃ rājataṃ svarṇapīṭhaṃ vastrādichannaṃ sarvameveha pīṭham || 95 ||
[Analyze grammar]

aṃte kṛtvā budbudānāṃ ca vṛṣṭiṃ pīṭhe pīṭhe nāgamekaṃ purastāt |
kuryātpīṭhe cordhvake nāgayugmaṃ devābhyāśe dakṣiṇe vāmataśca || 96 ||
[Analyze grammar]

japāpuṣpaṃ nāgamadhye nidhāya madhye vastraṃ dvādaśa prātiguṇye |
suśvetena tasya madhye maheśaṃ liṃgākāraṃ pīṭhayuktaṃ prapūjyam || 97 ||
[Analyze grammar]

evaṃ kṛtvā bāṇamukhyā ditīśā dattvā dattvā paṃcagaṃdhāṣṭagaṃdham |
puṣpaiḥ patraiḥ śrī tilairakṣataiśca tilonmiśraiḥ kevalaiśca prapūjya || 98 ||
[Analyze grammar]

dhūpaṃ dattvā vidhivatsaṃprayuktaṃ dīpaṃ dattvā coktamevopahāram |
pūjāśeṣaṃ te samāpyātha sarve gītaṃ nṛtyaṃ tatratatrāpi cakruḥ || 99 ||
[Analyze grammar]

athāsminnaṃtare gautamasyaprāptaḥ śiṣyaḥ śaṃkarātmeti nāmnā || 100 ||
[Analyze grammar]

unmattaveśo digvāsā anekāvṛtimāśritaḥ |
kvaciddvijātipravaraḥ kvaciccaṃḍālasannibhaḥ || 101 ||
[Analyze grammar]

kvacicchūdra samo yogī tāpasaḥ kvacidapyuta |
garjatyutpatate caiva nṛtyati stauti gāyati || 102 ||
[Analyze grammar]

roditi śṛṇute vyaktaṃ patatyuttiṣṭhati kvacit |
śivajñānaikasaṃpannaḥ paramānaṃdanirbharaḥ || 103 ||
[Analyze grammar]

saṃprāpto bhojyavelāyāṃ gautamasyāṃtikaṃ yayau |
bubhuje guruṇā sākaṃ kvaciducchiṣṭameva ca || 104 ||
[Analyze grammar]

kvacillehati tatpātraṃ tūṣṇīmevābhyagātkvacit |
hastaṃ gṛhītvaiva guroḥ svayamevābhunakkvacit || 105 ||
[Analyze grammar]

kvacidgṛhāṃtare mūtraṃ kvacitkardamalepanam |
sarvadā taṃ gururdṛṣṭvā karamālaṃbya maṃdiram || 106 ||
[Analyze grammar]

praveśya svīyapīṭhe tamupaveśyābhyabhojayat |
svayaṃ tadasya pātreṇa bubhuje gautamo muniḥ || 107 ||
[Analyze grammar]

tasya cittaṃ parijñātuṃ kadācidatha suṃdarī |
ahalyā śiṣyamāhūya bhuṃkṣvetyuktvātha sā śubhā || 108 ||
[Analyze grammar]

sauvarṇe bhājane cānnaṃ nidhāya caṣakāṃtare |
pānādikamatho datvā ekasminpāvakaṃ punaḥ || 109 ||
[Analyze grammar]

nidhāyāṃgāranicayaṃ kaṃṭakānāṃ cayaṃ pare |
nidhāya bhuṃkṣva bhuṃkṣveti sa cāpi bubhuje muniḥ || 110 ||
[Analyze grammar]

yathā papau hi pānīyaṃ tathā vahnimapi dvijaḥ |
kaṃṭakānapi bhuktvā sa yathāpūrvamatiṣṭhata || 111 ||
[Analyze grammar]

purā hi munikanyābhirāhūto bhojanāya ca |
dinedine tatpradattaṃ loṣṭhamaṃbu ca gomayam || 112 ||
[Analyze grammar]

kardamaṃ kāṣṭhadaṃḍaṃ ca bhuktvā prītyātha harṣitaḥ |
etādṛśo munirasau caṃḍālasadṛśākṛtiḥ || 113 ||
[Analyze grammar]

sujīrṇopānahau haste gṛhītvā tu tathā kare |
aṃtyajocitabhāṣābhirvṛṣaparvāṇamabhyagāt || 114 ||
[Analyze grammar]

vṛṣaparveśayormadhye digvāsāḥ samatiṣṭhata |
vṛṣaparvā tamajñātvā pīḍayitvā śiro'cchinat || 115 ||
[Analyze grammar]

hate tasmindvijaśreṣṭhe jagadetaccarācaram |
atīva kaluṣamabhavattatrasthā munayastathā || 116 ||
[Analyze grammar]

gautamasya mahāśokaḥ saṃjātaḥ sumahātmanaḥ |
niryayau cakṣuṣorvāri śokaṃ saṃdarśayanniva || 117 ||
[Analyze grammar]

gautamaḥ sarvadaityānāṃ saṃnidhau vākyamuktavān |
kimanena kṛtaṃ pāpaṃ yena cchinnamidaṃ śiraḥ || 118 ||
[Analyze grammar]

mama prāṇādhikasyeha sarvadā śivayoginaḥ |
mamāpi maraṇaṃ satyaṃ śiṣyarūpī yato guruḥ || 119 ||
[Analyze grammar]

śaivānāṃ dharmayuktānāṃ sarvadā śivavartinām |
maraṇaṃ yatra dṛṣṭaṃ syāttatra no maraṇaṃ dhruvam || 120 ||
[Analyze grammar]

śukra uvāca |
enaṃ saṃjīvayiṣyāmi mama gotraṃ śivapriyam |
kimasau mriyate brahmanpaśya me tapaso balam || 121 ||
[Analyze grammar]

iti vādini vipreṃdre gautamo'pi mamāra ha |
tasminmṛte'tha śukro'pi prāṇāṃstatyāja yogataḥ || 122 ||
[Analyze grammar]

tasyāpi hatamājñāya prahlādā ddānaveśvarāḥ |
sarve mṛtāḥ kṣaṇenaiva tadadbhutamivābhavat || 123 ||
[Analyze grammar]

mṛtamāsīdatha balaṃ tasya bāṇasya dhīmataḥ |
ahalyā śokasaṃtaptā rurodoccaiḥ punaḥ punaḥ || 124 ||
[Analyze grammar]

gautamena maheśasya pūjayā pūjito vibhuḥ |
vīrabhadro mahāyogī sarvaṃ dṛṣṭvā cukopa ha || 125 ||
[Analyze grammar]

aho kaṣṭamahokaṣṭaṃ māheśā bahavo mṛtāḥ |
śivaṃ vijñāpayiṣyāmi tenoktaṃ karavāṇyaham || 126 ||
[Analyze grammar]

iti niścitya gatavānmaṃdarācalamavyayam |
namaskṛtvā virūpākṣamidaṃ sarvamathoktavān || 127 ||
[Analyze grammar]

brahma harī sthitau tatra dṛṣṭvā prāha śivo vacaḥ |
madbhaktaiḥ sāhasaṃ karma kṛtaṃ dṛṣṭvā varapradaḥ || 128 ||
[Analyze grammar]

gatvā paśyāmahe viṣṇo yuvāmapyāgamiṣyatha |
atheśo vṛṣamāruhya vāyunā dhūtacāmaraḥ || 129 ||
[Analyze grammar]

naṃdikena suveṣeṇa dhṛte chatreti śobhane |
suśvetahemadaṃḍe ca nānyayoge dhṛte vibhoḥ || 130 ||
[Analyze grammar]

maheśānumatiṃ labdhvā harirnāgāṃtake sthitaḥ |
āraktanīlachatrābhyāṃ śuśubhe lakṣyakaustubhaḥ || 131 ||
[Analyze grammar]

śivānumatyā brahmāpi haṃsārūḍho'bhavattadā |
iṃdragopaprabhākāracchatrābhyāṃ śuśubhe vidhiḥ || 132 ||
[Analyze grammar]

iṃdrādisarvadevāśca svasvavāhanasaṃyutāḥ |
atha te niryayuḥ sarve nānāvādyānumoditāḥ || 133 ||
[Analyze grammar]

koṭikoṭigaṇākīrṇā gautamasyāśramaṃ gatāḥ |
brahmaviṣṇumaheśānā dṛṣṭvā tatparamādbhutam || 134 ||
[Analyze grammar]

svabhaktaṃ jīvayāmāsa vāmakoṇanirīkṣaṇāt |
śaṃkaro gautamaṃ prāha tuṣṭo'haṃ te varaṃ vṛṇu || 135 ||
[Analyze grammar]

gautama uvāca |
yadi prasanno deveśa yadi deyo varo mama |
tvalliṃgārcanasāmarthyaṃ nityamastu maheśvara || 136 ||
[Analyze grammar]

vṛtametanmayā deva śṛṇuṣvaitattrilocana |
mama śiṣyo mahābhāgo heyāheyādivarjitaḥ || 137 ||
[Analyze grammar]

prekṣaṇīyaṃ mamatvena na ca paśyati cakṣuṣā |
na ca ghrāṇena ghrātavyaṃ na dātavyaṃ na cetarat || 138 ||
[Analyze grammar]

iti budghvā tathā kurvansa hi yogī mahāyaśāḥ |
unmattavikṛtākāraḥ śaṃkarātmeti kīrtitaḥ || 139 ||
[Analyze grammar]

na kaścittaṃ pratidviṣyānna ca taṃ hiṃsayediti |
etanme dīyatāṃ deva eteṣāmamṛtistathā || 140 ||
[Analyze grammar]

śrībhagavānuvāca |
ākalpamete jīvaṃtu tato muktiṃ bhajaṃtu ca |
tvayā kṛtamidaṃ veśma vistṛtaṃ vikṛtaṃ śubham || 141 ||
[Analyze grammar]

tiṣṭhāmaḥ kṣaṇamātraṃ tu tato yāsyāma maṃdiram |
gautama uvāca |
ayogyaṃ prārthayāmīśa hyarthī doṣaṃ na paśyati || 142 ||
[Analyze grammar]

brahmādyalabhyaṃ deveśa dīyatāṃ yadi rocate |
atheśo viṣṇumālokya gṛhītvā tu karaṃ hareḥ || 143 ||
[Analyze grammar]

prahasannaṃbujābhākṣamityuvāca sadāśivaḥ |
mlānodarosi goviṃda deyaṃ te bhojanaṃ kimu || 144 ||
[Analyze grammar]

svayaṃ praviśya yadi vā svayaṃ bhuṃkṣva svagehavat |
gaccha vā pārvatīgehaṃ yā kukṣiṃ pūrayiṣyati || 145 ||
[Analyze grammar]

ityuktvā tatkarālaṃbī ekāṃtamagamadvibhuḥ |
ādiśya naṃdinaṃ devo dvārādhyakṣaṃ yathoktavat || 146 ||
[Analyze grammar]

gautamaṃ samuvācāyamuttaraṃ viṣṇubhāṣaṇam |
sadāśiva uvāca |
saṃpādayānnaṃ sarveṣāṃ bhoktukāmā vayaṃ mune || 147 ||
[Analyze grammar]

ityuktvaikāṃtamagamadvāsudevena śaṃkaraḥ |
mṛduśayyāṃ samāruhya śayitau devatottamau || 148 ||
[Analyze grammar]

anyonyaṃ bhāṣaṇaṃ kṛttvā prottasthaturubhāvapi |
gatvā taṭākaṃ gaṃbhīraṃ snāsyaṃtau devasattamau || 149 ||
[Analyze grammar]

karāṃbupānamanyonyaṃ pṛthakkṛtvobhayatra ca |
munayo rākṣasāścaiva jalakrīḍāṃ pracakrire || 150 ||
[Analyze grammar]

atha viṣṇurmaheśaśca jalapātāni śīghrataḥ |
cakratuḥ śaṃkaraḥ padmakiṃjalkāṃjalinā hareḥ || 151 ||
[Analyze grammar]

avākiranmukhe tasya padmotphullavilocane |
netre keśarasaṃpātānnyamīlayata keśavaḥ || 152 ||
[Analyze grammar]

atrāṃtare hareḥ skaṃdhamāruroha maheśvaraḥ |
haryuttamāṃgaṃ bāhubhyāṃ gṛhītvā saṃnyamajjayat || 153 ||
[Analyze grammar]

unmajjayitvā ca punaḥ punaścāpi punaḥ punaḥ |
pīḍitaḥ sa hariḥ sūkṣmaṃ pātayāmāsa śaṃkaram || 154 ||
[Analyze grammar]

atha pādau gṛhītvā tu ācakarṣa ca bhrāmayat |
atāḍayaddharervakṣaḥ pātayāmāsa cācyutam || 155 ||
[Analyze grammar]

athotthito haristoyamādāyaṃjalinā tataḥ |
avākiradatho śaṃbhumatha viṣṇumatho haraḥ || 156 ||
[Analyze grammar]

jalakrīḍaivamabhavadatha carṣigaṇāṃtare |
jalakrīḍāsaṃbhrameṇa visrastajaṭabaṃdhanāḥ || 157 ||
[Analyze grammar]

atha saṃbhramatasteṣāmanyonyajaṭabaṃdhanam |
itaretarabaddhāsu jaṭāsu ca munīśvarāḥ || 158 ||
[Analyze grammar]

śaktimaṃto'śaktimataḥ ākarṣaṃti ca savyatham |
pātayaṃtonyataścāpi krośato rudatastathā || 159 ||
[Analyze grammar]

evaṃ pravṛtte tumule saṃbhūte toyakarmmaṇi |
ākāśe nārado hṛṣṭo nanarta ca nanāda ca || 160 ||
[Analyze grammar]

vipaṃcīṃ nādayanvādyaṃ lalitāṃ gītimujjagau |
sugītyā lalitāyāstu agāyata vidhā daśa || 161 ||
[Analyze grammar]

śuśrāva gītaṃ madhuraṃ śaṃkaro lokabhāvanaḥ |
svayaṃ gātuṃ hi lalitaṃ maṃdaṃ maṃdaṃ pracakrame || 162 ||
[Analyze grammar]

svayaṃ gāyati deveśe miśrā maṃgalakaiśikī |
nārade nṛtyamāne tu gāyati svarabhedini || 163 ||
[Analyze grammar]

svaraṃ dhruvaṃ samādāya sarvalakṣaṇasaṃyutam |
svadhārāmṛtasaṃyuktaṃ gānenaivamatho jayat || 164 ||
[Analyze grammar]

vāsudevo mardalaṃ ca karābhyāmidamāhanat |
avagāhaṃścaturvaktrastuṃbururmukharo babhau || 165 ||
[Analyze grammar]

tānakā gautamādyāstu tūṣṇīṃ gātuṃ ca vāyutaḥ |
gāyake madhuraṃ gītaṃ hanūmati kapīśvare || 166 ||
[Analyze grammar]

mlānamamlānamabhavatkṛśāḥ puṣṭāstadā'bhavan |
svāṃ svāṃ gītimataḥ sarve tiraskṛtyaiva mūrcchitāḥ || 167 ||
[Analyze grammar]

tūṣṇīṃ sarve samabhavandevarṣigaṇadānavāḥ |
ekaḥ sa hanumāngātā śrotāraḥ sarva eva te || 168 ||
[Analyze grammar]

madhyāhnakālavitate bhojanāvasare sati |
dukūlayugamādhatta śṛṇvangītiṃ maheśvaraḥ || 169 ||
[Analyze grammar]

pītavastradvayaṃ viṣṇurāraktaṃ caturānanaḥ |
svasvārhāṇyatha sarve'pi kṛtyaṃ kṛtvāpi kālikam || 170 ||
[Analyze grammar]

svaṃ svaṃ vāhanamāruhya nirgatāḥ sarvadevatāḥ |
gānapriyo maheśastu jagāda plavageśvaram || 171 ||
[Analyze grammar]

plavagatvaṃ mayājñapto niḥśaṃkaṃ vṛṣamāruha |
mama cābhimukho bhūtvā gāyasvāśeṣagāyanam || 172 ||
[Analyze grammar]

athāha kapiśārdūlo bhagavaṃtaṃ maheśvaram |
vṛṣabhārohasāmarthyaṃ tava nānyasya vidyate || 173 ||
[Analyze grammar]

tava vāhanamāruhya pātakī syāmahaṃ vibho |
māmevāruha deveśa vihaṃgaḥ śivavāhanaḥ || 174 ||
[Analyze grammar]

tava cābhimukhaṃ gānaṃ kariṣyāmi vilokaya |
atheśvaro hanūmaṃtamāruroha vṛṣaṃ yathā || 175 ||
[Analyze grammar]

ārūḍhe śaṃkare deve hanūmānkaṃdharāśiraḥ |
chittvā tvacaṃ parāvṛtya mukhaṃ gāyati pūrvavat || 176 ||
[Analyze grammar]

śṛṇvangītisudhāṃ śaṃbhurgautamasya gṛhaṃ gataḥ |
sarve cāpyāgatāstatra devarṣigaṇadānavāḥ || 177 ||
[Analyze grammar]

pūjitā gautamenātha bhojanāvasare sati |
yacchuṣkadārusaṃbhūtaṃ gṛhopakaraṇādikam || 178 ||
[Analyze grammar]

prarūḍhamabhavatsarvaṃ gāyamāne hanūmati |
tasmingāne samastānāṃ citradṛṣṭiratiṣṭhata || 179 ||
[Analyze grammar]

dvibāhurīśasya padābhivaṃdanaḥ samastagātrābharaṇopapannaḥ |
prasannamūrtistaruṇaḥ sumadhye vinyastamūrddhāṃjalibhiḥ suraiḥ stutaḥ || 180 ||
[Analyze grammar]

śiraḥ karābhyāṃ parigṛhya śaṃkaro hanūmataḥ pūrvamukhaṃ cakāra |
padmāsanāsīna hanūmatāṃjalau nidhāya pādaṃ tvaparaṃ mukhe ca || 181 ||
[Analyze grammar]

pādāṃgulībhyāmatha nāsikāṃ vibhuḥ snehena jagrāha ca maṃdamaṃdam |
skaṃdhe mukhe tvaṃsatale ca kaṃṭhe vakṣaḥsthale ca stanamadhyame hṛdi || 182 ||
[Analyze grammar]

tataśca kukṣāvatha nābhimaṃḍale tato dvitīyaṃ nidadhāti cāṃjalau |
śiro gṛhītvāvanamayya śaṃkaraḥ pasparśa pṛṣṭhaṃ cibukena sadhvani || 183 ||
[Analyze grammar]

hāraṃ ca muktāparikalpitaṃ śivo hanūmataḥ kaṃṭhagataṃ cakāra ha |
atha viṣṇurmaheśānamidaṃ vacanamuktavān || 184 ||
[Analyze grammar]

hanūmatā samo nāsti kṛtsnabrahmāṃḍamaṃḍale |
śruti devādyagamyaṃ hi padaṃ tava kilasthitam || 185 ||
[Analyze grammar]

sarvopaniṣadavyaktaṃ tvatpadaṃ kapi sarvayuk |
yamādisādhanairyogairna kṣaṇaṃ te padaṃ sthitam || 186 ||
[Analyze grammar]

mahāyogihṛdaṃbhoje balaṃ svacchaṃ hanūmati |
varṣakoṭisahasreṣu tapaḥ kṛtvā tu duṣkaram || 187 ||
[Analyze grammar]

tvadrūpaṃ nābhijānāti kutaḥ pādaṃ munīśvarāḥ |
aho bhāgyaṃ vicitraṃ hi capalo vā naro mṛgaḥ || 188 ||
[Analyze grammar]

dhatte pādayugaṃ cāṃge yogihṛdyapi na kṣamam |
mayā varṣasahasraṃ tu sahasrābdaṃ tathānvaham || 189 ||
[Analyze grammar]

bhaktyā saṃpūjito'pīśa pādo no darśitastvayā |
loke vādo hi sumahāñchuṃbhurnārāyaṇapriyaḥ || 190 ||
[Analyze grammar]

hariḥ priyastathā śaṃbhorna tādṛgbhāgyamasti me |
sadāśiva uvāca |
na tvayā sadṛśo mahyaṃ priyosti bhagavanhare || 191 ||
[Analyze grammar]

pārvatī vā tvayā tulyā na cānyo vidyate mama |
atha devāya mahate gautamaḥ praṇipatya ca || 192 ||
[Analyze grammar]

vyajñāpayadameyātmandevaihi karuṇānidhe |
madhyāhno'yaṃ vyatikrāṃto bhuktivelā'khilasya ca || 193 ||
[Analyze grammar]

athācamya mahādevo viṣṇunā sahito vibhuḥ |
praviśya gautamagṛhaṃ bhojanāyopacakrame || 194 ||
[Analyze grammar]

ratnāṃgulīyairatha nūpurābhyāṃ dukūlabaṃdhena taḍitsu kāṃcyā |
hārairanekairatha kaṃṭhaniṣka yajñopavītottaravāsasī ca || 195 ||
[Analyze grammar]

vilaṃbicaṃcanmaṇikuṃḍalena supuṣpidhammillavareṇa devaḥ |
paṃcāṃgagaṃdhasya vilepanena bāhvaṃgadaiḥ kaṃkaṇakāṃgulīyakaiḥ || 196 ||
[Analyze grammar]

itthaṃ vibhūṣitaḥ śivo niviṣṭauttamāsane svasaṃmukhaṃ hariṃ tathā nyaveśayadvarāsane |
anyonyasaṃmukhau sthitau harīśau devasattamau suvarṇabhājanānyatho dadau sa cāpi gautamaḥ || 197 ||
[Analyze grammar]

triṃśatprabhedabhakṣyakaṃ supāyasaṃ caturvidhaṃ supakvapākajātakaṃ śatadvayaṃ prakalpitam |
apakvapakvamiśrakaṃ śatatrayaṃ prakalpitaṃ śataṃśataṃ tathā sukaṃdaśākakaṃ tathā muniḥ || 198 ||
[Analyze grammar]

śākādi sarpiṣānvitaṃ dadau ca paṃcaviṃśatiṃ suśarkarādikaṃ tathā sucūnadāḍimādikam |
mocāphalaṃ tu gostanīṃ sukharjunāgaraṃgakaṃ jaṃbūphalaṃ priyālukaṃ vikaṃkataṃ phalaṃ tathā || 199 ||
[Analyze grammar]

evamādīni cānyāni dravyāṇyarpya yathāvidhi |
datvā cāpośanaṃ vipro bhuṃjadhvamiti cābravīt || 200 ||
[Analyze grammar]

bhuṃjāneṣu ca sarveṣu vyajanaṃ sūkṣmavastrajam |
gautamaḥ svayamādāya śivaviṣṇū avījayat || 201 ||
[Analyze grammar]

parihāsamathokartumiyeṣa parameśvaraḥ |
paśya viṣṇo hanūmaṃtaṃ kathaṃ bhuṃkte sa vānaraḥ || 202 ||
[Analyze grammar]

vānaraṃ paśyati harau maṃḍakaṃ viṣṇubhājane |
cikṣepa munisaṃgheṣu paśyatsvapi maheśvaraḥ || 203 ||
[Analyze grammar]

hanūmate dattavāṃśca svocchiṣṭaṃ pāyasādikam |
tvaducchiṣṭamabhojyaṃ tu tavaiva vacanādvibho || 204 ||
[Analyze grammar]

anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ tathā |
mahyaṃ nivedya sakalaṃ kūpa eva vinikṣipet || 205 ||
[Analyze grammar]

abhukte tvadvaco nūnaṃ bhukte cāpi kṛpā tava |
sadāśiva uvāca |
bāṇaliṃge svayaṃbhūte caṃdrakāṃte hyavasthite || 206 ||
[Analyze grammar]

cāṃdrāyaṇasamaṃ jñeyaṃ śaṃbhornaivedyabhakṣaṇam |
bhuktiveleyamadhunā tadvairasyaṃ kathāṃtarāt || 207 ||
[Analyze grammar]

bhuktvā tu kathayiṣyāmi nirviśaṃkaṃ vibhuṃkṣva tat |
athāsau jalasaṃskāraṃ kṛtavāngautamo muniḥ || 208 ||
[Analyze grammar]

āraktasusnigdhasusūkṣma gātrānanekadhā dhauta suśoṣitāṃgān |
taḍāgatoyaiḥ kṛtavījagharṣitairviśodhitaistaiḥ karakānapūrayat || 209 ||
[Analyze grammar]

nadyāḥ saikatavedikāṃ navatarāṃ saṃcchādya sūkṣmāṃbaraiḥ śuddhaiḥ śvetatarairathoparighaṭāṃstoyena pūrṇānkṣipet |
kṣiptvā nālakajātimāstapuṭakaṃ kaṃkolakastūrikācūrṇaṃ candanacaṃdraraśmiviśadāṃ mālāṃ puṭāṃ taṃ kṣipet || 210 ||
[Analyze grammar]

yāmasyāpi punaśca vārivasanenāśodhya kuṃbhe kṣipeccaṃdra graṃthimatho nidhāya bakulaṃ kṣiptvā tathā pāṭalām || 211 ||
[Analyze grammar]

śephālīstabakamatho jalaṃ ca tatra vinyasya prathamata eva toyaśuddhim |
kṛtvātho mṛdutarasūkṣmavastrakhaṃḍenāveṣṭetsṛṇikamukhaṃ ca sūkṣmacaṃdram || 212 ||
[Analyze grammar]

anātapapradeśe tu nidhāya karakānatha |
maṃdavātasamopete sūkṣmavyajanavījite || 213 ||
[Analyze grammar]

atha urvīśasalilaiḥ siṃcayetsṛṇikāmapi |
saṃskṛtvā svāyatāstatra narā nāryotha vā nṛpa || 214 ||
[Analyze grammar]

tatkanyā vā kṣālitāṃgā dhautavastrāśca vā saha |
madhupiṃgalaniryyāsamasāṃdramagurudravam || 215 ||
[Analyze grammar]

bāhumūle ca kaṃṭhe ca vilipya sāṃdrameva ca |
mastake jāpyakaṃ nyasya paṃcagaṃdhavilepanam || 216 ||
[Analyze grammar]

puṣpanaddhasukeśāstu tāḥ śubhāsyāḥ sunirmalāḥ |
evamevocitānārya āttakuṃkumavigrahāḥ || 217 ||
[Analyze grammar]

yuvatyaścārusarvāṃgyo nitarāṃ bhūṣaṇairapi |
etādṛgvanitābhirvānarairvādāpayejjalam || 218 ||
[Analyze grammar]

te'pi pradānasamaye sūkṣmavastrālpaveṣṭanam |
athavā makare nyasya karakaṃ tatra paśya hi || 219 ||
[Analyze grammar]

dorikānyastamunmucya tatastoyaṃ pradāpayet |
evaṃ satkārayāmāsa gautamo bhagavānmuniḥ || 220 ||
[Analyze grammar]

maheśādiṣu sarveṣu bhuktavatsu mahātmasu |
prakṣālitāṃghrihasteṣu gaṃdhodvartitapāṇiṣu || 221 ||
[Analyze grammar]

tadāsanasamāsīne devadeve maheśvare |
atha nīcasamāsīnā devāḥ sarṣigaṇāstathā || 222 ||
[Analyze grammar]

maṇipātreṣu saṃveṣṭya pūgakhaṃḍānsudhūpitān |
akoṇavartulānsthūlānasūkṣmānakṛśānapi || 223 ||
[Analyze grammar]

śvetapatrāṇi saṃśodhya kṣiptvā karpūrakhaṃḍakam |
cūrṇaṃ ca śaṃkarāyātha nivedayati gautame || 224 ||
[Analyze grammar]

gṛhāṇa deva tāṃbūlamityuktavacane munau |
kape gṛhāṇa tāṃbūlaṃ prayaccha mama khaṃḍakān || 225 ||
[Analyze grammar]

uvāca vānaro nāsti mama śuddhirmaheśvara |
anekaphalabhuktatvādvānarastu śuciḥ katham || 226 ||
[Analyze grammar]

sadāśiva uvāca |
madvākyādakhilaṃ śuddhyenmadvākyādamṛtaṃ viṣam |
madvākyādakhilā vedā madvākyāddevatādayaḥ || 227 ||
[Analyze grammar]

madvākyāddharmavijñānaṃ madvākyānmokṣa ucyate |
purāṇānyāgamāścaiva smṛtayo mama vākyataḥ || 228 ||
[Analyze grammar]

ato gṛhāṇa tāṃbūlaṃ mama dadyāḥ sukhaṃḍakān |
harirvāmakareṇādāttāṃbūlaṃ pūgakhaṃḍakam || 229 ||
[Analyze grammar]

tataḥ patrāṇi saṃgṛhya tataḥ khaṃḍānsamarpayat |
karpūramagrato dattaṃ gṛhītvā'bhakṣayacchivaḥ || 230 ||
[Analyze grammar]

deve tu kṛtatāṃbūle pārvatī maṃdarācalāt |
jayā vijayayorhastaṃ gṛhītvā''yānmunergṛham || 231 ||
[Analyze grammar]

devapādau tato natvā vinamravadanā''bhavat |
unnamayya mukhaṃ tasyā idamāha trilocanaḥ || 232 ||
[Analyze grammar]

tvadarthaṃ devadeveśi aparādhaḥ kṛto mayā |
yattvāṃ vihāya bhuktaṃ hi tathānyacchṛṇu suṃdari || 233 ||
[Analyze grammar]

atha svamaṃdire sthāpya devadevavivarjite |
sarvabaṃdhavimukte ca mahadeno mayā kṛtam || 234 ||
[Analyze grammar]

kṣaṃtumarhasi deveśi tyaktakopā vilokaya |
na babhāṣaivamuktvā sā aruṃdhatyā hi niryayau || 235 ||
[Analyze grammar]

nirgacchaṃtīṃ munirjñātvā daṃḍavatpraṇanāma ca |
tadārabhya maheśāya daṃḍapraṇati saṃstutim || 236 ||
[Analyze grammar]

kuryāduvāca ca śivā gautama tvaṃ kimicchasi |
gautama uvāca |
kṛtakṛtyosmi deveśi yadi deyo varo mama || 237 ||
[Analyze grammar]

manmaṃdire mahābhāge bhoktumarhasi sāṃpratam |
devyuvāca |
bhokṣyāmi tava gehehaṃ śaṃkarānumatā mune || 238 ||
[Analyze grammar]

gatveśaṃ gautamo vipro labdhānujñaḥ punargataḥ |
bhojayāmāsa girijāṃ devīṃ cāruṃdhatīṃ tathā || 239 ||
[Analyze grammar]

bhuktvātha pārvatī sarvaṃ gaṃdhapuṣpasabhūṣaṇā |
sahānucarakanyābhiḥ sahasrābhirharaṃ yayau || 240 ||
[Analyze grammar]

athāha śaṃkaro devīṃ gaccha gautamamaṃdiram |
saṃdhyopāstimahaṃ kṛtvā āgacchāmi punargṛham || 241 ||
[Analyze grammar]

ityuktā prayayau devī gautamasyaiva maṃdiram |
saṃdhyāvaṃdanakāmāśca sarvaeva vinirgatāḥ || 242 ||
[Analyze grammar]

kṛtasaṃdhyāstaṭāke tu maheśādyāstu kṛtsnaśaḥ |
athottaramukhaḥ śaṃbhurnyāsaṃ kṛtvā jajāpa ha || 243 ||
[Analyze grammar]

athaviṣṇurmahātejā maheśamidamabravīt |
sarvairnamasyate yastu sarvaireva samarcyate || 244 ||
[Analyze grammar]

hūyate sarvayajñeṣu sa bhavānkiṃ japiṣyati |
racitāṃjalayaḥ sarve tvāmevaikamupāsate || 245 ||
[Analyze grammar]

sa bhavāndevadeveśa kasmai vā racitāṃjali |
namaskārādi puṇyānāṃ phaladastvaṃ maheśvara || 246 ||
[Analyze grammar]

tava kaḥ phalado vaṃdyaḥ ko vā tvattodhiko vada |
śaṃkara uvāca |
dhyāye na kiṃcidgoviṃda na namasyeha kiṃcana || 247 ||
[Analyze grammar]

nopāsye kaṃcana hare na japiṣyeha kiṃcana |
kiṃtu nāstikajaṃtūnāṃ pravṛttyarthamidaṃ mayā || 248 ||
[Analyze grammar]

darśanīyaṃ hare te syuranyathā pāpakāriṇaḥ |
tasmāllokopakārārthamidaṃ sarvaṃ kṛtaṃ mayā || 249 ||
[Analyze grammar]

omityuktvā hariratha taṃ natvā samatiṣṭhata |
atha te gautamagṛhaṃ prāptā devagaṇarṣayaḥ || 250 ||
[Analyze grammar]

sarve pūjāmatho cakrurdevadeve pinākine |
devo hanūmatā sārddhaṃ gāyannāste raghūttama || 251 ||
[Analyze grammar]

pañcākṣarīṃ mahāvidyāṃ sarva eva tadā japan |
hanūmatkaramālaṃbya devyabhyāśaṃ gato haraḥ || 252 ||
[Analyze grammar]

ekaśayyāsamāsīnau tāvubhau devadaṃpatī |
gāyannāste sa hanumāṃstuṃbururnāradastathā || 253 ||
[Analyze grammar]

nānāvidhivilāsāṃśca cakāra parameśvaraḥ |
āhūya pārvatīmīśa idaṃ vākyamuvāca ha || 254 ||
[Analyze grammar]

śrīsadāśiva uvāca |
racayiṣyāmi dhammillamehi matpurataḥ śubhe |
devyāha na ca yuktaṃ tadbhartrāśuśrūṣaṇaṃ striyaḥ || 255 ||
[Analyze grammar]

keśaprasādhanakṛtāvanarthāṃtaramāpatet |
keśaprasādhane deva tatvaṃ sarvaṃ na cepsitam || 256 ||
[Analyze grammar]

atha baṃdhe kṛte paścādaṃsaprāṃtapramārjanam |
tanoścaramasaṃlagna keśapuṣpādimārjanam || 257 ||
[Analyze grammar]

etasminvartamāne tu mahātmāno yadāgaman |
tadā kimuttaraṃ vācyaṃ tava devādivaṃdinaḥ || 258 ||
[Analyze grammar]

nāyāṃti cedatha vibho bhītirnāśamupeṣyati |
evaṃ hi bhāṣamāṇāṃ tāṃ kareṇākṛṣya śaṃkaraḥ || 259 ||
[Analyze grammar]

svorvostāṃ sthāpayitvaiva visrasya kacabaṃdhanam |
vibhajya ca karābhyāṃ sa prasasāra nakhairapi || 260 ||
[Analyze grammar]

viṣṇudattāṃ pārijātasrajaṃ kacagatāmapi |
kṛtvā dhammillamakarodatha mālāṃ karāgatām || 261 ||
[Analyze grammar]

mallikāsrajamādāya babaṃdha kacabaṃdhane |
kalpaprasūnamālāṃ ca brahmadattāṃ maheśvaraḥ || 262 ||
[Analyze grammar]

pārvatīvasane gūḍhagaṃdhāḍhye ca samādadhāt |
athāṃsapṛṣṭhasaṃlagnamārjanaṃ kṛtavānvibhuḥ || 263 ||
[Analyze grammar]

ślathanīveradho devyā vastraveṣṭeradhogataḥ |
devaḥ kimidamityuktvā nīvībaṃdhaṃ cakāra ha || 264 ||
[Analyze grammar]

nāsābhūṣaṇametatte paśyāmi sa madāttataḥ |
ityuktvā svayamādāya vicchāyaṃ mauktikaṃ satī || 265 ||
[Analyze grammar]

haridrāyāḥ samāyoge muktāphalamadīptimat |
idaṃ hi dhriyatāṃ muktāphalaṃ mama tava priyam || 266 ||
[Analyze grammar]

pārvatyuvāca |
aho tvanmaṃdiraṃ śaṃbho sarvavastusamṛddhimat |
pūrvameva mayā sarvaṃ vastujñātaṃ vibhūṣaṇaiḥ || 267 ||
[Analyze grammar]

aho draviṇasaṃpattirbhūṣaṇairavagamyate |
śirovibhūṣitaṃ deva brahmaśīrṣasya mālayā || 268 ||
[Analyze grammar]

narakasya tathā mālā vakṣaḥsthalavibhūṣaṇam |
śeṣaśca vāsukiścaiva saviṣau tava kaṃkaṇe || 269 ||
[Analyze grammar]

diśoṃ'bare jaṭā keśā bhasitaṃ cāṃgarāgakam |
mahokṣo vāhanaṃ gotraṃ kulaṃ cājñātameva ca || 270 ||
[Analyze grammar]

jñāyete pitarau naiva virūpākṣaṃ tathā vapuḥ |
evaṃ vadaṃtīṃ girijāṃ viṣṇuḥ prāhāti kopanaḥ || 271 ||
[Analyze grammar]

kimarthaṃ niṃdase devi devadevaṃ jagatpatim |
tyakṣye prāṇānpriyānbhadre tava nūnamasaṃyamam || 272 ||
[Analyze grammar]

yatreśaniṃdanaṃ bhadre tatra no maraṇaṃ vratam |
ityuktvātha nakhābhyāṃ hi hariśchettuṃ śirogataḥ || 273 ||
[Analyze grammar]

maheśastu karaṃ gṛhya prāha mā sāhasaṃ kṛthāḥ |
pārvatīvacanaṃ sarvaṃ priyaṃ mama tavāpriyam || 274 ||
[Analyze grammar]

mamāpriyaṃ hṛṣīkeśa kartuṃ yatkiṃcidiṣyate |
omityuktvātha bhagavāṃstūṣṇīṃbhūto'bhavaddhariḥ || 275 ||
[Analyze grammar]

hanumānatha devāya vyajñāpayadidaṃ vacaḥ |
arthayāmi viniṣkāmaṃ mama pūjāvrataṃ tathā || 276 ||
[Analyze grammar]

pūjārthamapyahaṃ gacche mamānujñātumarhasi |
śaṃkara uvāca |
kasya pūjā kva vā pūjā kiṃ puṣpaṃ kiṃ dalaṃ vada || 277 ||
[Analyze grammar]

ko guruḥ kaśca maṃtraste kīdṛśaṃ pūjanaṃ tathā |
evaṃ vadati deveśe hanūmānatikaṃpitaḥ || 278 ||
[Analyze grammar]

vepamānasamastāṃgaḥ stotumeva pracakrame |
hanūmānuvāca |
namo devāya mahate śaṃkarāyāmitātmane || 279 ||
[Analyze grammar]

yogine yogadhātre ca yogināṃ gurave namaḥ |
yogigamyāya devāya jñānināṃ pataye namaḥ || 280 ||
[Analyze grammar]

vedānāṃ pataye tubhyaṃ devānāṃ pataye namaḥ |
dhyānāyadhyanagamyāya dhātṝṇāṃ gurave namaḥ || 281 ||
[Analyze grammar]

śiṣṭāyaśiṣṭagamyāya bhūmyādi pataye namaḥ |
namastetyādinā vedavākyānāṃ nidhaye namaḥ || 282 ||
[Analyze grammar]

ātanuṣvetivākyaiśca pratipādyāya te namaḥ |
aṣṭamūrte namastubhyaṃ paśūnāṃpataye namaḥ || 283 ||
[Analyze grammar]

tryaṃbakāya trinetrāya somasūryāgnilocana |
subhṛṃgarājadhattūradroṇapuṣpapriyāya te || 284 ||
[Analyze grammar]

bṛhatīpūgapuṃnāga caṃpakādipriyāya ca |
namastestu namastestu bhūya eva namonamaḥ || 285 ||
[Analyze grammar]

śivo harimatha prāha mā bhaiṣīrvada me'khilam |
hanumānuvāca |
śivaligārcanaṃ kāryaṃ bhasmoddhūlitadehinā || 286 ||
[Analyze grammar]

divāsaṃpāditaistoyaiḥ puṣpādyairapi tādṛśaiḥ |
deva vijñāpayiṣyāmi śivapūjāvidhiṃ śubham || 287 ||
[Analyze grammar]

sāyaṃkāle tu saṃprāpte aśiraḥ snānamācaret |
kṣālitaṃ vasanaṃ śuṣkaṃ dhṛtvācamya dviragradhīḥ || 288 ||
[Analyze grammar]

atha bhasma samādāya āgneyaṃ snānamācaret |
praṇavena samāmaṃtryāpyaṣṭavāramathāpi vā || 289 ||
[Analyze grammar]

paṃcākṣareṇa maṃtreṇa nāmnā vā yenakenacit |
saptābhimaṃtritaṃ bhasma darbhapāṇiḥ samāharet || 290 ||
[Analyze grammar]

īśānaḥ sarvavidyānāmuktvā śirasi pātayet |
tatpuruṣāya vidmahe mukhe bhasma prasecayet || 291 ||
[Analyze grammar]

aghorebhyo'tha ghorebhyo bhasma vakṣasi nikṣipet |
vāmadevāya nama iti guhyasthāne vinikṣipet || 292 ||
[Analyze grammar]

sadyojātaṃ prapadyāmi nikṣipedatha pādayoḥ |
uddhūlayetsamastāṃge praṇavena vicakṣaṇaḥ || 293 ||
[Analyze grammar]

traivarṇikānāmuditaḥ snānādividhiruttamaḥ |
śūdrādīnāṃ pravakṣyāmi yaduktaṃ guruṇā tathā || 294 ||
[Analyze grammar]

śiveti padamuccārya bhasmasaṃmaṃtrayetsudhīḥ |
saptavāramathādāya śivāyeti śiraḥ kṣipet || 295 ||
[Analyze grammar]

śaṃkarāya mukhe proktaṃ sarvajñāya hṛdi kṣipet |
sthāṇave nama ityuktvā guhye cāpi svayaṃbhuve || 298 ||
[Analyze grammar]

uccārya pādayoḥ kṣiptvā bhasmaśuddhamataḥ param |
namaḥ śivāyetyuccārya sarvāṃgoddhūlanaṃ smṛtam || 297 ||
[Analyze grammar]

prakṣālya hastāvācamya darbhapāṇiḥ samāhitaḥ |
darbhābhāve suvarṇaṃ syāttadabhāve gavālakaḥ || 298 ||
[Analyze grammar]

tadabhāve tu dūrvāḥ syustadabhāve tu rājatam |
saṃdhyopāstiṃ japaṃ devyāḥ kṛtvā devagṛhaṃ vrajet || 299 ||
[Analyze grammar]

devavedimatho vāpi kalpitaṃ sthaṃḍilaṃ tu vā |
mṛṇmayaṃ kalpitaṃ śuddhaṃ padmādiracanāyutam || 300 ||
[Analyze grammar]

cāturvarṇaka raṃgaiśca śvetenaikena vā punaḥ |
vicitrāṇi ca padmāni svastikādi tathaiva ca || 301 ||
[Analyze grammar]

utpalādi gadā śaṃkha triśūlaṃ ḍamaruṃ tathā |
saroktapaṃcaprāsādaṃ śivaliṃgamathaiva ca || 302 ||
[Analyze grammar]

sarvakāmaphalaṃ vṛkṣaṃ kulakaṃ kolakaṃ tathā |
ṣaṭkoṇaṃcatrikoṇaṃcanavakoṇamathāpivā || 303 ||
[Analyze grammar]

koṇadvādaśakāṃdolāṃ pādukāvyajanāni ca |
cāmaracchatrayugalaṃ viṣṇubrahmādikaṃ tathā || 304 ||
[Analyze grammar]

cūrṇairviracayedvedyāṃ dhīmāndevālaye'pi vā |
yatrāpi devapūjā syāttatraivaṃ kalpayedbudhaḥ || 305 ||
[Analyze grammar]

svahastaracitaṃ mukhyaṃ krītaṃ caiva tu madhyamam |
yācitaṃ tu kaniṣṭhaṃ syādbalātkāramathādhamam || 306 ||
[Analyze grammar]

arheṣu yattvanarheṣu balātkārāttu niṣphalam |
raktaśāli japā sthāṇa kalamāsita raktakaiḥ || 307 ||
[Analyze grammar]

taṃdulairvrīhimātrotthaiḥ karṇaiścaiva yathākramam |
uttamairmadhyamaiścaiva kathitairadhamaistathā || 308 ||
[Analyze grammar]

padmādisthāpanaireva tatsamyagyāgamācaret |
prāguttaramukho vāpi yadi vā prāṅmukho bhavet || 309 ||
[Analyze grammar]

āsanaṃ ca pravakṣyāmi yathādṛṣṭaṃ yathāśrutam |
kauśaṃ cārmmaṃ cailatulyaṃ dāravaṃ tāḍapatrakam || 310 ||
[Analyze grammar]

kāṃbalaṃ kāṃcanaṃ caiva rājataṃ tāmrameva ca |
gokarīṣārkajairvāpi āsanaṃ parikalpayet || 311 ||
[Analyze grammar]

vaiyāghraṃ rauravaṃ caiva hāriṇaṃ mārgameva ca |
cārmaṃ caturvidhaṃ jñeyamatha baṃdhukameva ca || 312 ||
[Analyze grammar]

yathāsaṃbhavameteṣu hyāsanaṃ parikalpayet |
kṛtapadmāsano vāpi svāstikāsana eva ca || 313 ||
[Analyze grammar]

darbhabhasmasamāsīnaḥ prāṇānāyamya vāgyataḥ |
tāvatsa devatārūpo dhyānaṃ cāntaḥ samācaret || 314 ||
[Analyze grammar]

śikhāṃte dvādaśāṃgulye sthitaṃ sūkṣmatanuṃ śivam |
aṃtaścaraṃtaṃ bhūteṣu guhāyāṃ viśvamūrtiṣu || 315 ||
[Analyze grammar]

sarvābharaṇasaṃyuktamaṇimādi guṇānvitam |
dhyātvā taṃ dhārayeccitte tadvyāptyā pūrayettanūm || 316 ||
[Analyze grammar]

tayā dīptyā śarīrasthaṃ pāpaṃ nāśamupāgatam |
svarṇaṃ pāradasaṃparkādraktaṃ śvetaṃ yathā bhavet || 317 ||
[Analyze grammar]

taddvādaśadalāvṛttamaṣṭapaṃcatrireva vā |
parikalpyāsanaṃ śuddhaṃ tatra liṃgaṃ nidhāya ca || 318 ||
[Analyze grammar]

guhāsthitaṃ maheśānaṃ liṃge saṃciṃtayettathā |
śodhite kalaśe toyaṃ śodhitaṃ gaṃdhavāsitam || 319 ||
[Analyze grammar]

sugaṃdhapuṣpaṃ nikṣipya praṇavenābhimaṃtritam |
prāṇāyāmaśca praṇavaḥ śūdreṣu na vidhīyate || 320 ||
[Analyze grammar]

prāṇāyāmapade dhyānaṃ śivetyoṅkāramaṃtraṇam |
gaṃdhapuṣpākṣatādīni pūjādravyāṇi yāni ca || 321 ||
[Analyze grammar]

tāni sthāpya samīpe tu tataḥ saṃkalpayiṣyate |
śivapūjāṃ kariṣyāmi śivatuṣṭyarthameva ca || 322 ||
[Analyze grammar]

iti saṃkalpayitvā tu tata āvāhanādikam |
kṛtvā tu snānaparyaṃtaṃ tataḥ snānaṃ prakalpayet || 323 ||
[Analyze grammar]

namastetyādimaṃtreṇa śatarudriyavidhānataḥ |
avicchinnā tu yā dhārā muktidhāreti kīrtitā || 324 ||
[Analyze grammar]

tayā yaḥ snāpayenmāsaṃ japanrudramupāṃśu vā |
ekavāraṃ trivāraṃ ca paṃca sapta navāpi vā || 325 ||
[Analyze grammar]

ekādaśamatho vāramathaikādaśacānvitam |
muktisnānamidaṃ jñeyaṃ māsaṃ mokṣapradāyakam || 326 ||
[Analyze grammar]

śaivayā vidyayā snānaṃ kevalaṃ praṇavena ca |
mṛṇmayairnālikerasya śakalaiścormibhistathā || 327 ||
[Analyze grammar]

kāṃsyena muktā bhuktyā ca puṣpādika sareṇavā |
snāpayeddevadeveśaṃ yathāsaṃbhavamīritaiḥ || 328 ||
[Analyze grammar]

śṛṃgasya ca vidhiṃ vakṣye snānayogyaṃ yathā bhavet |
pūrvamaṃtastu saṃśodhya bahiraṃtastu śodhayet || 329 ||
[Analyze grammar]

susnigdhaṃ laghukṛtvātha nāgaṃ chiṃdyātkathaṃcana |
nīcaikadeśavinyastadvāradroṇyā suvṛttayoḥ || 330 ||
[Analyze grammar]

kuśānuyutayā snānaṃ devāya parikalpayet |
evaṃ gavayaśṛṃgasya jalamūrtirathocyate || 331 ||
[Analyze grammar]

dvāre niṣiddhalohārddhaṃ saṃdhidvārā samanvite |
yogavaktraṃ nāgadaṃḍaṃ nāgākāraṃ prakalpayet || 332 ||
[Analyze grammar]

phalasthāne tu caṣakaṃ daṃḍena samaraṃdhrakam |
tatraiva pātayettoyamūrddhvayaṃtraghaṭe sthitam || 333 ||
[Analyze grammar]

pātayedatha cānyena vāmenaiva kareṇa vā |
muktidhārākṛtā tena pavitraṃ pāpanāśanam || 334 ||
[Analyze grammar]

evaṃ saṃsthāpya deveśaṃ paṃcagavyaistathaiva ca |
paṃcāmṛtairatha snāpya madhuratritayena ca || 335 ||
[Analyze grammar]

vibhūṣya bhūṣakairdevaṃ punaḥ snāpya maheśvaram |
śītopacāraṃ kṛtvātha tata ācamanādikam || 336 ||
[Analyze grammar]

vastraṃ tathopavītaṃ ca paṃcagaṃdhakameva ca |
karpūramaruvaṃ cāpi pāṭīramatha vā bhavet || 337 ||
[Analyze grammar]

ubhayaṃ miśritaṃ vāpi śivaliṃgaṃ prapūjayet |
kṛtsnapīṭhaṃ gaṃdhapūrṇaṃ yadvā vibhavasārataḥ || 338 ||
[Analyze grammar]

tūṣṇīmathopacāraṃ vā kāliyaṃ puṣpamarpayet |
śrīpatramarucityājaṃ yathāśaktyākhilaṃ yathā || 339 ||
[Analyze grammar]

anekadravyadhūpaṃ ca guggulaṃ kevalaṃ tathā |
kapilāghṛtasaṃyuktaṃ sarvadhūpāya śasyate || 340 ||
[Analyze grammar]

dhūpaṃ datvā yathāśakti kapilāghṛtadīpakān |
athavāpyājyamātreṇa dīpāndatvopahārakam || 341 ||
[Analyze grammar]

yathāśaktyupapannaṃ ca datvā puṣpasamanvitam |
mukhaśuddhiṃ tato datvā datvā tāṃbūlamādarāt || 342 ||
[Analyze grammar]

pradakṣiṇanamaskārau pūjaivaṃ hi samāpyate |
gītāṃgapaṃcakaṃ paścāttāni vijñāpayāmi te || 343 ||
[Analyze grammar]

gītaṃ vādyaṃ purāṇaṃ ca nṛtyaṃ hāsoktireva ca |
nīrājanaṃ ca puṣpāṇāmaṃjaliścākhilārpaṇam || 344 ||
[Analyze grammar]

kṣamā codvāsanaṃ caiva kīrtitaṃ copacārakam |
bhūṣaṇaṃ ca tathā chatraṃ cāmaraṃ vyajanaṃ tathā || 345 ||
[Analyze grammar]

śivopavītaṃ kaiṅkaryaṃ ṣaḍīśānopacārakam |
dvātriṃśadupacāraistu yaḥ samārādhayecchivam || 346 ||
[Analyze grammar]

ekenāhnā samastānāṃ pāpānāṃ nāśanaṃ dhruvam |
dvātriṃśadupacāraṃ syātpūjanaṃ tūttamottamam || 347 ||
[Analyze grammar]

sadāśiva uvāca |
evametatkapiśreṣṭha tava pūjāṃ vadāmyaham |
matpādayugalaṃ pūjya sarvapūjākaro bhava || 348 ||
[Analyze grammar]

ārādhyetthaṃ yathāliṃge tanmamārādhanaṃ kuru |
hanūmānuvāca |
guruṇā liṃgapūjaiva niyatā kalpitā mama || 349 ||
[Analyze grammar]

tāṃ karomi purā deva paścāttvatpādapūjanam |
ityuktvaiva namasyeśaṃ śivaligārcane'bhavat || 350 ||
[Analyze grammar]

sarastīramatho gatvā kṛtvā saikatavedikām |
tālapatrairviracitamāsanaṃ parikalpayet || 351 ||
[Analyze grammar]

prakṣālya pādahastau tu samācamya samāhitaḥ |
bhasmasnānamatho cakre punarācamya vāgyataḥ || 352 ||
[Analyze grammar]

devavedyāmatho cakre padmāni sumanoharam |
anaṃtaraṃ tālapatraṃ padmāsanagataḥ kapiḥ || 353 ||
[Analyze grammar]

prāṇānāyamya sanyāsaṃ śukladhyānasamanvitaḥ |
praṇamya gurumīśānaṃ japannāsīdataḥ param || 354 ||
[Analyze grammar]

atha devārcanaṃ kartuṃ yatnamāsthitavānapi |
palāśapatrapuṭakadvayānīta jalaṃ śuci || 355 ||
[Analyze grammar]

śiraḥkamaṃḍalugataṃ nidhāyāgniṃ trimaṃtritam |
āvāhanādi kṛtvātha snānaparyantameva ca || 356 ||
[Analyze grammar]

atha snāpayituṃ devamādāya karasaṃpuṭe |
kṛtvā nirīkṣaṇaṃ devaṃ pīṭhaṃ no dṛṣṭavānkapiḥ || 357 ||
[Analyze grammar]

liṃgamātraṃ karagataṃ dṛṣṭvā bhītisamanvitaḥ |
idamāha mahāyogī kiṃ vā pāpaṃ mayā kṛtam || 358 ||
[Analyze grammar]

yadetatpīṭharahitaṃ śivaliṃgaṃ karasthitam |
mamādya maraṇaṃ siddhaṃ pīṭhaṃ cennāgamiṣyati || 359 ||
[Analyze grammar]

atha rudraṃ japiṣyāmi tadāyāti maheśvaraḥ |
iti niścitya manasā jajāpa śatarudriyam || 360 ||
[Analyze grammar]

athāpi na samāyāto maheśo'tha kapīśvaraḥ |
rudraṃ nyapātayadbhūmyāṃ vīrabhadraḥ samāgataḥ || 361 ||
[Analyze grammar]

kimarthaṃ rudyate bhakta rudihetuṃ vadasva me |
hanūmānuvāca |
pīṭhahīnamidaṃ liṃgaṃ paśya me pāpasaṃcayam || 362 ||
[Analyze grammar]

vīrabhadra uvāca |
yadi nāyāti pīṭhaṃ te liṃge mā sāhasaṃ kṛthāḥ |
dāhayiṣyāmyahaṃ lokaṃ yadi nāyāti pīṭhakam || 363 ||
[Analyze grammar]

paśya darśaya me liṃgaṃ pīṭhaṃ yadyāgataṃ na vā |
atha dṛṣṭvā vīrabhadro liṃgaṃ pīṭhamanāgatam || 364 ||
[Analyze grammar]

dagdhukāmo'khilāṃllokānvīrabhadraḥ pratāpavān |
analaṃ bhuvi cikṣepa kṣaṇāddagdhā mahī tadā || 365 ||
[Analyze grammar]

atha saptatalāndagdhvā punarūrddhvamavartata |
paṃcorddhvalokānadahajjanalokanivāsinaḥ || 366 ||
[Analyze grammar]

lalāṭanetrasaṃbhūtaṃ nakhenādāya cānalam |
jaṃbīraphalasaṃkāśaṃ kṛtvā karatale vibhuḥ || 367 ||
[Analyze grammar]

yadi nāyāti pīṭhaṃ te dagdhā lokā na saṃśayaḥ |
anāyātamatho dṛṣṭvā vīrabhadraḥ pratāpavān || 368 ||
[Analyze grammar]

sanakādayo mahātmāno jñātvā yogena cāgaman |
gautamasyāśramavaraṃ samāgamya maheśvaram || 369 ||
[Analyze grammar]

na dṛṣṭavaṃto devādiṃ vidyamānamapi dvijāḥ |
astuvannatha ca stotraiḥ sarvavedasamudbhavaiḥ || 370 ||
[Analyze grammar]

oṃnamo devadevāya tasmai śuddhaprabhāciṃtyarūpāya tasmai |
namaḥ surāṇāmadhīśāya tasmai namo vedaguhyāya śuddhāya tasmai || 371 ||
[Analyze grammar]

namaḥ śivāyādidevāya tasmai namo vyālayajñopavītāya tasmai |
namaḥ surānaṃdasaṃdoha varṣatrayī biṃduviśvaṃbharāya tasmai || 372 ||
[Analyze grammar]

pṛthivyatho vāyurākāśamāpaḥ punaḥ śaśī vahnisūryyau tathātmā |
yasyāṣṭaitā mūrtayaḥ śaṃkarasya tasmai namo jñānagamyāya śaśvat || 373 ||
[Analyze grammar]

etāṃ stutimathākarṇya bhaganetrapradaḥ śivaḥ |
viṣṇumāha ca gaccha tvaṃ samānaya ca tāndvijān || 374 ||
[Analyze grammar]

ānītāstena hariṇā devāya praṇatāstu te |
tānāha śaṃkaro vākyaṃ kimarthaṃ yūyamāgatāḥ || 375 ||
[Analyze grammar]

munaya ūcuḥ |
deva dvādaśalokānāṃ dṛśyaṃte bhasmarāśayaḥ |
sthitamekaṃ vanamidaṃ paśya tvaṃ lokasaṃkṣayam || 376 ||
[Analyze grammar]

sadāśiva uvāca |
ūrddhvasthapaṃcalokānāṃ dāhe saṃdeha eva naḥ |
kathamaṃgāravṛṣṭiśca kathaṃ no vā mahādhvaniḥ || 377 ||
[Analyze grammar]

munaya ūcuḥ |
bhītirasmākamadhunā vartate vīrabhadrataḥ |
sa evāṃgāravṛṣṭiṃ ca pipāsuriva tāmapāt || 378 ||
[Analyze grammar]

devotha vīramāhūya kiṃ vīretyabravīdbhavaḥ |
vīro hanūmato liṃgapīṭhābhāvādidaṃ kṛtam || 379 ||
[Analyze grammar]

kapeścittaṃ parijñātuṃ mayā kṛtamidaṃ bṛhat |
kṛpānidhiratho devo yathāpūrvamakalpayat || 380 ||
[Analyze grammar]

dagdhānapyakhilāṃllokānpūrvataḥ śobhanānvibhuḥ |
kalpayāmāsa viśvātmā vīrabhadramathābravīt || 381 ||
[Analyze grammar]

āliṃgyāghrāya śirasi tāṃbūlaṃ dattavānharaḥ |
athāsau hanumānīśa pūjanaṃ kṛtavānatha || 382 ||
[Analyze grammar]

ekaṃ vanacaraṃ tatra gaṃdharvaṃ savipaṃcikam |
idamāha mahāvīṇā mama vai dīyatāmiti || 383 ||
[Analyze grammar]

gaṃdharvo na mayā tyājyā vīṇā prāṇasamā mama |
mamāpi prāṇasadṛśī vīṇetyāha kapīśvaraḥ || 384 ||
[Analyze grammar]

atha muṣṭinipātena gaṃdharve patite kapiḥ |
ādāya vīṇāṃ mahatīṃ svarataṃtusamanvitām || 385 ||
[Analyze grammar]

alābusaṃyutāṃ kṛtvā rājavṛkṣaphalākṛtim |
tasyorasi vinikṣipya gāyannāgācchivāṃtikam || 386 ||
[Analyze grammar]

bṛhatīkusumaiḥ śuddhairdevapādāvapūjayat |
tasmai varamatha prādādākalpaṃ jīvitaṃ punaḥ || 387 ||
[Analyze grammar]

samudralaṃghane śaktiṃ varaṃ prādādathāparam || 388 ||
[Analyze grammar]

samastabhūṣāsuvibhūṣitāṃgaḥ svadīptimaṃdīkṛtadevadīptiḥ |
prasannamūrtistaruṇaḥ śivāṅgakaḥ saṃbhāvayāmāsa samastadevān || 389 ||
[Analyze grammar]

pītamudgamanīyaṃ ca samādāya maheśvaraḥ |
pītavastramidaṃ deva tvaṃ gṛhāṇa hare śubham || 390 ||
[Analyze grammar]

brahmaṇe raktavasanaṃ sarveṣāṃ vasudastathā |
devarṣidānavādīnāṃ dattavānvasuyugmakam || 391 ||
[Analyze grammar]

rāmopi caitadākarṇya śaṃbhave yugmamarpayat |
susūkṣmaṃ bahumūlyaṃ ca svarṇabhūṣaṇameva ca || 392 ||
[Analyze grammar]

atha bhuktvā sukhāsīnaḥ sāmātyaḥ sapurohitaḥ |
nānāmunigaṇairbhūpairvānarairgautamī taṭe || 393 ||
[Analyze grammar]

śaṃbhuṃ purāṇatattvajñaṃ rāghavo vākyamabravīt |
tvameva sarvaṃ jānīṣe sarvadharmaguhāśayam || 394 ||
[Analyze grammar]

kasminkasminyuge brahmankiṃviśiṣṭaṃ vadasva me |
śaṃbhuruvāca |
dhyānameva kṛte śreṣṭhaṃ tretāyāṃ yajña eva ca || 395 ||
[Analyze grammar]

dvāpare cārcanaṃ tiṣye dānaṃ ca harikīrtanam |
sarvaṃ ca śastaṃ sarvatra dhyānaṃ na ca kalau yuge || 396 ||
[Analyze grammar]

narāṇāṃ mugdhacittatvātkṛcchrasthānāṃ viśāṃpate |
na dharme niyatābuddhirna vede naiva ca smṛtau || 397 ||
[Analyze grammar]

na kratau na svadhākāre purāṇānāṃ ca na śrutau |
na yajñena ca tīrtheṣu na ca śuśrūṣaṇe satām || 398 ||
[Analyze grammar]

nejyāyāṃ devatānāṃ ca na svajātīyakarmmaṇi |
na devasmaraṇenāpi na ca kvāpi vṛṣe nṛpa || 399 ||
[Analyze grammar]

ataśca dīrghakālānāṃ puṇyānāmakṣamā narāḥ |
dānaṃ tu svalpakālatvātkartuṃ śaknoti mānavaḥ || 400 ||
[Analyze grammar]

ataśca kaliduṣṭānāṃ prāyaścitaṃ na vidyate |
keṣāṃcitpāpanāśaḥ syātprāyaścittaistu nānyathā || 401 ||
[Analyze grammar]

brahmajñānī gayāśrāddhī kāśīgaṃtā śrutau rataḥ |
purāṇajñāvamāścaite śrotā tasya ca rāghava || 402 ||
[Analyze grammar]

yugānāmanusāreṇa tathārthasya vivecanāt |
sva para pratyayotpādātparabrahmaprakāśanāt || 403 ||
[Analyze grammar]

purāṇavaktā sarvasmādbrāhmaṇastu viśiṣyate |
tenāpi ca kṛtaṃ pāpaṃ na sajyetkimutānyataḥ || 404 ||
[Analyze grammar]

anyeṣāmapi keṣāṃcitpurāṇaṃ pāpanāśanam |
yaḥ purāṇeṣu viśvāsī vaktāraṃ manyate gurum || 405 ||
[Analyze grammar]

brahmavidyāpradātāraṃ viśeṣaṃ jñātibaṃdhutaḥ |
tasya pāpāni sarvāṇi vilayaṃ yāntyasaṃśayam || 406 ||
[Analyze grammar]

atha śrīśailagamanaṃ pūjakasya maheśituḥ |
ataḥ kalau manuṣyāṇāṃ purāṇaṃ pāpanāśanam || 407 ||
[Analyze grammar]

purā kaliyuge rāma vṛttaṃ saṃkīrtaye śṛṇu |
āsīttu gautamo nāma brāhmaṇo vedavarjitaḥ || 408 ||
[Analyze grammar]

tasya puṣṭiḥ paśuścāstāṃ bhrātarau vedavarjitau |
tābhyāṃ saha kṛṣiṃ cakre tatra vṛddhimavāpa ca || 409 ||
[Analyze grammar]

dhanadhānyādikaṃ kiṃcidrājānaṃ dattavānatha |
uvāca vacanaṃ kiṃcidadhikāraṃ nirūpaya || 410 ||
[Analyze grammar]

arthaṃ na gamayiṣyāmi tau śaktau bhrātarau mama |
rājovāca |
brāhmaṇasyādhikāro hi vaidike dharmakarmaṇi || 411 ||
[Analyze grammar]

tadanyatra niyuktasya brāhmaṇyaṃ vipraṇaśyati |
gautama uvāca |
yugeṣvanyeṣu dharmoyaṃ kalidharmo na tādṛśaḥ || 412 ||
[Analyze grammar]

bhūpati tvaṃ hi bhūpāla nṛpāṇāṃ dharma ucyate |
brāhmaṇaśca parikṣīṇastaṃ kurvannaiva duṣyati || 413 ||
[Analyze grammar]

śūdrāṇāṃ tu kṛṣirddharmo nāpadyapyagrajanmanaḥ |
tasmātkṣattreṇa vartiṣye grāmānmama samādiśa || 414 ||
[Analyze grammar]

anyatra cātra kṣattreṇa vartanaṃ mama rocate |
anyanna tu tathetyukto dadau grāmāndvijanmanaḥ || 415 ||
[Analyze grammar]

grāmādhikāraduṣṭasya vartanaṃ tvanyathābhavat |
abhakṣi māṃsaṃ cāpāyi surā cābhāṣi durvacaḥ || 416 ||
[Analyze grammar]

parayoṣā tathā gāmi parasvaṃ pratyahāri ca |
akrīḍi dyūtamasakṛtkalaṃjaṃ cādi durbhujā || 417 ||
[Analyze grammar]

nāpūji jagatāmīśaḥ śivo vā viṣṇureva vā |
evaṃ kālena durvṛttaṃ rājā vākyamabhāṣata || 418 ||
[Analyze grammar]

vipra vipratvamutsṛjya śūdratvaṃ prāptavānasi |
tasmānniyogadharmeṇa bhavaṃtaṃ bhraṃśayāmi ca || 419 ||
[Analyze grammar]

māstu vipratvamadyaiva śūdrataiva varaṃ mama |
tadṛte yadi viprāste na bhokṣyaṃti varaṃ mama || 420 ||
[Analyze grammar]

na hi sarvamidaṃ tyaktuṃ śaktohaṃ pṛthivīpate |
śaṃbhuruvāca |
evaṃ vadati durvipre rājā tūṣṇīmatiṣṭhata || 421 ||
[Analyze grammar]

sa tu vai śūdratulyaśca bubhujennaṃ sahāmiṣam |
kadācidatha durvṛttaḥ pratolīmaṃḍapasthitaḥ || 422 ||
[Analyze grammar]

dvijena paṭhyamānaṃ tu padyaṃ tu śrutavānidam |
hṛdaye padyametattu dvijeritamatiṣṭhata || 423 ||
[Analyze grammar]

parātparataraṃ yāṃti nārāyaṇaparāyaṇāḥ |
na te tatra gamiṣyaṃti ye dviṣaṃti maheśvaram || 424 ||
[Analyze grammar]

vyākhyānamapi ca śrutvā paurāṇikamabhāṣata |
kīdṛṅnārāyaṇaḥ proktaḥ kīdṛśopi maheśvaraḥ || 425 ||
[Analyze grammar]

kiṃ paraṃ tvayanaṃ proktaṃ dveṣaḥ kīdṛgudāhṛtaḥ |
kiṃ tatparamiti khyātaṃ tataḥ parataraṃ ca kim || 426 ||
[Analyze grammar]

paurāṇika uvāca |
paraṃ tadbrahmaṇaḥ sthānaṃ sukhavyaktaikalakṣaṇam |
tataḥ parataraṃ viṣṇorddhāma tadbrahmaṇodhikam || 427 ||
[Analyze grammar]

avināśitayā tattu kīrtitaṃ paramaṃ padam |
tanmadhye puruṣo viṣṇustadaṃga paramaṃ vibhuḥ || 428 ||
[Analyze grammar]

āpo hi narajanmatvānnārāḥ proktā manīṣibhiḥ |
nārāścāsyāyanaṃ yasmāttena nārāyaṇaḥ smṛtaḥ || 429 ||
[Analyze grammar]

tatparaṃ vartanaṃ yeṣāṃ te proktāstatparāyaṇāḥ |
mahadādīni tatvāni yāni teṣāṃ ya īśvaraḥ || 430 ||
[Analyze grammar]

sūryāgniśaśinetro'sau maheśaḥ syādumāpatiḥ |
dveṣo hi vairaṃ vijñeyamīśvare paramātmani || 431 ||
[Analyze grammar]

śaṃbhuruvāca |
evaṃ purāṇabhaṭṭena samīritamidaṃ vacaḥ |
ciṃtayanpunarapyāha mādṛśasya kathaṃ gatiḥ || 432 ||
[Analyze grammar]

paurāṇiko'tha taṃ prāha śṛṇu vakṣyāmi te gatim |
kuru sarveṇa yatnena prāyaścittaṃ yathāvidhi || 433 ||
[Analyze grammar]

dharmaṃ cara yathāśakti yathākālaṃ yathāvidhi |
vimuktapāpaḥ paścāttvamuttamāṃ gatimeṣyasi || 434 ||
[Analyze grammar]

purāṇamathavā nityaṃ śṛṇuṣvāvahitaśca san |
nirāśo vā maheśānaṃ pūjayasva pinākinam || 435 ||
[Analyze grammar]

devaṃ vā puṃḍarīkākṣaṃ keśavaṃ kleśanāśanam |
saṃnyāsamathavā nityaṃ brahmajñānaparo bhava || 436 ||
[Analyze grammar]

athavā gaccha kāśīśaṃ muktau vā mṛtimāpnuhi |
gayāṃ vā gaccha tatra tvaṃ śrāddhaṃ kartuṃ prayatnataḥ || 437 ||
[Analyze grammar]

athavā sarvavedānāṃ sāraṃ pātakanāśanam |
rudraṃ rudrapriyakaraṃ japa pratyahamādarāt || 438 ||
[Analyze grammar]

śrīśailamathavā gaccha kedāramathavecchayā |
athavā prativarṣe tu māghasnānaṃ pravartaya || 439 ||
[Analyze grammar]

kimatra bahunoktena dharmabhaktaḥ sadā bhava |
naivaṃ narakavāsaste bhavitā tu dvijādhama || 440 ||
[Analyze grammar]

gautama uvāca |
śrutvā sarvaṃ kariṣyāmi purāṇaṃ bhavato mukhāt |
śāstraṃ viśvāsahetuṃ ca varjaṃ cāpi vadasva me || 441 ||
[Analyze grammar]

paurāṇika uvāca |
varjyaṃ māṃsaṃ surā'nyastrī bhogo dyūtaṃ vikatthanam |
pāruṣyamanṛtaṃ māyā devadevaviniṃdanam || 442 ||
[Analyze grammar]

gurūṇāṃ suravṛddhānāṃ purāṇasmṛtibhāṣiṇām |
niṃdanaṃ śvetavṛṃtākaṃ kṛtakālābuvartanam || 443 ||
[Analyze grammar]

bījapūraṃ kusuṃbhaṃ ca lohitaṃ śṛṃgameva ca |
araruṃ nālikeraṃ ca kūṣmāṃḍakaṃ tathaiva ca || 444 ||
[Analyze grammar]

kovidāraphalaṃ tailapakvaṃ mānavajaṃ payaḥ |
vārdhrīṇasa kharī dugdhaṃ sūtikā kṣīramāvikam || 445 ||
[Analyze grammar]

auṣṭramekaśaphakṣīraṃ mārgamājaṃ nṛsaṃbhavam |
vivatsāsaṃdhinīkṣīraṃ lavaṇaṃ caiva yogi yat || 446 ||
[Analyze grammar]

nālikerarasaṃ kāṃsye tāmre madhu ca sīsake |
kāce takraṃ karaṃbhāṃśca ghṛtāktānnaiva kārayet || 447 ||
[Analyze grammar]

homaṃ tu mṛṇmaye pātre puroḍāśaṃ tu rājate |
na seveta paraṃ loke śubhārthī tu vicakṣaṇaḥ || 448 ||
[Analyze grammar]

pātrāṃtaścūrṇalepo'pi tatra bhakṣaṇameva ca |
kramukasya tathā bhakṣaścūrṇapatrasya caiva hi || 449 ||
[Analyze grammar]

kramukasyāpi pakvasya bhakṣaṇaṃ kramiyoginaḥ |
pāyase lavaṇaṃ caiva kevalaṃ ca karārpitam || 450 ||
[Analyze grammar]

siṃdhusaurāṣṭrakāṃbojamāgadheṣu ca siṃhale |
na doṣāya bhavettatra kṣīraṃ ca lavaṇānvitam || 451 ||
[Analyze grammar]

kṣīrāṇi ca samastāni lavaṇāni ca yogataḥ |
deśeṣvanyeṣu doṣāya pāne caiveha saṃśayaḥ || 452 ||
[Analyze grammar]

kimatra bahunoktena sadbhirniṃdyaṃ vivarjayet |
śaṃbhuruvāca |
evaṃ tasya vacaḥ śrutvā brāhmaṇasya mahātmanaḥ || 453 ||
[Analyze grammar]

svameva bhavanaṃ gatvā ciṃtayāmāsa duḥkhitaḥ |
rātrau mṛtyurdivā ceti na jānāti mahānapi || 454 ||
[Analyze grammar]

paraloke sukhaṃ duḥkhamiha bhogavinodanam |
krimikīṭamanuṣyādyaiḥ sukha duḥkhaiḥ pṛthakpṛthak || 455 ||
[Analyze grammar]

pratijīvaṃtu hetūnāṃ bhedo'pi suviniścayaḥ |
ekasyāpi hi jīvasya nāsti caikavidhā sthitiḥ || 456 ||
[Analyze grammar]

janmakāle mahā'jñānaṃ śaiśavetyalpabodhanam |
skhalatpadelpavijñānaṃ bālye cālpaṃ tathaiva ca || 457 ||
[Analyze grammar]

kaumāre krīḍanaratiryauvane viṣayoṣitam |
yauvane vinivṛtte tu dravyasaṃpādaneṣaṇā || 458 ||
[Analyze grammar]

vārddhake bhogalipsā ca na bhoktuṃ kṣamatepi ca |
dūṣikā śleṣmalālābhirvalīpalitakaṃpanaiḥ || 459 ||
[Analyze grammar]

śvāsakāsānilākṣiptairhṛṣīkairvikalairyutaḥ |
kiṃciddhartuṃ na śaknoti na ca jānāti kiṃcana || 460 ||
[Analyze grammar]

tiṣṭhaṃtīṣu parastrīṣu guhyasthānaṃ pradarśayet |
kośakaṃḍūyanaparaḥ krūro jīvitalakṣaṇaiḥ || 461 ||
[Analyze grammar]

kaṃḍūyate sphicau vastramuddhṛtya ca vicālayan |
bhuṃjānaḥ śleṣmaṇā grāsaṃ grasituṃ na ca śaknuyāt || 462 ||
[Analyze grammar]

yadā kāsastadā jajñe pāyuvāyuśca śabdavān |
niḥsṛtiśca malasyāpi śleṣmanirgama eva ca || 463 ||
[Analyze grammar]

snuṣādibhartsanaṃ bāla tālahāsyanidarśanam |
gurunirgamanādīni saṃciṃtya ca punaḥ punaḥ || 464 ||
[Analyze grammar]

āhūto bhojanādyarthaṃ bhojyānnādi viniṃdayan |
ciramuṣṇaṃ ca nirbhartsya punaściṃtāmavāpa saḥ || 465 ||
[Analyze grammar]

atiduṣkṛtikarmmāhaṃ kathaṃ bhokṣye kathaṃ svape |
kathaṃ tiṣṭhe kathaṃ gacche paralokaḥ kathaṃ bhavet || 466 ||
[Analyze grammar]

iti ciṃtākulo nityaṃ na namatyaparānvitaḥ |
dvijasya sadanaṃ gatvā purāṇajñasya rāghava || 467 ||
[Analyze grammar]

lajjāvākkṛtavaktraśca kiṃkaromītyabhāṣata |
na kiṃcidapyuvācāsau dvijaḥ paurāṇikastadā || 468 ||
[Analyze grammar]

pāpoyamiti vijñāya śiṣyeṇa niragāmayat |
gautamopi vinirgamya dvāryeva ca bahiḥ sthitaḥ || 469 ||
[Analyze grammar]

bhuvyāsīnaṃ tu vijñāya purāṇārthavicārakam |
kathaṃ kathamapi prāpya pīṭhaṃ dattaṃ ca nābhajat || 470 ||
[Analyze grammar]

niṣaṇṇo bhūtale rāma purāṇajñamabhāṣata |
prāyaścittaṃ kariṣyāmi tadatraiva vidhīyatām || 471 ||
[Analyze grammar]

brāhmaṇa uvāca |
pāpāni kīrtayasva tvaṃ sarvathaiva kṛtāni tu |
sa cāpi nā'kṛtaṃ kiṃcinmayā pāpamitīrayan || 472 ||
[Analyze grammar]

rudanpapāta bhūmyāṃ ca kathaṃ tāteti pīḍitaḥ |
brāhmaṇastamatha prāha prāyaścittaṃ na vidyate || 473 ||
[Analyze grammar]

mahāpāpaṃ trirāvṛtte punaśca yadi cetkṛtam |
gautama uvāca |
paurāṇika mahābhāga prāpyāpi tvāmahaṃ katham || 474 ||
[Analyze grammar]

pāpayukto dvijaśreṣṭha saṃgatirviphalā bhavet |
paurāṇika uvāca |
śāstraṃ pramāṇaṃ sarveṣāṃ prāyaścittavinirṇaye || 475 ||
[Analyze grammar]

tadvinā yo hi taṃ brūyātprāyāścittaṃ na tadbhavet |
sakṛtkṛte sakṛtproktaṃ dvitīye dviguṇaṃ bhavet || 476 ||
[Analyze grammar]

tṛtīye triguṇaṃ proktaṃ caturthe nāsti niṣkṛtiḥ |
tvayā kṛtaṃ tu bahudhā caturvidhamapīcchayā || 477 ||
[Analyze grammar]

kathaṃ vaktumahaṃ śaktaḥ prāyaścittaṃ bhavādṛśe |
gautamo'pi punaḥ prāha kva gaṃtavyaṃ mayeti ca |
upavāsatrayaṃ kṛtvā śivarātrimaviṃdata || 480 ||
[Analyze grammar]

caturthamupavāsaṃ ca cakārātīva duḥkhitaḥ |
pāraṇaṃ cāpyamāyāṃ sa kṛtavānphalavalkalaiḥ || 481 ||
[Analyze grammar]

atha pradakṣiṇaṃ cakre śrīśailasya ca sa dvijaḥ |
gatavānmaṃdiraṃ paścācciṃtayātikṛśaḥ śvasan || 482 ||
[Analyze grammar]

kathaṃ pāpanivṛttirme tūṣṇīṃbhūtasya setsyati |
anaṃtamavicāryaṃ kiṃ pāpaṃ ca sumahattaram || 483 ||
[Analyze grammar]

śrutvā na kopi me brūyātprāyaścittaṃ vidhīyatām |
kiṃtu kasminpurāṇe tu śrute jñātaṃ bhaviṣyati || 484 ||
[Analyze grammar]

iti kṛtvā matiṃ sotha purāṇajñamabhāṣata |
purāṇamekaṃ me tāta vyākhyātu bhagavāniti || 485 ||
[Analyze grammar]

jātakarmādisaṃskārānkārayasva mamāśu vai |
dvijo bhūtvā śṛṇomyadya prāyaścittaṃ karomyataḥ || 486 ||
[Analyze grammar]

vidhāyakaṃ purāṇaṃ me bhaviṣyati ca kīrtitam |
ataḥ śakyaṃ kariṣyāmi purāṇārthaṃ viniścayan || 487 ||
[Analyze grammar]

paurāṇika uvāca |
yathāvatkīrtayiṣyāmi purāṇaṃ pāpanāśanam |
yathājñānaṃ yathāśakti yathāśuddhaṃ yathāvidhi || 488 ||
[Analyze grammar]

kiṃ vāṃcchasi purāṇaṃ tu kīrtayiṣye tadeva tu |
gautama uvāca |
sarvaṃ ruci purāṇaṃ me vaktavyaṃ kiṃ hitaṃ vada || 489 ||
[Analyze grammar]

śrute yasminbhidā naiva jāyate tu harīśayoḥ |
paurāṇika uvāca |
kaurmoktaṃ yatpurāṇaṃ taddevayorabhidābhidham || 490 ||
[Analyze grammar]

śṛṇoti yastatprathamaṃ tasya pāpaṃ vinaśyati |
tasya vaktā tu yo viprastasya vighnāṃtaraṃ bhavet || 491 ||
[Analyze grammar]

śrotavyaṃ manyate pāpo yadi bhāryā vinaśyati |
kiṃcaikaṃ duṣkaraṃ vakṣye śroturvakturaniṃdakam || 492 ||
[Analyze grammar]

vyākhyātari yadi prītirddharmādeva prakāśinī |
ācāradarśane puṇye karmamokṣādidarśake || 493 ||
[Analyze grammar]

tadā tuṣṭo maheśaḥ syādviṣṇuriṣṭaphalapradaḥ |
pitarastāritāstena yāṃti te paramāṃ gatim || 494 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde |
caturdaśottaraśatatamo'dhyāyaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 114

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: