Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrāma uvāca |
kathaṃ pātakasaṃghāta saṃkrame brāhmaṇādhame |
purāṇajñaḥ kathaṃ vyākhyāṃ cakāra dvijasattama || 1 ||
[Analyze grammar]

śaṃbhuruvāca |
adhyāpane cādhyayane jāyate cātha saṃgamaḥ |
saṃgatau vatsaraṃ rāma yāti pātaki pātakam || 2 ||
[Analyze grammar]

purāṇajñe tu kākutstha sarvatatvārthavedini |
apipātakasaṃdoha cīrṇapāpaṃ praṇaśyati || 3 ||
[Analyze grammar]

prabhūtavahnināśe hi dhūmarāśiryathaiva hi |
śalabho dīpanāśāya vahnināśāya na prabhuḥ || 4 ||
[Analyze grammar]

kṛtaṃ pāpaṃ tathānyeṣāṃ nāśanāya purāṇikaḥ |
bhūtādigrastamartyānāṃ bhūtādi bhayamocakaḥ || 5 ||
[Analyze grammar]

samaṃtravānapanayedyathā na svayamāturaḥ |
paurāṇikastathā pāpaṃ na kiṃcitprāptumarhati || 6 ||
[Analyze grammar]

ātmanā ca kṛtaṃ pāpamanyairapi ca yatkṛtam |
purāṇajño nāśayati tvatiduṣṭaṃ svakarmma vā || 7 ||
[Analyze grammar]

bhavānīśe hṛṣīkeśe samavṛttirvivekavān |
lokavedakriyāvettā rudrajāpyatiniḥspṛhaḥ || 8 ||
[Analyze grammar]

tuṣṭaḥ śāṃtaḥ kriyādakṣaḥ prabhūto yogakṛdvaśī |
yathaiva te purāṇajño vasiṣṭho bhagavānṛṣiḥ || 9 ||
[Analyze grammar]

niyogāttava bhūpāla ayodhyāyāmatiṣṭhata |
apālayadbhuvaṃ kṛtsnāṃ tvāṃ ca rakṣaḥ samāpatat || 10 ||
[Analyze grammar]

sa ca śukropadeśena rākṣasastvāmathābhyagāt |
nidrāsaktaṃ haniṣyāmi nānyathāvasarastviti || 11 ||
[Analyze grammar]

atha vipro viditvaitadvasiṣṭhastvaddhitapriyaḥ |
suptaṃ pramattaṃ kākutsthaṃ rakṣo haṃti na saṃśayaḥ || 12 ||
[Analyze grammar]

brahmāvāptavaraṃ taddhi mayā kāryaṃ nivāraṇam |
iti saṃciṃtya viprarṣiḥ senāmādāya nirgataḥ || 13 ||
[Analyze grammar]

rakṣo haṃtumaśaktastu mṛtyuhīnaṃ tato muniḥ |
svayaṃ ca rākṣaso bhūtvā vākyamāha mahāmuniḥ || 14 ||
[Analyze grammar]

kimarthamāgatosīha vanaṃ muniniṣevitam |
sa āha rājā rakṣoghnastamahaṃ haṃtumāgataḥ || 15 ||
[Analyze grammar]

munirapyāha kiṃ tena jīvitena mṛtena vā |
bhuktvāmiṣaṃ madīyaṃ tu yuddhaṃ kṛtvā jayaṃ vraja || 16 ||
[Analyze grammar]

rākṣasa uvāca |
kathaṃ tvaṃ rākṣaso mahyaṃ bhakṣaṇāya bhaviṣyasi |
vasiṣṭho'pyatha mānuṣyamāsthāya viyati sthitaḥ || 17 ||
[Analyze grammar]

niṣṭhīvya mastake tasya muṣṭinā tamatāḍayat |
tāḍito rākṣasastena vyadrāvayadṛṣiśca tam || 18 ||
[Analyze grammar]

palāyamānāvanyonyaṃ jaladhiṃ tu gatāvubhau |
tatrasthena graheṇāsau gṛhīto rākṣasastadā || 19 ||
[Analyze grammar]

muniḥ punarayodhyāyāṃ pūrvavatsamatiṣṭhata |
śaṃbhuruvāca |
tasmātsvābhimataṃ kuryātpurāṇajño vimatsaraḥ || 20 ||
[Analyze grammar]

śravaṇasya vidhānaṃ ca kathayāmi śubhaṃ śṛṇu |
śuklapakṣe dine śuddhe vāranakṣatrayogataḥ || 21 ||
[Analyze grammar]

karaṇe cāpi lagne ca grahatārābalānvite |
amūḍhena grahe bāle na ca vṛddhau gurausthite || 22 ||
[Analyze grammar]

na kṛṣṇapakṣe grahaṇe na ca nāstikasaṃnidhau |
pūrvoktalakṣaṇopetaṃ purāṇaṃ śṛṇuyāditi || 23 ||
[Analyze grammar]

śuddhagehe'thavā śuddhavedikāyāṃ maṭhetha vā |
nadītīre devagehe sabhāmaṃḍapa eva ca || 24 ||
[Analyze grammar]

rathyā maṭhetha vā ramye puṇyaśālāsu rāghava |
svayaṃ namasya vipreṃdrānpurāṇajñaṃ viśeṣataḥ || 25 ||
[Analyze grammar]

āsanaṃ kalpitaṃ kuryyādūrdhvaṃ sarvaviśeṣitam |
ehi dharmmāsanamiti vaktavyaṃ syādaniṣṭhuram || 26 ||
[Analyze grammar]

purāṇaprakramadine yatkāryaṃ tadudīrayet |
vyākhyātāraṃ purāṇasya vastrādyaiḥ paripūjayet || 27 ||
[Analyze grammar]

śubhāni datvā vastrāṇi sūkṣmāṇi ca navāni ca |
karakaṃṭhavibhūṣādi pātramāsanameva ca || 28 ||
[Analyze grammar]

gaṃdhapuṣpākṣataiḥ pūjya tāṃbūlaṃ vinivedya ca |
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam || 29 ||
[Analyze grammar]

prasannavadanaṃ dhyāyetsarvavighnopaśāṃtaye |
sabhāsadaśca saṃpūjya gaṇeśaṃ prārthayettataḥ || 30 ||
[Analyze grammar]

oṃnametyādi maṃtreṇa pūjanaṃ bhāratī nutiḥ |
prātaḥkāle purāṇasya prakramaṃ prārabhediti || 31 ||
[Analyze grammar]

upakramadine rāma tripaṃcadaśa vā śubhāḥ |
ślokā dvitīye divase tato dviguṇitāḥ śubhāḥ || 32 ||
[Analyze grammar]

tṛtīye divase rāma tataścādhikamiṣyate |
dinānāmavyavacchedādvyākhyānaṃ śravaṇaṃ tathā || 33 ||
[Analyze grammar]

vyavasthitiryadā jātā tadā paurāṇikaṃ gurum |
tāṃbūlādipradāyātha paredyuḥ śṛṇuyādapi || 34 ||
[Analyze grammar]

purāṇamevaṃ śrotavyaṃ dainaṃdinamiti śrutiḥ |
vratarūpeṇa yaḥ kaścitpurāṇaṃ śṛṇuyānnaraḥ || 35 ||
[Analyze grammar]

yadaivaṃ tatpurāṇaṃ tu tatra yāti na saṃśayaḥ |
purāṇaṃ śrotukāmena ślokaścaikopi cecchrutaḥ || 36 ||
[Analyze grammar]

taddine tu kṛtaṃ pāpaṃ nāśayettu na saṃśayaḥ || 37 ||
[Analyze grammar]

evaṃ purāṇaṃ śṛṇuyācca yastu sa brahmahatyākṛtapāpabaṃdhāt |
surāpītiḥ svarṇaharaśca rāma gurvaṃganāgaśca vimuktimeti || 38 ||
[Analyze grammar]

pāpāni cānyāni kṛtāni puṃbhiḥ sarvāṇi naśyaṃti purākṛtāni |
ihāpi yānyabdaśatārjitāni śroturvinaśyaṃti tathā ca vaktuḥ || 39 ||
[Analyze grammar]

kalau samastaviprāṇāṃ sarvajñatvaṃ na vidyate |
viguṇāpi tato vyākhyā phaladā dānakarmavat || 40 ||
[Analyze grammar]

purāṇānāmabhiprāyaṃ vyāso veda na cāparaḥ |
ahaṃ vedmi viśeṣeṇa vyāsādapi vidherapi || 41 ||
[Analyze grammar]

na svādhyāyastapo vāpi na maṃtro na juhotayaḥ |
phalaṃti na tathā tiṣye purāṇaśravaṇaṃ yathā || 42 ||
[Analyze grammar]

ekaikaśravaṇādeva pātakaṃ mahadeva tu |
nāśamāpnotyasaṃdehaḥ śrīśaile vartanādiva || 43 ||
[Analyze grammar]

ato guruḥ purāṇajñaḥ śrotṛvaṃdyo'ghanāśanaḥ |
na tasmādadhikaḥ kaścidgururasti gatipradaḥ || 44 ||
[Analyze grammar]

maṃtreṣu guravo ye ca vedaśāstreṣu ye matāḥ |
neśate sarvavijñānaṃ dātuṃ tasmānna bodhakāḥ || 45 ||
[Analyze grammar]

piśācāḥ prāyaśo rāma brahmarākṣasanāminaḥ |
vedamaṃtrasya vettāro dṛśyaṃte na purāṇavit || 46 ||
[Analyze grammar]

purāṇavimukho naiva sarvaḥ sarvaṃ hi paśyati |
purāṇajño hi tastasmātpāpanāśakaraḥ prabhuḥ || 47 ||
[Analyze grammar]

tatpūjā sarvapūjā syātsarvadroho'sya pīḍanam |
yathā samastadānānāṃ vidyādānaṃ praśasyate || 48 ||
[Analyze grammar]

paurāṇikastathā dhanyastatra dānaṃ mahatphalam |
rāma uvāca |
kiṃ vā paurāṇike deyaṃ kiyatkīdṛśameva ca || 49 ||
[Analyze grammar]

purāṇaṃ kīdṛśaṃ varjyaṃ varjyaḥ kīdṛkpurāṇavit |
śaṃbhuruvāca |
ṣaḍrasānannapānāni snehadravyāṇi yāni ca || 50 ||
[Analyze grammar]

gṛhaṃ sopaskaraṃ rāma purāṇajñāya dāpayet |
paryāptānyeva sarvāṇi adhikāni phalādhikāt || 51 ||
[Analyze grammar]

dadyāddravyamato bhūyaḥ sacailaṃ śobhitaṃ mṛdu |
bhūṣaṇāni yathārhāṇi svaśaktyā pratipādayet || 52 ||
[Analyze grammar]

gaṃdhapuṣpaṃ pratidinaṃ kevalaṃ gaṃdhameva ca |
kevalaṃ ca tathā puṣpaṃ phalakāle phalānyapi || 53 ||
[Analyze grammar]

tāṃbūlaṃ ca tathā dadyānnamaskuryācca bhaktitaḥ |
purāṇasya samāptau tu dadyāddānādikaṃ tathā || 54 ||
[Analyze grammar]

adhikaṃ tu tathā deyaṃ bhūhiraṇyādikaṃ nṛpa |
na ca tūṣṇīmupakramya śrotumarhati kaścana || 55 ||
[Analyze grammar]

sabhāsadbhiḥ kṛtā caiva yā pūjaikena vā kṛtā |
devasthāne yathāśakti sarvaiḥ pūjanamiṣyate || 56 ||
[Analyze grammar]

tīrthepi ca yathā rāma puṇyeṣvāyataneṣu ca |
svaśaktyā pūjanaṃ kuryātpurāṇajñāya rāghava || 57 ||
[Analyze grammar]

śrotustu lakṣaṇaṃ pūrvaṃ mayoktaṃ tu bhavennṛpa |
paurāṇikasya sarvasya lakṣaṇaṃ kathayāmi te || 58 ||
[Analyze grammar]

kulahīno mahāvyādhirmahāpāpī tiraskṛtaḥ |
śaucācāravihīnaśca vedasmṛtivivarjitaḥ || 59 ||
[Analyze grammar]

anyadevaḥ pūtivaco vyaṃgaścāpyadhikāṃgavān |
parapūrvāpatiḥ stenaḥ prāṇihaṃtā nirākṛtiḥ || 60 ||
[Analyze grammar]

atha varjyaṃ purāṇaṃ te kathayāmi nṛpottama |
pūrvajñairucyamānaṃ ca yatproktaṃ munibhiḥ paraiḥ || 61 ||
[Analyze grammar]

vyāsādayo munivarā yatprocustadudīrayet |
purāṇasthaṃ paṭhedgranthaṃ vyākhyāyeta vicārayan || 62 ||
[Analyze grammar]

yayā kayāpi vā rāma bhāṣayādeśabhāṣataḥ |
na deśabhāṣā racitaṃ graṃthaṃ śrutvā phalaṃ labhet || 63 ||
[Analyze grammar]

vyākhyā yā kāpi kākutstha purāṇasya hitā hi sā |
tasmāttvaṃ devayācasva vyākhyāsye yatpurāṇakam || 64 ||
[Analyze grammar]

śaṃbhuruvāca |
evaṃ paurāṇikenoktaṃ śrutavānapi gautamaḥ |
svayaṃ vastratrayaṃ prādādbrāhmaṇāya mahātmane || 65 ||
[Analyze grammar]

kaurmaṃ purāṇaṃ prathamaṃ śrutavāniti naḥ śrutam |
dattavānsvarṇamadhikaṃ vastrāṇi ca śubhāni ca || 66 ||
[Analyze grammar]

atha laiṃgaṃ ca śuśrāva vaiṣṇavaṃ vāmanaṃ tathā |
pādmaṃ ca gāruḍaṃ caiva sauraṃ brāhmamathaiva ca || 67 ||
[Analyze grammar]

evamaṣṭa sa śuśrāva purāṇāni sa gautamaḥ |
atha rāmāyaṇaṃ caiva kaurmameva punaśca saḥ || 68 ||
[Analyze grammar]

śivanārāyaṇetyevaṃ japaṃ cakre sadaiva hi |
avāpa nidhanaṃ cāpi sa gato brahmaṇaḥ padam || 69 ||
[Analyze grammar]

brahmā saṃpūjya taṃ vipraṃ viṣṇulokamathāgamat |
viṣṇunā pūjitaḥ so'tha jagāma śivamaṃdiram || 70 ||
[Analyze grammar]

sarveṣāmeva vaṃdyo'sau gautamo munisattamaḥ |
bhārataśravaṇe cāpi niyamā ye mayeritāḥ || 71 ||
[Analyze grammar]

purā vyāsena muninā trivarṣādyatkṛtaṃ śubham |
śravaṇāttasya kṛtsnasya vyākartā bhāratasya yaḥ || 72 ||
[Analyze grammar]

na kiṃcitpraṇamedvipraṃ muktvā yoginamuttamam |
sarveṣāmeva vaṃdyosau bhārataṃ vyākaroti yaḥ || 73 ||
[Analyze grammar]

yo mahābhārataṃ nityaṃ vyākhyāsyati paṭhecca vā |
sa sarvebhyodhiko viprastārayeccaiva mānavān || 74 ||
[Analyze grammar]

vyākaroti ca parvaikaṃ sarvāṇi katicittu vā |
sarvapāpavinirmukto havye kavye viśiṣyate || 75 ||
[Analyze grammar]

tameva praṇamedvipraṃ tamevārhaṃ ca pūjayet |
tameva bhojayennityaṃ sarvaṃ tasmai nivedayet || 76 ||
[Analyze grammar]

tasya pūjāvidhiḥ prokto vyākhyānasamaye dvijaḥ |
pratipūjyo'tha vastrādyaiḥ pūjayedvidhimārgataḥ || 77 ||
[Analyze grammar]

ādiparvasamāptau ca sūkṣmavastratrayaṃ dadet |
suvarṇaṃ ca yathāśakti sabhāparvaṇi vāsasī || 78 ||
[Analyze grammar]

ānuśāsanikāraṇyasvargāroheṣu parvasu |
ādiparvaṇi pūjā yā sā pūjā nṛpapuṃgava || 79 ||
[Analyze grammar]

karṇāśvamedhavairāṭaśalyadroṇeṣu parvasu |
sūkṣmavastratrayaṃ śuddhaṃ niṣkadvayamathāpi vā || 80 ||
[Analyze grammar]

kṣudraparvasvathānyeṣu niṣkāvatha samānayet |
harivaṃśe saniṣkaṃ tu vastratritayameva tu || 81 ||
[Analyze grammar]

bhāratasyākhilasyaiva samāptau kṣetrado bhavet |
rāmāyaṇasya śravaṇe kāṃḍekāṃḍe prapūjayet || 82 ||
[Analyze grammar]

kṣetraṃ paryāptamathavā suvarṇamapi dāpayet |
vyākhyāturguruvākyasya sarvakalmaṣanāśanaḥ || 83 ||
[Analyze grammar]

arthodharmmaśca kāmaśca mokṣaśca nṛpasattama |
vyākhyāśravaṇataḥ sarve siddhayaṃti ca subuddhayaḥ || 84 ||
[Analyze grammar]

brahmahatyādipāpānāṃ sarveṣāmapi nāśanam |
ekena śravaṇenāsya kiṃ narairna śrutaṃ bhuvi || 85 ||
[Analyze grammar]

yānavasusuvarṇādyairnityamenaṃ prapūjayet |
vyākhyātāraṃ yataḥ pāpasaṃdohasya vināśanam || 86 ||
[Analyze grammar]

anyānyapi purāṇāni muniproktāni tānyapi |
śrotṝṇāṃ pāpanāśāya vaktuścāpi viśeṣataḥ || 87 ||
[Analyze grammar]

yaśca sarvapurāṇāni ṣaṭtriṃśattu prakīrtayet |
śṛṇoti vā na tasyāsti cittacchedaḥ kadācana || 88 ||
[Analyze grammar]

brāhmaṃ purāṇaṃ prathamaṃ dvitīyaṃ pādmamucyate |
tṛtīyaṃ vaiṣṇavaṃ caiva caturthaṃ śaivamucyate || 89 ||
[Analyze grammar]

atha bhāgavataṃ proktaṃ paṃcamaṃ ṣaṣṭhamucyate |
bhaviṣyaṃ nāradīyaṃ ca saptamaṃ parikīrtitam || 90 ||
[Analyze grammar]

mārkaṃḍeyamiti proktamaṣṭamaṃ navamaṃ tathā |
āgneyaṃ brahmavaivartaṃ daśamaṃ parikīrtitam || 91 ||
[Analyze grammar]

laiṃgaṃ ca vāmanaṃ caiva skāṃdaṃ mātsyamathaiva ca |
kaurmaṃ vārāhamuditaṃ gāruḍaṃ vātha kīrtitam || 92 ||
[Analyze grammar]

brahmāṃḍamityaṣṭādaśapurāṇāni vidurbudhāḥ |
tathā copapurāṇāni kathayiṣyāmyataḥ param || 93 ||
[Analyze grammar]

ādyaṃ sanatkumārākhyaṃ nārasiṃhamataḥ param |
tṛtīyamāṃḍamuddiṣṭaṃ daurvāsasamathaiva ca || 94 ||
[Analyze grammar]

nāradīyamathānyaṃ ca kāpilaṃ mānavaṃ tathā |
tadvadauśanasa proktaṃ brahmāṃḍaṃ ca tataḥ param || 95 ||
[Analyze grammar]

vāruṇaṃ kālikāhvānaṃ māheśaṃ sāṃbameva ca |
sauraṃ pārāśaraṃ caiva mārīcaṃ bhārgavāhvayam || 96 ||
[Analyze grammar]

kaumāraṃ ca purāṇāni kīrtitānyaṣṭa vai daśa |
aṣṭādaśapurāṇānāṃ vyākartā tu bhavenmanuḥ || 97 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde purāṇamāhātmyakathanaṃ |
nāma paṃcadaśottaraśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 115

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: