Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 25 - utsavavidhiḥ

athotsavavidhiṃ vakṣye devadevasya śārṅgiṇaḥ |
āraṃbhadivasātpūrvaṃ yajamāno mudnvitaḥ || 1 ||
[Analyze grammar]

pūrvoktaguṇasaṃpannaṃ varayitvā guruṃ tathā |
dviguṇārādhanāyaikamekaṃ kuṃbhārcanāya ca || 2 ||
[Analyze grammar]

homārthaṃ balidānārthaṃ tathā sthānārcanāya ca |
vṛṇetpadārthinaḥ pañca tāvataḥ paricārakān || 3 ||
[Analyze grammar]

ācāryamupasaṃgamya saṃpūjya ca vidhānataḥ |
karmedaṃ me kuru'ṣveti yācayedvinayānvitaḥ || 4 ||
[Analyze grammar]

ācāryaḥ saha śiṣyaistu kṛtvā keśādivāpanam |
snātvā snānavidhānena dhṛtvā dhautaṃ yathāvidhi || 5 ||
[Analyze grammar]

ūrdhvapuṇḍradharassamyaksaṃdhyādīn samupāsya ca |
brahmayajñaṃ ca kṛtvaiva tathā devarṣi tarpaṇam || 6 ||
[Analyze grammar]

japeddvādaśasūktāni nārāyaṇamathāruṇam |
ālaye saṃpraviśyaiva deveśaṃ saṃpraṇamya ca || 7 ||
[Analyze grammar]

devaṃ viśeṣato'bhyarcya kāryaṃ tasmai nivedayet |
yajamāno'pi dharmātmā nityakarma samāpyaca || 8 ||
[Analyze grammar]

devālayaṃ praviścaiva puṇyāhaṃ kārayettataḥ |
śrīvaikhānasa sūtrokta madhuparmavidhānataḥ || 9 ||
[Analyze grammar]

ācāryamṛtvijaścaiva saṃpūjya vidhinā tataḥ |
alaṅkuryācca ganthādyairdhūpadīpādibhistathā || 10 ||
[Analyze grammar]

navavastrottarīyādyaistathā pañcāṅgabhūṣaṇaiḥ |
pañcāṅgabhūṣaṇaṃ vakṣye yathā kuryādatandritaḥ || 11 ||
[Analyze grammar]

daśaniṣkapramāṇena kuṇḍalābharaṇaṃ pṛthak |
ṣaṇṇiṣkamānaṃ kaṭakamaṅgadaṃ cāṃgulīyakam || 12 ||
[Analyze grammar]

ekaviṃśatiniṣkāḍhyaṃ kaṭīsūtraṃ salakṣaṇam |
tadardhāṃśapramāṇeva grīvālaṅkaraṇaṃ pṛthak || 13 ||
[Analyze grammar]

aṣṭaniṣka pramāṇeva yajñasūtraṃ ca kārayet |
anena vidhinā kuryādgurorardhārdhamṛtvijām || 14 ||
[Analyze grammar]

ācāryaḥ prokṣyacātmānaṃ yajamānamathartvijaḥ |
prāśnīyātpañcagavyaṃ ca padārthibhyaścasādaram || 15 ||
[Analyze grammar]

yajamānāya dadyācca mantrapūrvaṃ viśeṣataḥ |
tataḥ padmāgnimādhāya pariṣicya ca pāvakam || 16 ||
[Analyze grammar]

yaddevādi catussūktānyājyena juhuyādguruḥ |
vaiśvānareṇa sūktena copatiṣṭheddhutāśanam || 17 ||
[Analyze grammar]

kṣapayitvā tataḥ pāpaṃ karmārhāste bhavantyataḥ |
kūśmāṇḍahoma ityuktassarvapāpapraṇāśanaḥ || 18 ||
[Analyze grammar]

tatkāne dīkṣitāssarve vidhimantrapurassaram |
baddhvā pratisaraṃ haste paścātkuryuḥkriyāmapi || 19 ||
[Analyze grammar]

tataḥprabhṛti sarve te śuddha dantanakhāstathā |
haviṣyabhojino dāntā strikālasnāyino'pi ca || 20 ||
[Analyze grammar]

jitendriyā bhaveyuste tathā'dhaśsāyino'pi ca |
strīśūdrābhyāmasaṃbhāṣya nārāyaṇaparāyaṇāḥ || 21 ||
[Analyze grammar]

yāvatkālaṃ bhaveddīkṣā tāvacchuddhā ime smṛtāḥ |
sūtake mṛtake vāpi teṣāṃ nāśauca iṣyate || 22 ||
[Analyze grammar]

athavakṣyeṃkurārthantu mṛttikāgrahaṇe vidhim |
śānta cakre samabhyarcya havīṃṣyapi nivedya ca || 23 ||
[Analyze grammar]

viṣvaksenaṃ samādāya yānamāropya nāthavat |
ācāryaḥ puratogacche dviṣṇurmā'miti coccaran || 24 ||
[Analyze grammar]

cakrasya paścādgaccheyurācāryeṇa samanvitāḥ |
ādarśahemakalaśapūrṇakuṃbhāṃkurādibhiḥ || 25 ||
[Analyze grammar]

dhvajatrayādikān sarvānpuraskṛtya padārthinaḥ |
prācyāṃ sarvasamṛddhissyādāgneyyāṃ dhānyanāśanam || 26 ||
[Analyze grammar]

yāmye janavināśassyānnairṛtyāṃ dhananāśanam |
anāvṛṣṭiśca vāruṇyāṃ rājakopaśca pāvane || 27 ||
[Analyze grammar]

saumye putrasamṛddhissyā daiśānyāṃ sukhadaṃ bhavet |
etānāṃ tu diśāṃ madhye praśastāṃ śuddhamṛttikām || 28 ||
[Analyze grammar]

ācāryassādhanairyukto diśaṃ gatvā saśiṣyakaḥ |
grāmadevālayādārādārāme'tra manorame || 29 ||
[Analyze grammar]

nadītaṭākatīre vā sīmāmanatilaṅghya ca |
prārdhya bhūdevatāmantrai śśuddhe deśe mṛdaṃ haret || 30 ||
[Analyze grammar]

vīśāmitau ca cakraṃ ca sthāpayetprāṅmukhānbudhaḥ |
prāṅmukhaścopalipyaiva vṛttākāraṃ samullikhet || 31 ||
[Analyze grammar]

tatra sthānaṃ ca saṃprokṣya dadhi krāvṇṇa'uccaran |
bhūrūpaṃ tu likhitvaiva bhūmirbhū'mneti ca bruvan || 32 ||
[Analyze grammar]

ūrdhvavaktrāṃ ca śayitāmaiśānyāṃ nyastamaulikām |
devīṃ mahīṃ tāmabhyarcya prokṣaṇaiḥ prokṣaṇaṃ caret || 33 ||
[Analyze grammar]

ekādaśopacāraiśca mūrtimantraissamarcayet |
puṇyāhaṃ vācayitvātu medinyādi samuccaran || 34 ||
[Analyze grammar]

khanitre śeṣamabhyarcya vastrādyaissamalaṅkṛte |
lalāṭe sarvadoṣaghnaṃ bāhvorbahusukhapradam || 35 ||
[Analyze grammar]

stanadvaye vayovṛddhirjaṭhare sarvasaṃpadaḥ |
adhobhāge mṛdaṃ tasyā nāhareta kadācana || 36 ||
[Analyze grammar]

evaṃ saṃkalpya manasā medinyādi tadā bruvan |
tvāṃ khanā'mīti mantreṇa vārāhaṃ manasā smaran || 37 ||
[Analyze grammar]

ubhābhyāñcaiva hastābhyāṃ khanitreṇa khanedbudhaḥ |
mahīṃ devīmanujñāpya khanitvā tālamātrakam || 38 ||
[Analyze grammar]

apohyaiva ca tatsarvaṃ tadadhasthsāṃ mṛdaṃ haret |
vaiṣṇavaṃ mantramuccārya tatrakāryaṃ samācaret || 39 ||
[Analyze grammar]

pātramadhye susannyasya pūrvavacchirasinyaset |
paścāddevīṃ samudvāsya cāpaṭaṃ tatra pūrayet || 40 ||
[Analyze grammar]

śirasā dhārayitvātu purastāccakraśāntayoḥ |
grāmaṃ pradakṣiṇaṃ kṛtvā devālayamupāvrajet || 41 ||
[Analyze grammar]

pūrvasminnuttare pārśve vāṃkurānarpayettadhā |
cakrādīnabhiṣicyaiva havissamyaṅnivedya ca || 42 ||
[Analyze grammar]

svesvesthāne tu saṃsthāpya paścādyāgaṃ samārabhet |
alayābhimukhe vāpi dakṣiṇe vā manorame || 43 ||
[Analyze grammar]

yamapāvakayormadhye pāvakāṃśe'tha vā caret |
aiśānyāṃ vātha vā kecitsomeśānāntare tathā || 44 ||
[Analyze grammar]

kalpayedyāgaśālāṃ ca pratiṣṭhoktavidhānataḥ |
vediṃ tanmadhyame paṅktau vedimānena kārayet || 45 ||
[Analyze grammar]

pratiṣṭhādyardhamānaṃ vā ratnimātrodayaṃ kramāt |
pañcāgnīn kalpayeddhīmānutsave cottame tathā || 46 ||
[Analyze grammar]

tretāgnīn kalpayedvidvānmadhyame cotsavekramāt |
adhamaṃ yadi cetsabhyaṃ kalpayetpūrvavatsudhīḥ || 47 ||
[Analyze grammar]

tretāgnikalpanaṃ yatra pradhānaṃ gārhapatyakam |
ubhayoranyayossabhyaṃ pradhānaṃ kalpayettathā || 48 ||
[Analyze grammar]

bhūmiyajñeva sarvatra śodhayecca yathāvidhi |
devaṃ devyau samādāya snānaśvabhre gurūttamaḥ || 49 ||
[Analyze grammar]

paraṃ raṃ'heti mantreṇa sthāpayecca viśeṣataḥ |
nityasnānoktamārgeṇa snāpayitvā hariṃ param || 50 ||
[Analyze grammar]

āsthāne viṣṭaraṃ nyasya tadūrdhve vastramāstaret |
devaṃ devyau samādāya śvetavastrairvibhūṣya ca || 51 ||
[Analyze grammar]

kuṇḍalāṃgadahārādibhūṣaṇairapi bhūṣayet |
śvetamālyairalaṅkṛtya śvetagandhānulepanaiḥ || 52 ||
[Analyze grammar]

pavitraṃ cottarīyañca gatvā devaṃ praṇamya ca |
rājavaccopacārādīnācareddeśikottamaḥ, || 53 ||
[Analyze grammar]

navakubhāropaṇam |
pūrvoktavidhinā dhīmānnava kuṃbhānpragṛhyaca |
indraṃ naro na'ityuktvātantunā veṣṭayettathā || 54 ||
[Analyze grammar]

vedyāmuparipūrvoktadhānyānyāstīrya mantravit |
catussūtrairnavapadaṃ kṛtvā kuṃbhāṃśca vinyaset || 55 ||
[Analyze grammar]

kuṃbhānadbhiḥ ppapūryaiva kuśakūrcākṣatādikān |
maṅgalānyāyudhaṃ ratnaṃ pratikuṃbhaṃ pṛthakpṛthak || 56 ||
[Analyze grammar]

gāyatṣā caiva nikṣivya madhyakuṃbhe viśeṣataḥ |
dvyaṅgulena pramāṇena srugādīnyapi pūrvavat || 57 ||
[Analyze grammar]

hānakenaiva kṛtvā tu viṣṇusūktena nikṣipet |
āveṣṭya vastrayugmena sarvānapi pṛthakpṛthak || 58 ||
[Analyze grammar]

vedyā madhastātpūrvetu vīśaṃ vai paścimāmukham |
sannyasya dakṣiṇe paścāccakraṃ caivottarāmukham || 59 ||
[Analyze grammar]

paṅktīśaṃ prāṅmukhaṃ paścātpaścime cottare'tha vā |
dakṣiṇābhimukhaṃ śāntaṃ sthaṇḍilopari sannyaset || 60 ||
[Analyze grammar]

abhāve garuḍādīnāṃ sthāne tatra ca tatra ca |
kuṃbhāntsannyasya tanmadhye dhyātvaivāvāhayetkramāt || 61 ||
[Analyze grammar]

yāvattīrthāvasānaṃ syāttāvatkuṃbhetu pārṣadān |
sāyaṃ prātarviśeṣeṇa pūjayedvidhivatsudhīḥ || 62 ||
[Analyze grammar]

paścātsabhyāgnikuṇḍe tu vidhināghāra mācaret |
uttarābhimukha stiṣṭhan kururvedyāstu dakṣiṇe || 63 ||
[Analyze grammar]

prāṇāyāmaṃ tataḥkṛtvā pūrvavaddhyānamācaret |
pradhānakuṃbhamadhye tu viṣṇuṃ devyau ca sānvayau || 64 ||
[Analyze grammar]

dhruvādāvāhayenmantrī prāgādiṣu yathākramam |
puruṣaṃ kapilaṃ satyaṃ yajñamacyutameva ca || 65 ||
[Analyze grammar]

nārāyaṇaṃ cāniruddhaṃ tataḥ puṇyaṃ samarcayet |
taṃ rukmavarṇaṃ raktāsyaṃ raktanetraṃ sukhodvaham || 66 ||
[Analyze grammar]

kirīṭahārakeyūralaṃbayajñopavītinam |
kaustubhodbhāsitoraskaṃ śrīvatsāṃkaṃ caturbhujam || 67 ||
[Analyze grammar]

dakṣiṇenaikahastena bhaktānāmabhayapradam |
vāmenāpyanyahastena svakaṭyāmavalaṃbitam || 68 ||
[Analyze grammar]

parābhyāṃ tu karābhyāṃ tu śaṅkhacakradharaṃ param |
śukapiñchāṃbaradharaṃ viṣṇuṃ praṇavarūpiṇam || 69 ||
[Analyze grammar]

taptahāṭakasaṃkāśāṃ padmapatrāyatekṣaṇām |
tisṛbhiḥpuṣpacūḍūbhirlalāṭopari śobhitām || 70 ||
[Analyze grammar]

sapadmavāmahastāntāṃ kakṣyābaddhaghanastanīm |
prasāritetarakarāṃ prasannendunibhānanām || 71 ||
[Analyze grammar]

śrīvatsāṃkitabījāntāṃ phālgunecottarodbhavām |
viṣṇordakṣiṇapārśvasthāṃ haṃsaniryākhyavāhinīm || 72 ||
[Analyze grammar]

vāmabhāge mahīṃ śyāmāṃ sarvābharaṇabhūṣitām |
vaiśākhe revatījātāṃ dadhatīṃ dakṣiṇe'ṃbujam || 73 ||
[Analyze grammar]

prasāritetarakarāṃ prasannendunibhānanām |
mahācātakamārūḍhāṃ lakṣnīpūrvākṣarānvitām || 74 ||
[Analyze grammar]

puruṣaḥ prāṅmukho'cchābhaḥ pītavāsāścaturbhujaḥ |
śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ || 75 ||
[Analyze grammar]

varado'bhayadaḥ prācyāṃ śrībhūmisahito hariḥ |
kapilaḥ prāṅmukho'cchābho raktavastro'ṣṭabāhuyuk || 76 ||
[Analyze grammar]

dakṣiṇenaikahasteva bhaktānāmabhayapradaḥ |
anyaiścakrāsihalabhṛtsarvābharaṇabhūṣitaḥ || 77 ||
[Analyze grammar]

vāmenāpyanyahastena svakaṭyāmavalaṃbya ca |
anyaiśsaṃkhadhanurdaṇḍadharassuṃdara vigrahaḥ || 78 ||
[Analyze grammar]

āgneyyāṃ diśi gāyatṣā sāvitṣā ca yuto hariḥ |
satyoyāmyamukhaśśrīmānañjanābhaścaturbhujaḥ || 79 ||
[Analyze grammar]

śaṅkhacakradharasyaumyassarvābharaṇabhūṣitaḥ |
varado'bhayadassādhūraktavāsā mahāhanuḥ || 80 ||
[Analyze grammar]

devībhyāṃ dhṛtipauṣṇībhyāṃ yuto yāmyadiśi prabhuḥ |
yajñaḥ paścimadigvaktrastaptacāmīkaraprabhaḥ || 81 ||
[Analyze grammar]

saptahastaścatuśśruṅgo raktavāsā dviśīrṣakaḥ |
śaṅkhacakrājyapātrasruksruvānupabhṛtaṃ juhūm || 82 ||
[Analyze grammar]

bibhrattripādo nairṛtyāṃ devassvāhāsvadhāyutaḥ |
acyutaḥ paścimāśāsyaḥ kanakābhaścaturbhujaḥ || 83 ||
[Analyze grammar]

śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ |
varado'bhayadassākṣī sarvakarmaphalapradaḥ || 84 ||
[Analyze grammar]

yuktaḥpavitrīkṣoṇībhyāṃ pratīcyāṃ śyāmalāṃbaraḥ |
nārāyaṇaḥ paścimāsyassphaṭikābhaścaturbhujaḥ || 85 ||
[Analyze grammar]

śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ |
varado'bhayadaśśyāmāṃbaraśśrīvatsacihnitaḥ || 86 ||
[Analyze grammar]

saṃyutaḥ kamalelābhyāṃ vāyavyāṃ jagatāṃ patiḥ |
aniruddha udīcyāsyaḥ pravālābhaścaturbhujaḥ || 87 ||
[Analyze grammar]

anantotsaṃga āsīnaḥ puṣpāṃbaradharo hariḥ |
śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ || 88 ||
[Analyze grammar]

dadhatsvadakṣiṇe vāme pramodādāyinīṃ mahīm |
varado'bhayado deva udīcyāṃ sarvasiddhidaḥ || 89 ||
[Analyze grammar]

puṇyaḥprāgānanaśśrīmāṃ staruṇādityasannibhaḥ |
śrīvatsavakṣā nityaśrīssarvābharaṇabhūṣitaḥ || 90 ||
[Analyze grammar]

caturbhujaśśaṅkhacakravaradābhayacihnitaḥ |
śvetavastrottarīyopavītādyaissamalaṅkṛtaḥ || 91 ||
[Analyze grammar]

indirādharaṇīnāthariśānyāṃ puṇyapūruṣaḥ |
etāndevān samāvāhya samabhyarcyāṣṭavigrahaiḥ || 92 ||
[Analyze grammar]

vīśānasāyipaṅktīśaśāntāndikṣvarcayetkramāt |
sāyaṃ prātarvinā kuṃbhairdevaṃ vīśāmitaissaha || 93 ||
[Analyze grammar]

vedyāmeva pratiṣṭhāpya pūjayediti ke ca na |
hotrapraśaṃsanam |
hotā paścātpradhānāgnau hautraśaṃsanamācaret || 94 ||
[Analyze grammar]

pratiṣṭhoktakrameṇaiva tadālayagatān surān |
avāhya tatkrameṇaiva nirupyājyāhutīryajet || 95 ||
[Analyze grammar]

pariṣicya pāvakaṃ paścādvaiṣṇavaṃ juhuyātkramāt |
vedyāntu paścime vātha vāyavyāṃ vā viśeṣataḥ || 96 ||
[Analyze grammar]

sthiṇḍilaṃ kalpayitvātra cāstaredaṇḍajādikān |
yajamānasamāyukto gururdevaṃ praṇamya ca || 97 ||
[Analyze grammar]

kusumāñjali mutsṛjya pratadviṣṇuṃ'riti bruvan |
devībhyāṃ saha deveśamādāya sthaṇḍilopari || 98 ||
[Analyze grammar]

prāṅmukhaṃ caiva saṃsthāpya pūjayedaṣṭavigrahaiḥ |
utsavapratimābhāve snāpane vā viśeṣataḥ || 99 ||
[Analyze grammar]

snapanasyāvyabhāve tu kautuke cācarettu vā |
kautuke yadi ceddevyau naivādāya tathā caret || 100 ||
[Analyze grammar]

nādarennityavaikalyaṃ visargāvāhane tathā |
ācaredutsavaṃ vidvānnityārcāntu yathākramam || 101 ||
[Analyze grammar]

kuryāccennityavaikalyaṃ sarvanāśo bhaveddhruvam |
snāpayedyadi cedvidvānmadhyame cotsavasya tu || 102 ||
[Analyze grammar]

snapane yadi saṃprāpte kautuke snapanaṃ caret |
snāpanapratimābhāve snapanaṃ yadi cotsave || 103 ||
[Analyze grammar]

saṃprāste snapane cātra kautuke cotsavaṃ vinā |
acaredeva sāṃkaryaṃ nācaredubhayorapi || 104 ||
[Analyze grammar]

utsave vartamāne tu kautuke snapanaṃ yadi |
saṃbhaveduktakāle tu karmaṇī dve samācaret || 105 ||
[Analyze grammar]

purāpravṛttakārye tu doṣo nānena saṃbhavet |
kātuke cedyathai kāgnau bahukarmavadācaret || 106 ||
[Analyze grammar]

gṛhe tretāgni vannityaṃ praṇīyāropaṇaṃ vinā |
snāpanotsavabhede tu kautukena dinaṃ dinam || 107 ||
[Analyze grammar]

arohaṇaṃ yadi bhaveddruve tatkarma pūrvataḥ |
āvāhya karmamāmante tathā sāye visarjayet || 108 ||
[Analyze grammar]

pātra rāvāhanaṃ nityamarcanādau viśeṣataḥ |
visargaṃ sāyamarcānte kautuke tu yathā tathā || 109 ||
[Analyze grammar]

tathaivautsavadīkṣānte samāvāhya dhruvātsudhīḥ |
visargaṃ nācarenmadhye dīkṣāntetu samācaret || 110 ||
[Analyze grammar]

arcanānte viśeṣeṇa puṇyāhamapi vācayet |
hemapātre tu sauvarṇaṃ kautukaṃ taṇḍulopari || 111 ||
[Analyze grammar]

sannyasya pūrvavaddhīmānbandhayeddakṣiṇekare |
kuṃbhāndevyauca cakrādīn samābaddhya samarcayet || 112 ||
[Analyze grammar]

pariṣicya pāvakaṃ paścādvaiṣmavaṃ viṣmusūktakam |
juhuyātpauruṣaṃ sūktaṃ śrībhūsūkta samanvitam || 113 ||
[Analyze grammar]

dinasaṃdhyādhidaivatyaṃ tithivārarkṣadaivatam |
tathā māsādhidai vatyamabdadai vatyameva ca || 114 ||
[Analyze grammar]

tadālayagatānāṃ ca juhuyānmūrtibhiḥ kramāt |
vyāhṛtyantaṃ pradhāne syāttata āhavanīyake || 115 ||
[Analyze grammar]

nṛsūktaṃ dakṣiṇāgnau ca vaiṣṇavaṃ tathā || 116 ||
[Analyze grammar]

avasathye mahīsūktamekākṣaramato yajet |
juhuyātpaiṇḍarīkāgnā vato devādi'vaiṣṇavam || 117 ||
[Analyze grammar]

viṣṇusūktaṃ puruṣasūktaṃ yaddevādi'samanvitam |
pāramātmika mantrāṃśca brāhmamaindraṃ ca vāruṇam || 118 ||
[Analyze grammar]

juhuyādviṣṇugāyatṣā śvetābjaṃ ca ghṛtāplutam |
aṣṭottaraśataṃ caiva sarvadoṣopaśāntaye || 119 ||
[Analyze grammar]

ekāgnimatha vādhāya juhuyādadhamādhamam |
sabhya homaṃ ca pūrvoktaṃ vaiṣṇavādi vidhānataḥ || 120 ||
[Analyze grammar]

athotsavādhidaivatyaṃ viśeṣeṇa pravakṣyate |
brāhmamārṣaṃ tathā raudramaindraṃ saumyaṃ ca vaiṣmavam || 121 ||
[Analyze grammar]

sarvadaivatyayāmye ca vāruṇaṃ ca navāhnike |
āgneyaṃ prājāpatyaṃ ca kauberaṃ vaighnameva ca || 122 ||
[Analyze grammar]

śrīdaivatyaṃ ca kaumāramādityaṃ raudrameva ca |
daurgamaindraṃ tathā yāmyaṃ vaiṣṇavaṃ skāngameva car || 123 ||
[Analyze grammar]

iśānyaṃ saumyamityetattithidaivatyamucyate |
tattaddvāre tu juhuyānmatrairdvārādhipocitaiḥ || 124 ||
[Analyze grammar]

tathā nakṣatradaivatyaṃ juhuyādvidhinā budhaḥ |
trisaṃdhiṣu hunedaindraṃ sauraṃ bārhaspataṃ kramāt || 125 ||
[Analyze grammar]

māsarkṣādhipadaivatyaṃ māsadaivatyamucyate |
yāmyaṃ ca vaiṣṇavaṃ saumyaṃ brāhmaṃ bārhaspataṃ tathā || 126 ||
[Analyze grammar]

saumyamaindraṃ vāruṇaṃ ca śeṣāgnyādityabhautikam |
mārutaṃ bhṛgudaivatyaṃ vāruṇaṃ vaighnameva ca || 127 ||
[Analyze grammar]

raudraṃ kauberakaṃ tvāṣṭraṃ maitraṃ kaumārameva ca |
sāvitrīṃ śrīdaivatyaṃ caiva gaurīdaivatyameva ca || 128 ||
[Analyze grammar]

ādityaṃ paitṛkaṃ caivāditi daivatyameva ca |
yogadaivatyametatkyājjuhuyādvidhinā budhaḥ || 129 ||
[Analyze grammar]

aindraṃ ca prājāpatyaṃ ca maitramāryamaṇaṃ tathā |
bhūta śrīyāmyadaivatyaṃ bhārgavaṃ vṛṣadaivatam || 130 ||
[Analyze grammar]

kauberaṃ vāyudaivatyaṃ juhuyātkaraṇeṣu vai |
devebhyaḥ pitṛbhyaśceti pakṣayośśuklakṛṣṇayoḥ || 131 ||
[Analyze grammar]

sauraṃ cāndraṃ ca juhuyātkramādayanayordvayoḥ |
madhuśca mādhava'śceti juhuyādṛtuṣu kramāt || 132 ||
[Analyze grammar]

viṣṇuḥ prajāpatiśśūlī vighneśassapta carṣayaḥ |
aṣṭau lokādhipāḥ pañca bhūtā viśvaṃbharādayaḥ || 133 ||
[Analyze grammar]

vasavo'ṣṭau ca rohiṇyassapta śrīścaṇḍikā guhaḥ |
sūryassomaścirañjīvī kāśīvīśapurardarāḥ || 134 ||
[Analyze grammar]

cakraśśānto gururbhaumabudhaśukraśanaiścarāḥ |
haviḥpālo hyanastaśca gaṅgā jyeṣṭhā ca mātaraḥ || 135 ||
[Analyze grammar]

prabhavādi kramādete vijñeyā vatsarādhipāḥ |
tathotsavādhidaivatyaṃ tithivārarkṣadaivatam || 136 ||
[Analyze grammar]

caturdaivatyamātrantu juhuyāditi ke ca na |
palāśabilvaśāmīlanya grothoduṃbarāstathā || 137 ||
[Analyze grammar]

aśvaddhakhadirapla kṣabrahmavṛkṣāḥ kramādime |
samidhāṃ grāhya vṛkṣāntu parṇamaśvadthameva vā || 138 ||
[Analyze grammar]

padmaṃ ca bilvapatraṃ ca karavīraṃ kumudaṃ tathā |
nandyāvartaṃ ca tulasī tathaiva sthalapaṅkajam || 139 ||
[Analyze grammar]

viṣṇukrāntāravinde tu puṣpāṇyetānyanukramāt |
alābhe tulasīṃ vātha karavīraṃ ca paṅkajam || 140 ||
[Analyze grammar]

mudgaṃ niṣpāvakaṃ caiva kuluddhaṃ māṣayeva ca |
tilānapūpān lājāṃśca yavān saktūnyathākramam || 141 ||
[Analyze grammar]

balidravyāṇi coktāni sarvābhāve tu maudgikam |
evameva vidhānena dvikālaṃ homamācaret || 142 ||
[Analyze grammar]

prātassaṃdhyāvasānetu sāyamarcāvasānake |
homaṃ kṛtvā baliṃ dadyāddvikālaṃ cotsavaṃ caret || 143 ||
[Analyze grammar]

utsavabhramaṇaṃ vakṣye devadevasya śārṅgiṇaḥ |
balinirvāpaṇānte tu sāyaṃ prātarviśeṣataḥ || 144 ||
[Analyze grammar]

devadevamalaṅkṛtya vastrādyairbhūṣaṇaiśśubhaiḥ |
sugandhipuṣpamālābhirgandhairapi manoharaiḥ || 145 ||
[Analyze grammar]

rathe vā śibikāyāṃ vā vīśaskandhe'pi vā tathā |
gajāśvāṃdolikādau vā vāhane samalaṅkṛte || 146 ||
[Analyze grammar]

ahameveda'mantreṇa devamāropya niścalam |
aṣṭopacārairabhyarcya lājāpūpādikāṃstathā || 147 ||
[Analyze grammar]

saṃkkṛtān guḍasaṃmiśrānnivedya mukhavāsakam |
datvā vādyaissamāyuktaṃ sarvālaṅkārasaṃyutam || 148 ||
[Analyze grammar]

dāsībhirvādakaiśyaiva nṛttageyasamanvitaiḥ |
brāhmaṇairvedavidbhiśca samāyuktaṃ śanaiśsanaiḥ || 149 ||
[Analyze grammar]

dhvajaiścatrairātapatraistoraṇaiśca tathaiva ca |
saṃbhṛtaiḥ saṃyutaṃ cānyaissarvaiśśṛṅgāralakṣmabhiḥ || 150 ||
[Analyze grammar]

vālavyajanahastābhirdāsībhiḥ pārśvayordvayoḥ |
vījyamānaṃ viśeṣeṇa tathā bhaktavarairapi || 151 ||
[Analyze grammar]

vāhaye yurdvijā devaṃ brāhmaṇā vedapāragāḥ |
dīpairudagrairbahubhiḥ pariṣiktairghṛtādinā || 152 ||
[Analyze grammar]

parassahasraissarvatra dīpayecca śatāvaraiḥ |
vipraistrayīmadhīyānairjapastutiparāyaṇaiḥ || 153 ||
[Analyze grammar]

nṛtyatā gāyatā māpi gāṇikyena susevitam |
vīṇādivādibhiścaiva vandibhiśca tathā paraiḥ || 154 ||
[Analyze grammar]

ṣaḍjādigītanipuṇairvādyavādakakovidaiḥ |
gadyaṃ padyaṃ tathā miśraṃ pathadbhistsotramujjvalam || 155 ||
[Analyze grammar]

vai taṇḍikaistathā jalpairnipuṇairvādaśikṣitaiḥ |
tathā tattvakathāniṣṭhaiḥ padārdhajñaiśca tārkikaiḥ || 156 ||
[Analyze grammar]

mīmāṃsakairyājñikaiśca chāndasaissāṃkhyakovidaiḥ |
yogajñaiśca purāṇajñaiśśābdikaistattvavedibhiḥ || 157 ||
[Analyze grammar]

mauhūrtikaiśca gaṇaśaḥparasparajīgīṣubhiḥ |
tattacchāstrokamārgeṇa prameyaṃ ca bahusthitam || 158 ||
[Analyze grammar]

uccairbruvāṇairvidvadbhiḥ pañcakālaparāyaṇaiḥ |
vāsudevasya māhātmyaṃ kathayadbhiścasāttvikaiḥ || 159 ||
[Analyze grammar]

śāstreṣu naipuṇaṃ sarvaṃ pradarśayitumudyataiḥ |
devasya purataḥpṛṣṭhe pārśvataścasthitairjanaiḥ || 160 ||
[Analyze grammar]

senayā sarvato dikṣu caturaṅgabalāḍhyayā |
devasya pārśvayoḥ pūrde lākṣārañjitamaskaraiḥ || 161 ||
[Analyze grammar]

yatrairdārumayaiścitraiḥ pakṣyākārairitastataḥ |
devatākṛtiyantraiśca tathā yantrairgajādibhiḥ || 162 ||
[Analyze grammar]

niṣādibhissamārūḍhaiḥ strībhiśca bharatoditaiḥ |
mārgairbahuvidhairnṛttaṃ darśayantībhiradbhutam || 163 ||
[Analyze grammar]

lekhāyantraistsriyārūḍhairyantrairanyaistathā vithaiḥ |
gatāgatāni kurvāṇairanuyātaṃ samākulaiḥ || 164 ||
[Analyze grammar]

śanairnayejjagannāthaṃ yathāśakti samanvitaiḥ |
ārabhyāvaraṇādādyādeṣā parivṛtirbhavet || 165 ||
[Analyze grammar]

devena sārthamācāryo yānamāruhya tatra tu |
rakṣārthaṃ devadevasya dhyāyannupaviśeddharim || 166 ||
[Analyze grammar]

arcakaśca tathāsīnassamyagarcanamācaret |
ārohaṇe gajendrasya devadevaṃ viśeṣataḥ || 167 ||
[Analyze grammar]

vastrābharaṇapuṣbādyairalaṅkṛtya yathārhakam |
deveśaṃ pūrvamāropya hastenādāyacāṃkuśam || 168 ||
[Analyze grammar]

niṣīdedgajapṛṣṭhe tu deśikassvayamatvaraḥ |
arcakaśchatramādāya tathā devasya dhārayet || 169 ||
[Analyze grammar]

toyadhārāṃ puraskṛtya kuryādbhramaṇamācarāt |
grāmaṃ pradakṣiṇaṃ kuryādbaliryena padhā kṛtaḥ || 170 ||
[Analyze grammar]

tatkāle devamāyāntaṃ bhaktā bhāgavatā janāḥ |
spagṛhaprāṃgaṇe caiva pratyudthāya punaḥpunaḥ || 171 ||
[Analyze grammar]

praṇamya copahārāṃśca dadyurbahuvidhānbahūn |
patraṃ puṣpaṃ phalaṃ pūgaṃ nāgavallīdalānyapi || 172 ||
[Analyze grammar]

dakṣiṇāṃ ca viśeṣeṇa yathāśakti yathāruci |
nīrājanādi kuryuśca bālavṛddhāturāstadā || 173 ||
[Analyze grammar]

tapobhirbahubhirgamye svayameva parātpare |
bhaktānukaṃpayā deve spagṛhadvāramāgate || 174 ||
[Analyze grammar]

ko na nandati mūḍhātmā tasya kā niṣkṛtirbhavet |
tatkāle cārpitaṃ dravyaṃ yadapakvaṃ pragṛhya ca || 175 ||
[Analyze grammar]

āmantraṃ tu nivedyaiva bhagavatpriyamācaret |
upahāreṣu tatrārdhaṃ gṛhṇīyādbhāgamarcakaḥ || 176 ||
[Analyze grammar]

nāgavallīdalaṃ puṣpaṃ kramukaṃ dakṣiṇādikam |
sarvamarcakasarvasvaṃ gṛhṇīyādarcakassvayam || 177 ||
[Analyze grammar]

tatkāle bhaktinamrebhyassaṃprāptebhyaśca sannidhim |
bhagadatpādukāṃ dadyācchirasi śraddhayā guruḥ || 178 ||
[Analyze grammar]

śirasā dhāraṇe martyaisspṛṣṭidoṣo na vidyate |
na nayetpādukāṃ viṣṇordūrīkṛtya tu sannidhim || 179 ||
[Analyze grammar]

na gṛhadvārasīmāntaṃ nayettāṃ gṛhiṇāṃ guruḥ |
iṣṭaṃ rājagṛhe strībhiḥ pādukādhāraṇaṃ yadi || 180 ||
[Analyze grammar]

dehalīmanatikramya neyāttāṃ dīpikānvitām |
tadā dīpaistathānyaiśca rājārhaiśca paricchadaiḥ || 181 ||
[Analyze grammar]

neyā syātpādukā viṣṇoḥ praṇidhissā yato hareḥ |
tassannidhimatikramya pūjakastu na jātu cit || 182 ||
[Analyze grammar]

ādānāyopahārāṇāṃ prayāyādgṛhiṇāṃ gṛhān |
nāpi kāryāntarāsaktaḥ pañcahastānati kramet || 183 ||
[Analyze grammar]

eṣa śreṣṭhopacārassyādyatassammānyate hariḥ |
evaṃ pradakṣiṇaṃ nītvā nivartetālayaṃ prati || 184 ||
[Analyze grammar]

gopurāgretu deveśaṃ kṛtvā devonmukhaṃ kramāt |
arghyapādyādinābhyarcya nivedya pṛthukādikam || 185 ||
[Analyze grammar]

dhāmapradakṣiṇaṃ nītvā punarāviśya cālayam |
avaropya ca deveśaṃ sthāpya cāsthānamaṇḍape || 186 ||
[Analyze grammar]

pādyamācamanaṃ datvā mukhavāsaṃ pradāya ca |
kautukaṃ tu visṛjyaiva śuddhodaissnāpayetprabhum || 187 ||
[Analyze grammar]

vimṛjya plotavastreṇa samalaṅkṛtya pūrvavat |
kautukaṃ punarābaddhya haviḥpaścānnivedayet || 188 ||
[Analyze grammar]

kuryādrājopacārāṇi sa hi rājā jagatprabhuḥ |
vinodaṃ kārayeccaiva nṛttagītādibhirbahu || 189 ||
[Analyze grammar]

tataḥ praṇamya deveśaṃ pūrvasthāne niveśayet |
prathame'hani sāyetu kartavyamidamīritam || 190 ||
[Analyze grammar]

dvitīyāhaḥprabhṛtyeva sāyaṃ prātaśca nityaśaḥ |
nityārcanānte dviguṇamarcayecca nivedayet || 191 ||
[Analyze grammar]

kuṃbhadevān samārādhya dhvajadevārcanaṃ caret |
homaṃ baliṃ ca datvātu kārayedutsavaṃ tathā || 192 ||
[Analyze grammar]

tṛtīye pañcaye'vāhni prātassyādgaruḍotsavaḥ |
ṣaṣṭhe'hani tu madhyāhne devībhyāṃ sahitaṃ harim || 193 ||
[Analyze grammar]

pīṭhamadhye samāropya samabhyarcyāṣṭavigrahaiḥ |
jalakuṅkumamādāya kārayedutsavaṃ tathā || 194 ||
[Analyze grammar]

navavastrādikaṃ datvā pṛthukāni nivedya ca |
datvā tāṃbūlamācāmamarcayedrājavatprabhum || 195 ||
[Analyze grammar]

saptame prātararcānte kuryātsaptarṣipūjanam |
vṛṇuyādṛtvijassaptatadācāryapurassarān || 196 ||
[Analyze grammar]

dhyātvā saptarṣivattāṃstu svarṇaṃ gāmājyameva ca |
taṇḍulodakakuṃbhādīndūrvāgraṃ kramukaṃ tathā || 197 ||
[Analyze grammar]

dadyātprabhūtaṃ tebhyantu brāhmaṇebhyaḥ pṛthakpṛthak |
tatsāyaṃ ca viśeṣeṇa kṛṣṇagandhānulepanam || 198 ||
[Analyze grammar]

sadyaḥ pratisaraṃ baddhvā devāgre sthaṇḍilaṃ caret |
kṛṣṇāguru samādāya sarvavādyasamāyutam || 199 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṃ kṛtvā sthaṇḍilopari vinyaset |
puṇyāhaṃ vidhivatkṛtvā śriyamāvāhya tatra ca || 200 ||
[Analyze grammar]

saṃskṛtya vidhivadgandhān samabhyarcya hariṃ tataḥ |
gandhadvāre'ti mantreṇa sarvāṅgaṃ lepayedguruḥ || 201 ||
[Analyze grammar]

devyādīnāṃ tathā kuryāttattanmantrairyathāvidhi |
taccheṣagandhaṃ bhaktyaiva bhaktebhyo dāpayedguruḥ || 202 ||
[Analyze grammar]

tadgandhadhāraṇānnṝṇāṃ bhadeyussarvasaṃpadaḥ |
sāyamarcāvasāne tu rathayātrāṃ samācaret || 203 ||
[Analyze grammar]

aṣṭame divase prāpte samāpte prātarutsave |
alaṅkṛtya tu deveśaṃ mṛgayotsavamācaret || 204 ||
[Analyze grammar]

madhyāhne devadevasya jalakrīḍotsavaṃ caret |
prapāṃ kṛtvā vidhānena nadyādīnāṃ taṭe budhaḥ || 205 ||
[Analyze grammar]

vitānādyairalaṅkṛtya jalakrīḍārthamaṇṭapam |
biṃbādhyardhāyatāmardhavistārāṃ biṃbadaghnikām || 206 ||
[Analyze grammar]

jaladroṇīmathācchidrāṃ nyasya lohamayīṃ ghanām |
nādeyādbhissamāpūrva dhārāsvi'ti ca mantrataḥ || 207 ||
[Analyze grammar]

elācandanakarbūraiḥ kuṅkumenādhivāsayet |
kalhāraketakīpuṣpairuśīrāgurubhistathā || 208 ||
[Analyze grammar]

āstīrya navavastrāṇi vedāha'miti mantrataḥ |
puṇyatīrthaṃ śivaṃ puṇyaṃ devāvāsa'miti bruvan || 209 ||
[Analyze grammar]

adhidevaṃ samāvāhya vigrahairaṣṭabhiryajet |
maṇḍape paścimārdhe tu viṣṭare sottarachade || 210 ||
[Analyze grammar]

devadevaṃ samāsthāpya śakunasūktaṃ samuccaran |
navavastrottarīyādyairalaṅkṛtya manoharam || 211 ||
[Analyze grammar]

pādyādibhissamabhyarcya sthāpagaissahito guruḥ |
bhūḥ prapadye'ti mantreṇa devadevaṃ praṇamya ca || 212 ||
[Analyze grammar]

paraṃ raṃhe'ti mantreṇa devamādāyacādarāt |
pratadviṣṇustsavata'iti jaladroṇyāṃ niveśya ca || 213 ||
[Analyze grammar]

indrādī śca jayādīśca taṇḍulaiḥkj ptamaṇḍale |
samāvāhya samabhyarcyejjaladroṇyabhito guruḥ || 214 ||
[Analyze grammar]

apo hi ṣṭhā'di mantrāṃ strīnanuvākāntsamuccaran |
idamāpaśśi'vetyuktvā āpo vā ida'muccaran || 215 ||
[Analyze grammar]

abhimantṣa jaladroṇyāṃ devadevaṃ praṇamya ca |
pauruṣaṃ sūktamuccārya viṣṇusūktaṃ ca vaiṣṇavam || 216 ||
[Analyze grammar]

iṣe tvorje'tvādi japanbhūrānilaya'ityapi |
maṅjayitvā jaladroṇyāṃ devaṃ prākchirasaṃ harim || 217 ||
[Analyze grammar]

adhivāsyatu yāmārdhaṃ yāmadvayamathāpi vā |
paraṃ raṃ'heti mantreṇa tata uddhṛtyavai punaḥ || 218 ||
[Analyze grammar]

alaṅkṛtya ca vastrādyairyathārhaṃ paripūjya ca |
yānamāropya deveśaṃ grāmamālayameva vā || 219 ||
[Analyze grammar]

pradakṣiṇaṃ kramānnītvā sarvālaṅkālasaṃyutam |
grāmavīthyāmupahṛtamupahālamagṛhya ca || 220 ||
[Analyze grammar]

punarālayamāviśya saṃsthāpyāsthānamaṇḍape |
sugandhitailenābhyajya devaṃ saṃsnāpya pūrvavat || 221 ||
[Analyze grammar]

jīvasthāne samāsthāpya samabhyarcya nivedayet |
tadrātrāvutsavāntetu devaṃ devīyutaṃ harim || 222 ||
[Analyze grammar]

pratiṣṭhoktavidhānena baddhvā pratisaraṃ tataḥ |
adhivāsavidhānena śayane śāyayedguruḥ || 223 ||
[Analyze grammar]

prabhāte devasutthāpya pādyādyarghyāntamarcayet |
tasmintīrthadine prātarhemādyaṃ prātarutsavam || 224 ||
[Analyze grammar]

kṛtvā havirvinā devamabhyarcyāsthānamaṇḍape |
pramukhe garuḍaṃ paścāddakṣiṇe cakrameva ca || 225 ||
[Analyze grammar]

amitaṃ cottaredhīmāndhānyapīṭhopari nyaset |
nityapūjāṃ havirdānaṃ dhruvabere samācaret || 226 ||
[Analyze grammar]

pūrvālaṅkṛtavastrādīnvisṛjyaiva prayatnataḥ |
anyavastrāṇicācchādya yathārhaṃ bhūṣya bhūṣaṇaiḥ || 227 ||
[Analyze grammar]

aṣṭopacārairabhyarcya devaṃ cakrādidevatāḥ |
vrīhibhisthsaṃḍilaṃ kṛtvā dvihastāyatavistṛtam || 228 ||
[Analyze grammar]

ulūkhalaṃ ca musalaṃ sthāpya vastreṇa saṃyutam |
tayorīśau krameṇaiva brahyeśāvarcayedbudhaḥ || 229 ||
[Analyze grammar]

pātre haridrāṃ saṃgṛhya sinīvālīmathār'cya ca |
ulūkhale haridrāṃ ca tanmantreṇa vinikṣipet || 230 ||
[Analyze grammar]

gṛhītvā vaiṣṇavairmantrairācāryo musalaṃ tathā |
viṣṇusūktaṃ samuccārya kiñcittadavaghātayet || 231 ||
[Analyze grammar]

bhaktairvā devadāsībhiścūrṇīkṛtya viśeṣataḥ |
ekasminvādvayorvātha triṣu vā kalaśeṣuvai || 232 ||
[Analyze grammar]

gandhoṣitaṃ ca vādailamāḍhakaṃ parigṛhyaca |
pidhāya ca pidhānaiśca sthaṇḍilopari vinyaset || 233 ||
[Analyze grammar]

ācchādya navavastreṇa somaṃ taile samarcayet |
sinīvālīṃ ca taccūrṇe cakrādīṃśca prapūjayet || 234 ||
[Analyze grammar]

devamabhyarcya puṇyāhaṃ vācayanvaiṣṇavaṃ guruḥ |
saṃsrāvya mūrthni tattailaṃ vedāha'miti mantrataḥ || 235 ||
[Analyze grammar]

hāridracūrṇaissaṃsnāpya cakrādīn snāpayettataḥ |
tacchiṣṭaṃ dhārayanbhaktassarvapāpaiḥ pramucyate || 236 ||
[Analyze grammar]

atha yāne samāropya devaṃ cakrādibhissaha |
cūrṇotsavamimaṃ kṛtvā tīrthotsavamathācaret || 237 ||
[Analyze grammar]

devakhātaṃ yadi phavettīrthaṃ tatra praśasyate |
nadyāditīre saṃsthāpya devībhyāṃ saha vā vinā || 238 ||
[Analyze grammar]

cakrādīnpūrvavatsthāpya pramukhe sthaṇḍilaṃ caret |
dravyeṇāpūrva kalaśān gāyatrīmantramuccaran || 239 ||
[Analyze grammar]

madhye siddhārthakaṃ nyasya prācyāṃ syādakṣatodakam |
dakṣiṇe gandhatoyaṃ syātpaścime tu kuśodakam || 240 ||
[Analyze grammar]

japyodakaṃ cottare syādvidiśāsu ca madhyataḥ |
upasnānāni vinyasya kramāttadadhipān guruḥ || 241 ||
[Analyze grammar]

ādityānapsarasaśca kāśyapaṃ ca guruṃ tathā |
ṛtūṃśca marutaścaiva munīṃ stakṣakameva ca || 242 ||
[Analyze grammar]

mantrānvidyādharāṃścaiva krameṇāvāhyacārcayet |
pūtasta'syeti mantreṇa imā oṣadhaya'ityapi || 243 ||
[Analyze grammar]

abhi tvā śūra'catvāri'pūtastanye'ticakramāt |
kalaśaiḥ pañcabhissnāpyatattaddravyāntare kramāt || 244 ||
[Analyze grammar]

vārīścatasra'ityuktvā copasnānaṃ samācaret |
śiṣṭābhiḥ kalaśādbhiśca cakrādhīnabhiṣicya ca || 245 ||
[Analyze grammar]

praviśya tu jalaṃ tatra varuṇaṃ cārcayetkramāt |
hastābhyāṃ cakramādāya devaṃ bhaktaissamanvitaḥ || 246 ||
[Analyze grammar]

ācāryaḥ prathamaṃ tīrthe cakraṃ ssṛṣṭyāvagāhayet |
nābhidaghnajale tatra jalamadhye tu susthitaḥ || 247 ||
[Analyze grammar]

cakraṃ devaṃ hṛdi sthāpya hastābhyāṃ dhārayandṛḍham |
ye te śataṃ'samuccārya prāṅmukho vāpyudaṅmukhaḥ || 248 ||
[Analyze grammar]

nimajjayettadā cakraṃ sarvavādyayutaṃ guruḥ |
janāssarve ca tattīrthe snātvā vigatakalmaṣāḥ || 249 ||
[Analyze grammar]

bhaveyuraśvamedhasya phalaṃ ca samavāpnuyuḥ |
tatastīre pratiṣṭhāpya viṣṭare cakramuttame || 250 ||
[Analyze grammar]

kuryādavabhṛthasnānaṃ śuddhasnānoktamārgataḥ |
tato visṛjya vastrādīndevaṃ cānyairvibhūṣya ca || 251 ||
[Analyze grammar]

tatraiva nasasnāṃbhārān saṃbhṛtya vidhinā guruḥ |
devībhyāṃ saha deveśaṃ snāpayetpūrvavatprabhum || 252 ||
[Analyze grammar]

alaṅkṛtya viśeṣeṇa kuryādarghyāntapūjanam |
paścāddevaṃ samādāya sarvālaṅkārasaṃyutam || 253 ||
[Analyze grammar]

śākunaṃ sūktamuccārya nītvā grāmaṃ pradakṣiṇam |
devālayaṃ praviśyāthasthāpya cāsthānamaṇḍape || 254 ||
[Analyze grammar]

pādyādibhissamabhyarcya vedānadhyāpayetkramāt |
muhuḥpuṣpāṃjaliṃ datvājīvasthāne niveśayet || 255 ||
[Analyze grammar]

cakrādīnapi cādāya tattatthsāne niveśya ca |
puṇyāhaṃ vācayitvātu prokṣaṇeḥ prokṣaṇaṃ caret || 256 ||
[Analyze grammar]

nityapūjaṃ samāpyaiva havirdadyādviśeṣataḥ |
yāgaśālāṃ samāsādya hutvāgniṣu ca vaiṣṇavam || 257 ||
[Analyze grammar]

kuṃbhasthāṃ śaktimādāya dhruvabere'varopayet |
antahomaṃ ca hutvāgniṃ nityakuṇḍepraṇīya ca || 258 ||
[Analyze grammar]

tadrātrau nityahomānte baliṃ datvā ca pūrvavat |
paścāccakraṃ vinā dadyādbaliṃ śuddhānna kalpitam || 259 ||
[Analyze grammar]

pūrvoktenaiva mārgeṇa sarvatra balimācaret |
caityasthāne prapāyāṃ tu utyāne vṛkṣamūlake || 260 ||
[Analyze grammar]

taṭāke nirjhare kūpavāpīvalmīkapārśvake |
śmaśāne'nyatra devāgre vīthyanteṣu ca nikṣipaset || 261 ||
[Analyze grammar]

punarālayamāviśya snātvā cāpyagnisannidhau |
dhvajamūlaṃ samāsādya sarvavādya samāyutam || 262 ||
[Analyze grammar]

dhvacāvarohaṇaṃ kuryāddhvajamatraṃ samuccaran |
taddhvajaṃ tu samādāya prādakṣiṇyakrameṇa vai || 263 ||
[Analyze grammar]

parītya mandiraṃ paścātpraviśyābhyantaraṃ punaḥ |
devasya pādamūle tu nyasya puṣpāñjaliṃ dadet || 264 ||
[Analyze grammar]

kṣamāmantraṃ samuccārya daṇḍavatpraṇamedbhuvi |
phalaśrutiḥ |
evaṃ yaḥ kurute bhaktvā viṣṇorutsavamādarāt || 265 ||
[Analyze grammar]

sarvapāpaviśuddhātmā sarvān kāmānavāpya ca |
ante vimānamāruhya viṣṇulokaṃ sa gacchati || 266 ||
[Analyze grammar]

puṣpayāgaḥ ataḥparaṃ pravakṣyāmi puṣpayāgaṃ sukhāvaham |
dvitīyadivase tīrthātpuṣpayāgaṃ samācaret || 267 ||
[Analyze grammar]

śāntidaṃ puṣṭidaṃ ceti kāmyadaṃ ca tridhā bhavet |
prātarmadhyāhnāparāhṇāḥ kramātkālāḥ prakīrtitāḥ || 268 ||
[Analyze grammar]

nyūnaṃ vāpyadhikaṃ caitaddoṣopaśamanāya vai |
āsthānamaṇḍape vātha snapanālaya eva vā || 269 ||
[Analyze grammar]

caturdiśaṃ caturhastaṃ gopayenopalipya ca |
pañcaviṃśatpadaṃ kṛtvā ṣaṭsūtraiḥ prāgudgagataiḥ || 270 ||
[Analyze grammar]

madhye nanapade padmaṃ sāṣṭapatraṃ sakarṇikam |
ratnadhānyādikairvāpi taṇḍulairvrīhibhistilaiḥ || 271 ||
[Analyze grammar]

bahisteṣu padeṣvagre vīśamekatra pūjayet |
dakṣiṇe cakramabhyarcya paṅktīśaṃ paścime tathā || 272 ||
[Analyze grammar]

udīcyāṃ śāntamabhyarcya śeṣeṣu ca padeṣu vai |
pūjādravyāṇi saṃbhṛtya pratyekaṃ vinyasedbudhaḥ || 273 ||
[Analyze grammar]

daleṣvaṣṭasu padmasya suvarṇaśakalopari |
lokapālāntsamabhyarcya vastropari yathādiśam || 274 ||
[Analyze grammar]

niṣkatrayasuvarṇeva kalpite karṇikopari |
ādityamaṇḍalaṃ tatra rājate candramaṇḍalam || 275 ||
[Analyze grammar]

tasmin suvarṇarūpe tu vahni maṇḍalamarcayet |
viṣṭaraṃ tatra saṃsthāpya tadantargatapaṅkaje || 276 ||
[Analyze grammar]

tatra devaṃ pratiṣṭhāpya yāvaddivasamutsavam |
tāvatkṛtvassamabhyarchya saptaviṃśativigrahaiḥ || 277 ||
[Analyze grammar]

tatra pūjāvasānetu tattatpuṣpāñjaliṃ dadet |
paṅkajaṃ tulasī bilvaṃ karavīramathotpalam || 278 ||
[Analyze grammar]

nandyāvartaṃ ca kumudamapāmārgaṃ tathaiva ca |
viṣṇukrāntaṃ ca dūrvāṃ cakramādetānyanukramāt || 279 ||
[Analyze grammar]

evaṃ puṣpājaliṃ datvā ṛtvijassahatairguruḥ |
nṛttairgeyaiścavādyaiśca caturvedastavairapi || 280 ||
[Analyze grammar]

parātparataraṃ pāraṃ guhyādguhyataraṃ gurum |
sarvavedārthasāraṃ taṃ dvādaśāṣyākṣaraṃ tathā || 281 ||
[Analyze grammar]

japanto viṣṇugāyatrīṃ śatamaṣṭottaraṃ tataḥ |
dadyuḥ puṣpāñjali bhaktyā devadevasya pādayoḥ || 282 ||
[Analyze grammar]

pañcāgniṣvatha vāgnīṃstrīnpaiṇḍarīkamathāpi vā |
devasya paritaḥ kuryāduttamādikrame kramāt || 283 ||
[Analyze grammar]

uttame sabhyakuṇḍe tu madhye tvāhavanīyake |
hautrapraśaṃsanaṃ kuryāttadālayagatāntsurān || 284 ||
[Analyze grammar]

āvāhyājyaṃ nirūpyaiva tatkrameṇāhutīryajet |
vaiṣṇavaṃ viṣṇusūktaṃ ca samyagghutvā viśeṣata || 285 ||
[Analyze grammar]

tataścāhavanīyāgnau nṛsūktaṃ vaiṣṇavaṃ yajet |
dakṣiṇāgnau viṣṇusūktaṃ śrīsūktaṃ ca yajetkramāt || 286 ||
[Analyze grammar]

juhuyādgārhapatyāgnau gāyatrīṃ vaiṣṇavīṃ tataḥ |
āvasaddhye tu juhuyātsūktamekākṣarādikam || 287 ||
[Analyze grammar]

ājyena samidhā tattaddhavirbhedaiśca hūyatām |
etaduttamamuddiṣṭaṃ madhyamaṃ tu pravakṣyate || 288 ||
[Analyze grammar]

yathālābhapramāṇena pūrvoktārdhena vā hareḥ |
padmamaṇḍaladevānāṃ kārayetpratimādikam || 289 ||
[Analyze grammar]

tattaddinārcanānte tu śuddhānnaṃ vā nivedya ca |
sarvārcānte pañcahavirdadyādityāha pūrvajaḥ || 290 ||
[Analyze grammar]

caturvedādighoṣaṃ ca caturdikṣu prakalpayet |
abjahomaṃ krameṇaiva juhuyānmantra vittamaḥ || 291 ||
[Analyze grammar]

puṣpanyāsakrameṇaiva sarvavidyeśvarāntakam |
abhyarcya prathamaṃ paścātpaṣpayāgokta pūjanam || 292 ||
[Analyze grammar]

kṛtvā yathālābhahavirbhakṣyāṇi vividhāni ca |
nivedya mukhavāsānte parivārabaliṃ kṣipet || 293 ||
[Analyze grammar]

ityevaṃ madhyame proktaṃ pravakṣyāmyadhame punaḥ |
vinā diśādibhirbhedairhemaiśca pṛthagarcanaiḥ || 294 ||
[Analyze grammar]

maṇḍale devamāropya pūjayitvā yadhāvidhi |
havīṃṣi pañca coktāni nivedya ca tataḥ param || 295 ||
[Analyze grammar]

dadyātpuṣpāṃjaliṃ mantraissamastadivasoditaiḥ |
jānvantaṃ ca tathorvantaṃ kaṭyantaṃ ca samarcayet || 296 ||
[Analyze grammar]

nābhyantaṃ ca stanāntaṃ ca bāhyastamiti cakramāt |
grīvāntaṃ ca lalāṭāntaṃ maulyastamiti cakramāt || 297 ||
[Analyze grammar]

tattatpūjāvasānetu havissamyaṅni vedayet |
utsavājñātadoṣāṇāṃ prāyaścittamidaṃ smṛtam || 298 ||
[Analyze grammar]

atassarvaprayatnena puṣpayāgaṃ samācaret |
dvādaśārādhanam |
kuryādyathoktavidhinā dvādaśārādhanaṃ tathā || 299 ||
[Analyze grammar]

dadyādācāryapūrvebhyo dakṣiṇāṃ vidhivattataḥ |
ekaviṃśatiniṣkantu dadyādācāryadakṣiṇām || 300 ||
[Analyze grammar]

padārthināṃ ca sarveṣāṃ tadardhaṃ syātpṛthakpṛthak |
gobhūmibhyāṃ viśeṣeṇa datvācāryaṃ prasādayet || 301 ||
[Analyze grammar]

ācāryassuprasannātmā sarvāgniṣu yathākramam |
antahomaṃ samāpyaiva devadevaṃ praṇamya ca || 302 ||
[Analyze grammar]

jīvasthāne pratiṣṭhāpya deveśaṃ samyagarcayet |
brāhmaṇānbhojayeccaiva pradadyādbhūridakṣiṇām || 303 ||
[Analyze grammar]

puṣpayāgotsavaḥ prokto devadevasya śārṅgiṇaḥ |
śāntikādividhāne tu kuryādaṅkurapūrvakam || 304 ||
[Analyze grammar]

evaṃ yaḥkurute bhaktyāpuṣbayāgaṃ hareḥ priyam |
sarvān kāmānavāpyaiva sarvaiśvaryamavāpya ca || 305 ||
[Analyze grammar]

sarvān śatrūnvijitvaiva prajāpaśusamanvitaḥ |
ante vimānamāruhya viṣṇusāyujyamāpnuyāt || 306 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita utsavavidhiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: