Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit||29||
medaḥśukrabalaśleṣmapittaraktāgniśophakṛt||30||

rociṣṇu śastamarucau śītake viṣamajvare||30||
pīnase mūtrakṛcchre ca, rūkṣaṃ tu grahaṇīgade||31||
naivādyānniśi naivoṣṇaṃ vasantoṣṇaśaratsu na||31||

nāmudgasūpaṃ nākṣaudraṃ tannāghṛtasitopalam||32||
na cānāmalakaṃ nāpi nityaṃ no mandamanyathā||32||
jvarāsṛk pittavīsarpakuṣṭhapāṇḍubhramapradam||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

amlau pākarasau yasya tadevaṃbhūtaṃ dadhi bhavati| tathā, grāhi-stambhanam| tathā coktam-"bhedi tatpiṇḍitān bhāvān śakṛdādīn bhinatti yat| viparītamato grāhi tacca stambhanamucyate||" iti| tathā, guru uṣṇaṃ vātajicca| medaādīnāṃ dvandvaḥ, tān karoti yattadevam| rocata iti rociṣṇu| na rocata eva kevalam, arocakamapi vyāvartayatīti śastamarucau| rocanaṃ hi ghṛtapūrādi na tvaruciṃ jayati| arucighnaṃ pa paṭolapatraṃ tanna rocate| tathā hyatraiva paṭhiṣyati (hṛ. sū. a. 10|14)- "tiktaḥ svayamarociṣṇurarucim"ityādi| rociṣṇutvādeva coccāvacavyañjanaparivṛtairmāṃsamaṇḍakādibhirapi suhitasyāpi dadhanyabhilāṣa utpadyata eva| ata eva caitadāhārānte'bhyavaharanti| śītaka iti viṣamajvaraviśeṣaṇam| śītakāritvaṃ tu vāte śleṣmaṇi tatsaṃsarge yadyapi tritaye sambhavati, tathā'pi vātajidvātaja eva viṣamajvare dadhi prayojyam, saṃsarge vātolbaṇe| tathā hi śītajvara evoktam (hṛ. ci. a. 1|142)- "agnyanagnikṛtān svedān svedi bheṣajabhojanam|" iti| nanu, pīnase śastamiti kathamaviśeṣeṇoktam? yataścatvāraḥ pīnasā vātapittakaphasannipātajā iti vakṣyante| tatra dadhno vātādhika eva yuktatvaṃ, na śeṣeṣu| atra sañcakṣmahe| paripākāt pīnasasyopaśāntiḥ| paripākakaraṃ ca dadhi, uṣṇatvāt| athavā pūrvavatsāmānyoktāvapi yatra yogyatā'sya vātike, tatraiva tadupakalpyatām| anukteṣvapi hi sāmānyopakramo vastuvaśādviśeṣveva vipariṇamati| tathā hyatraivopariṣṭāddugdhakarmasu vyatītam"śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ| jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet||" iti| na ca sarveṣveva kāsaśvāsakṛcchrāsrapitteṣu payaḥ kārmukamiti| tathā, grahaṇīroge tu tadrūkṣaṃ śastam| anena ca hetunā dadhnaḥ prakṛtisthasya snigdhatvaṃ yuktyaivoktam| yato grahaṇyāṃ rūkṣaṃ-uddhṛtasāramuddiṣṭam| niśi naiva-na kiñcidadyāt| naivādyānniśi naivoṣṇamityevakārā ātyantikaniṣedhāya| rātrau niṣedhāddivā bhuñjītetyarthādavagamyate| naivoṣṇaṃ-agnyāditāpāttaptam| tathā, vasantagrīṣmaśaratsu na bhojyam| anyartāvapi mudgasūpādīnāmanyatamena rahitaṃ na bhojyam| tatra ghṛtasitopalayoḥ samāṃśikatayoreva yogena pathyatvamicchanti| mudgasūpādīnāṃ tu miśrībhāvo dadhnā janyamānasya doṣasya pratibandhārthaṃ kalpyate, raktapittavat| yathāsamīraṇolbaṇe'srapitte tittiryādīnāmauṣṇyamudumbarādirasena pratibadhnāti| nityamiti| yadyupaśete śarīrasya tathāpyudakarogāvahatvānna śīlanīyam| ata eva mātrāśitīye'pyatidoṣalatvādasya niṣedhaṃ karoti| tathā ca vakṣyati (hṛ. sū. a. 8|40)- "kilāṭadadhikūcīkā" ityādi| no mandamiti| dugdhāvasthāṃ vyatītya dadhyavasthāmasamprāptamantarālavarti-mandakamityucyate|35 tasmin satyapi snehe pariṇativiśeṣeṇa kālātmanā srotasāmatyantopalepakṛto doṣatrayakopo'pi bhavatītyatīva varjanīyameva mandakaniṣedhaścopalakṣaṇārthaḥ, tena madyādīnapyaprāptarasānnopayuñjītetyavagantavyam| anyathetyādi| praśabda evaṃ dyotayati-vidhibhraṣṭaṃ dadhi niṣevyamāṇaṃ prakarṣeṇa jvarāsṛkpittādīn dadāti| nanu, śukrakṛttvabalavardhanatvāddīpanatvamanupapannam| śukrakṛdbalavardhanāni hi dravyāṇi prāyeṇa gurūṇi bhavanti| ato dadhyevaṃguṇaṃ satkathaṃ nāmāgnikṛtsyāt? atrācakṣmahe| amlatvāduṣṇavīryatvācca yuktameva| yato rasavipākābhyāmamlaṃ vīryeṇoṣṇaṃ ca dadhi, ato'gnikṛttvamasminnupapannamiti| nanu, śukrakaratvaṃ dadhno na yuktam| yato'mlapākarasaṃ dadhītyadhītamācāryeṇa, amlaśca śukranāśanaḥ, tasmācchukrakṛttvamayuktam| atrācakṣmahe| snigdhatvabṛṃhaṇatvavātaghnatvabalyatvaiḥ śukrakṛttvamupapannameva| tathā ca vakṣyati (hṛ. sū. a. 9|22)- "kiñcidrasena kurute karma pākena cāparam| guṇāntareṇa vīryeṇa prabhāveṇaiva kiñcana||" iti| nanu, vātajidityanena nārthaḥ| yāni khalu dravyāṇi balyasnigdhagurūṣṇayuktāni, tāni vātaghnānyeva dṛṣṭāni| tasmādvātajiditi na vācyam| naivam| saktumadyasūryatāpamandakādiṣu vyabhicārāt| tathā hi-saktavo vātalā vṛṣyā rūkṣā balakarāśca| mārdvīkādimadyaṃ harṣaṇatvādvṛṣyaṃ vātalaṃ ca| tathā ca vakṣyati (hṛ. u. a. 40|35)- "manaso harṣaṇaṃ yacca tatsarvaṃ vṛṣyamucyate|" iti| madyaṃ ca mātrā pītaṃ harṣaṇaṃ bhavati| tathā ca muniḥ (ca.ci.a.24|59)-"harṣamūrjapradaṃ puṣṭimārogyaṃ pauruṣaṃ param| yuktyā pītaṃ karotyāśu madyam" iti| sūryatāpaścoṣṇo'pi sanmārutasya vṛddhaye| tathā ca muniḥ (ca.ci.a. 14|13)-"kaṣāyakaṭutiktāni rūkṣaśītalaghūni ca|" ityārabhya yāvat "vātātapau bhayaṃ śoko heturvātārśasāmiti||" iti| mandakaṃ ca snigdhāmlaguruguṇayuktamapi tridoṣakaram| tathā ca muniḥ (ca. sū. a. 27|224)- "tridoṣaṃ mandakam" iti| triṣu ca doṣeṣvantarbhūtaḥ pavana iti caivaṃ vyabhicāradarśanādvātajidityuktam| kṣīrasya ca dadhyātmanā pariṇamato'nabhivyaktāmlābhivyaktāmlātyamlalakṣaṇāstisro'vasthāḥ sampadyante| tatra mandajātaṃ-anabhivyaktāmlam| samyagjātaṃabhivyaktāmlam| atijātaṃ-atyamlam| tatra mandajātaṃ tridoṣakṛttvānniṣiddham| samyagjātasyaite pūrvoktā guṇāḥ| kiñciddhīnāścātyamlasya| tathā, sujāte'tyamle ca dadhni saramaṇḍau staḥ| tatra dadhna uparibhāgaḥ saraḥ, adho maṇḍaḥ| etadguṇāstu lāghavikatvānnehoktāḥ| muninā ca darśitāḥ (ca.sū.a. 27|224)- "tridoṣaṃ mandakaṃ jātaṃ vātaghnaṃ dadhi śukralam| saraḥ śleṣmānilaghnastu maṇḍaḥ srotoviśodhanaḥ||" iti| śleṣmapittaraktakṛttvaṃ cāmlapākarasoṣṇavīryatvādevātragamyate| yattu sākṣādeteṣāmupādānaṃ tat prakarṣārtham| anyebhyo'mladravyebhyo dadhyetānyatiśayena karotīti| naivādyānniśītyādau granthe caikasminneva nakāre kartavye yadanekanakārakaraṇaṃ tacchāstraniṣiddhadadhibhakṣaṇādatipratyavāyajñāpanārtham| carakoktaśca maṅgalyaguṇo nehoktaḥ, cikitsāyāmanupayogitvāt| ata eva sarpirādīnāṃ maṅgalyānāmapi carake'pi maṅgalatvaṃ nāvādīditi| suśrute tu (sū.a. 45|68) dadhno viśeṣaguṇā uktāḥ| yathā-"dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham| durnāmaśvāsakāseṣu hitamagneśca dīpanam|| vipāke madhuraṃ vṛṣyaṃ raktapittapraṇāśanam| balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam|| vipāke kaṭu sakṣāramamlaṃ bhedyauṣṭrakaṃ dadhi| vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca|| vātaghnaṃ kaphakṛtsnigdhaṃ viśeṣānna ca pittakṛt| kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam|| śṛtakṣīrācca yajjātaṃ guṇavaddadhi tatsmṛtam| vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam|| dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhivātalam| dīpanīyaṃ viśeṣeṇa sakaṣāyaṃ rucipradam||" iti| kevalamapi svalpaṃ kadāciddadhi bhuñjītetyarthādavagamyate| anyathā kevalasya guṇakathanaṃ niṣphalameva syāditi kecidāhuḥ|

Commentary: Hemādri’s Āyurvedarasāyana

dadhiguṇānāha-amlapākarasamiti| grāhi-stambhanam| rociṣṇu-svayaṃ rocate| arucau śastaṃ-anyānyapi rocayati| śītake-śītajvare| viṣamajvare tu-aśīte'pi| rūkṣadadhiguṇānāharūkṣaṃ tviti| rūkṣaṃ-uddhṛtasneham, grahaṇīdoṣe śastam| dadhibhojanaṃ niyamayati-naiveti| uṣṇaṃ-agnyāditaptam|5 uṣṇo-grīṣmaḥ| sitopalā-śarkarā| nityaṃ-pratyaham| mandaṃasamyagniṣpannam| vasantādibhyo'nyadā divā ghṛtādyanyatamopetaṃ śītaṃ sujātamekāhādyantaraṃ dadhi bhuñjīteti mathitārthaḥ| niyamātikrame doṣamāhaanyatheti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

takraguṇānāha-takramiti| mathitaṃ dadhi-takram| taddvividhaṃ,sajalaṃ nirjalaṃ ca| sajalaṃ dvividhaṃ,-sasnehamasnehaṃ ca| tatrāsnehasyaite guṇāḥ| sasnehasya gauravātkiñcidūnāḥ| nirjalasya tato'pyūnāḥ| tathā coktam (suśrute sū. a. 45/85)- "manthanādyatpṛthagbhūtasnehamarddhodakaṃ ca yat| nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase||" iti| tathā (saṅgrahe sū. a. 7)- "daṇḍābhimathanāddadhno guruṇaścātiśophadāt| anuddhṛtasnehamapi takraṃ śophaharaṃ la ghu||" iti| kaphaghnatve viśeṣa uktaḥ saṅgrahe (sū.

a. 7)- "takramāmaṃ kaphaṃ koṣṭhe hanti kaṇṭhe karoti tu|" iti| mūtragraho-mūtrakṛcchram| ghṛtasyātipānādutpanno rogo-ghṛtavyāpat| garaṃ-kṛtrimaṃ viṣam|

Like what you read? Consider supporting this website: