Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

prādeśena vitastyā paścātpuccham || Sūtra _8.2d ||

dvādaśāṅgulena trayodaśāṅgulena paścātpucchaṃ vardhayediti śeṣaḥ / evamardhāṣṭamāni ṣuruṣakṣetrāṇi bhavanti /

karavindīyā vyākhyā

agnyādheyaprabhṛti somāntānāṃ kevalavihārā uktāḥ /
idānīṃ sāgnicityeṣu kratuṣu vihāraviśeṣavidhitsayāgneśvayanavidhāyikāṃ śrutiṃ paṭhati //

bhavatī yate

bhavatiḥsamṛddhyarthe /
ivakhaluvaiśabdo nipātasamudāyo vākyālaṅkārādau vartate /
"rasa iva khaluvai tat yo'rgni cinute--agniṃ cayanena saṃskaroti sa samṛddho bhavatīti vijñāyate //

nan.u mantrasya vidheḥ stāvakatayār'thavādo'yaṃ / cinuta iti vartamānanirdeśaḥ / ataḥ kathameṣā agrisaṃskārabhūtasya cayanasya vidhāyikā śrutiḥ kalpyate /

satyaṃ, taittirīyake asyā eva śrutermukhyatvādaprāptārthatvenānuvādatvāsaṃbhavāccayanamātrasyaiṣā vidhāyikā śrutiḥ kalpyate /
akāmasaṃbandhānnityeti ca /
nanu cayanavadbhavatyartho'pi vidheyaḥ /
na vidheyaḥ, kuta, cayanasyāgnisaṃskāratvena tatphalānuvādāsaṃbhavāt //

vayasāṃadanā

vayāṃsi--pakṣiṇaḥ śyenādayaḥ / pratimā -- pratikṛtiḥsādṛśyamākṛtirūpaṃ codayatīti codanā vidhīyakā śrutiḥ / eṣo'gniryathā śyenākṛtirbhavati tathā yetavya ityarthaḥ / śulbāntare ca -- śyenacidagnīnāṃ prathamo'gnirityuktaṃ / vakṣyati ca śyenaṃ prakṛtya vakrapakṣo vyastapuccho bhavatīti / tasmādvakapakṣādiviśiṣṭaśyeno'gniḥ prakṛtitvena kāryaḥ / sa nityaḥ / yūpaprakṛtibhūtakhādirādikat svargakāmasyāpi bhaviṣyati /

pratya nena

vāśabdaḥ pakṣavyāvṛttau / naitadasti vayasāṃ eṣa pratimayā cāyate iti eṣā śyenādyākṛtiviśeṣacodaneti / kutaḥ, pratyakṣavidhānāt / yataḥ pakṣī bhavatītyādinā vākyena vyāyāmamātrapakṣapucchavadākṛtiḥ pratyakṣamevāgnervidhīyate / ataḥ vayasāṃ eṣa pratimayā cīyata iti vayaḥsādṛśyamātramabhidadhāti, naiṣā śyainākṛtiyodanā bhavitumarhati / kiñca cīyata iti vartamānārtha nirdeśādasya vākyasya puruṣaśīrṣopadhānavidhivākyaśeṣatvācca naiṣā vidhāyikā /

yaccoktaṃ śulbāntare -- "śyenacidagnināṃ prathamo'gnirityuktamiti' nāyaṃ doṣaḥ / tatra hi vyāyāmamātrapakṣapuccho'gnirityapi śyena ityucyate / tasmādāmnānena vedena vyāyāmamātrapakṣapucchavattāyā yāvatsādṛśyaṃ vihitaṃ tāvadeva saṃpādayitavyaṃ / tasmātpuruṣamātrapakṣapucchavānagniḥ prakṛtirnityaś ceti sthitam / asyā gneḥsvarūpamāha /

veṇunā cchaṃ vakṣyamāṇaprakāreṇa veṇunā'tmani caturaḥ puruṣānavamimīte / avamānamapi vimānameva / iyati śakṣyāmīti tvā avamāya yajanta iti darśanāt / sarvato dvipuruṣa ātmā tābhyāṃ catvāri puruṣakṣetrāṇyātmā bhavati / evaṃ vakṣayoḥ pucche ca puruṣasaṃmitāni trīṇi / evaṃ sapta puruṣakṣetrāṇi aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati dakṣiṇato -- dīrghaṃ kuryāt / evamuttarata uttaramapi pakṣamuttarato dīrghaṃ kuryāt / prādeśena nitastyā paścātpucchaṃ / prādeśoṅguṣṭhapradeśinībhyāṃ parimitaḥ vitastiraṅguṣṭhakaniṣṭhikābhyāṃ tayoranyatareṇa pucchaṃ pratīcīnaṃ vardhayet / evamardhāṣṭamāni puruṣakṣetrāṇyagneḥ kṣetraṃ bhavati /

sundararājīyā vyākhyā.

vedervimānaṃ saumikyāḥ kramairdvidvādaśāṅgulaiḥ /
āditrisaptasu dvitricandradviyugabhūmiṣu // .1 //
bhūtribhūdviśaraikeṣu śaṅkavo daśa pañca ca /
saṣaṭtilāratniṣaṣṭhonāṣṭātriṃśadaratnikā // .2 //
vimānarajjuśvihnaṃ syāttasyāḥsaptadaśasvatha /
pāśau kāryau tayormadhye praktamā dvādaśa smṛtāḥ // .3 //
ṣaṭtriṃśikā rajjuḥsyādvimāne vdyaṣṭalakṣaṇā /
śroṇī pañcadaśasvādye sado'nantaraturyayoḥ // .4 //
daśasvaṣṭasu tatkoṇāstṛtīye'ratnimātrakāḥ /
dhiṣṇyāḥ prādeśāntarālā āgnīdhraṃ tu turīyake // .5 //
rudreṣu saptadaśasu śaṅkū pādoniteṣviha /
kāryau hi pañcamer'keṣu mārjālāgnīdhradhiṣṇiyau // .6 //
saptame prāgvadāgnīdhre dhānaṃ sārdhacatuṣṭaye /
utkaro daśame śaṅkau manuṣūttarataḥ krame // .7 //
ūvathyagohakhananasthānamekādaśe punaḥ /
havirdhānaṃ prāgvadatra pāśayorvyatyato'dhikaḥ // .8 //
ṣoḍaśasvardhahīneṣu śāmitro dvādaśe bhavet /
śaṅkvoruttaravediḥsyāddvayoḥsārdha upāntyayoḥ // .9 //
antime dvādaśasvaṃsau cātvāloṃ'sādudakkrame /
paśubandho'stu cātvālaḥsome'pītyavadhāryate // .10 //
mānāntaramanuktvaiva vyākhyāta iti kīrtanāt /
śamyāmātrastu sarvatra vyaktaṃ bodhāyano'bravīt // .11 //
anyathāgnau virodhaḥsyānmānaṃ cānyanna vidyāte /
uttareṃ'se mahāvedyāmāstāvaḥ parikīrtitaḥ // .12 //
dakṣiṇe tu havirdhāne paścāttīn prakramāṃstyajet /
pādonadvitayaṃ pārśve'ratnau tūparavāḥsmṛtāḥ // .13 //
ardhaprādeśatasteṣāṃ bhramaṇaṃ koṇaśaṅkuṣu /
agreṇoparavāṃstyaktvā pādonaprakramatrayam // .14 //
śamyāmātraśvatuḥsraktiḥ kharaśliṣṭastu sañcaraḥ /
audumbarasadomadhye pṛṣṭhyā dakṣiṇataḥ krame // .15 //

bhavatīva codanā

pratimayā vayasāṃ utpatatāṃ chāyayā / tathā ca bodhāyanaḥ--

"vayasāmutpatatāṃ chāyayetyarthaḥ'

iti / anena śyenacitirnityoti jñāyate / mantravarṇāś ca bhavanti, "suparṇo'si garutmān' ityādīni / liṅgāni ca pucchācchi ro'dhikṛṣati śirasi pakṣayorityādīni / na hi caturaśre śirosta /

pratya dvā

pakṣībhavati vyāmamātrau pakṣau ca pucchaṃ ca bhavatītyādi pratyakṣavidhānādvā ākṛtiḥ pratyetavyā / anena caturaśro'gnirvi dhīyate / sa ca sarvāgnīnāṃ prakṛtiriti / tameva tāvadāha --

yāva ttare

yāvadāmnānena yathāsamnātena puruṣamātreṇa vakṣyamāṇena pañcāratninā / evaṃ kevalasaptavidhāgnermānamuktaṃ, pakṣāntaramāha --

aratninā cchaṃ vitastirdvādaśāṅgulā / yathoktaṃ kātyāyanena --

(120)

"pañcāratnanirdaśavitastirviṃśatiśatāṅgulayaḥ puruṣaḥ'

iti / vitastirdvidaśāṅguletyeva naighaṇṭukāḥ / prādeśenetyasya vyākhyānaṃ vitastyeti / prādeśaśabdārthasya viśayisvāt vitastirevātra prādaśeśabdena grāhyā, natu prasārite aṅguṣṭhapradeśinyāvityarthaḥ / athavā vājasaneyake "vitastyā pucchaṃ' iti śrutatvā dvitastiśabdasyaiva prasiddhatareṇa prādeśaśabdenana vyākhyānam / vāśabdo vākyārthe'vasaṃbadhyate / tena sarvamidaṃ vikalpyate / tathāhi -- pucchavṛddhestāvadvaikalpikatvamavagatam, taittirīyake pravṛddheranuktatvāt / vyanakti ca kātyāyanastathā "aratninā pakṣau drāghīyāgaṃsau bhavataḥ' ityuktvā iti drāghīyastvamuktvā "vyāmamātrau pakṣau ca pucchaṃ ca bhavati' iti puruṣamātrasyaiva nigamanāt / rupaṣṭa

yati caitadbodhāyanaḥ --

puruṣamātraiṇa veṇunā sapakṣapucchamaratninā pakṣau drāghīyāgaṃsau bhavataḥ /

iti / kecittu vitastiṃ trayodaśāṃṅgulāṃ manvānā dvādaśāṅgulena prādeśena vikalpayantaḥ pakṣapucchānāmaratnanyādipravṛddhiṃ nityāmāhuḥ / teṣāmaṣṭavidhaprabhṛtīnāṃ yadanyatsaptadhā vibhajya vidhāsaptamakaraṇīmityādi na saṃgacchate / tattyodaśāṅgulavitastyabhyupagame pucche viṃśatiśatāṅgulamātraṃ kṣetramupadhātuṃ na śakyate /

tatra kaśvidāha -- purīṣeṇa pūryatāmiti, tatsūtrakāro na sahate / yadāha "ardhāntaratvāt purīṣasya' iti "yatpacyamānānāṃ pratihraseta' iti ca / kiñca purīṣeṇa cetsarvasya nyūnasya pūrtiḥ; kimiti mahatā granthena iṣṭakāpramāṇārdhamadhunā prayatyate / tasmānna kiñci detatrrayodaśāṅgulā vitastiriti / anye manyante -- dvādaśāṅgula yoreva vitastiprādeśayoḥ āmikṣāpayasyayoriva bidhibhedācchabdabhedaḥ / tayoś ca parasparaṃ vikalpa iti / teṣāmapi pūrvoktāsaṃgatiḥ spaṣṭaiva / brāhnaṇavirodhaś ca / taittirīyake hi pucchasya pravṛddhiḥ pākṣikatvenāpi noktā / tasmādaratnaniprādeśānāṃ pākṣikatvameva jyāyo manyāmahe / kiñca yadeveṣṭakānāmaṣṭāṅgulānāṃ pañcamaṃ karaṇaṃ tadapyasminnardhe liṅgaṃ katham? tatra hi prathamatṛtīyakaraṇābhyāmeva upadhāne śakye anyāni trīṇi karaṇāni bhedaparihārārthāni / tatra pañcamena vināpyupadhānaṃ sukaram / saratnyādipravṛddhau nityāyāṃ tatprakāraś ca darśito bhagavatā bodhāyanena --

"uradhāne pūrvāparayoḥ pakṣapārśvayoḥ' /

ityādi / anyaś ca prakāraḥ -- ātmani purastāt daśārdheṣṭakāḥ / udagāyatāḥ pañcadaśa / pakṣāgraryormadhye tisrastisraḥ prācyaḥ / pucchāpārśvayoḥ pañcapañca / pucchāgrakoṇayordve prādeśamātryau / tābhyāmadhyardhe'ṣṭake udīcyau / pakṣāgrakoṇeṣvekaikā adhyardhā udagāyatā / apyayoś ca pañcapañca yathāsūtraṃ / pucchāgramadhye dve prācyau / śeṣe pañcamyaḥ / eṣa dviśataḥ prastāraḥ / aparasmiṃstu pakṣapārśvayoḥṣaṭṣaḍardheṣṭakā udīcyaḥ / ātmani dakṣiṇata uttarataś ca ṣaṭ ṣaṭ prācyaḥ / śroṇyaṃseṣu dvedve adhyardhe udīcyau / pucchāpyaye pañca prāgāyatāḥ ātmānamaratnaninopetāḥ / śeṣe pañcamyaḥ /

pucchāgreṣu madhyamāmuddhṛtya dve ardhe'ṣṭake udīcyau /
eṣa dviśataḥ prastāraḥ /
evaṃ caturbhiḥ karaṇairupadhāne siddhe yatpañcamaṃ karaṇaṃ tadaratnaniprādeśābhāve'pi bhedaparihāreṇa dviśatapūraṇārtham /
nirūpaṇīyaṃ caitatsarvaṃ sūribhirityuparamyate //

kapardikṣāṣyam

Like what you read? Consider supporting this website: