Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 60 - Haṃsā

haṃsā iti 60|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakamekapatrumiva rājyaṃ pālayati|| yāvadapareṇa samayena rājā prasenajitkauśalo jetavanaṃ nirgato bhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| rājñā ca pañcālena rājñaḥ prasenajitkauśalasya prābhṛtaṃ pañca haṃsaśatāni preṣitāni| yadā rājā jetavanaṃ nirgatastadā tāni pañca haṃsaśatānyupanāmitāni| tato rājñā prasenajitā teṣāmabhayapradānaṃ dattvā tatraiva jetavane samutsṛṣṭāni|| yadā bhagavānmahāśrāvakaparivṛto 'śana upaniṣīdati tadā te haṃsā bhagavatsakāśamupasaṃkrāmatti bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca| te bhuktvā tṛptāḥ praṇītendriyāstiṣṭhatti| yadā bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati tadā te haṃsā bhagavatsakāśaṃ gatvā dharmaṃ śṛṇvatti|| te cālpāyuṣkāḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannāḥ||

dharmatā khalu devaputrasya devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti haṃsebhyaścyutāḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti haṃsapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitritacūḍāḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarva jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānhaṃsapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā haṃsapūrvibhirdevaputrairviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ prāptam| te dṛṣṭasatyā vaṇija iva labdhalābhāḥ sasyasaṃpannā iva karṣakāḥ śūrā iva vijitasaṃgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā svabhavanaṃ gatāḥ||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannimāṃ rātriṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu dṛṣṭāste yuṣmābhirbhikṣavastāni pañca haṃsaśatāni rājñā prasenajitā kauśalena ihotsṛṣṭāni|| evaṃ bhadatta|| tāni mamāttike cittamabhiprasādya kālagatāni praṇīteṣu deveṣupapannāni| tānyasyāṃ rātrau matsakāśamupasaṃkrāttāni teṣāṃ mayā dharmo deśitaḥ dṛṣṭasatyāni ca svabhavanaṃ gatāni||

bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadattaṃ haṃsapūrvakairdevaputraiḥ karmāṇi kṛtāni yena haṃseṣūpapannāḥ kāni karmaṇi kṛtāni yena deveṣūpannāssatyadarśanaṃ kṛtamiti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatraibhiḥ pravrajitaiḥ śikṣāśaithilyaṃ kṛtam| tena haṃseṣūpapannāḥ| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannāḥ| yatpariśiṣṭāni śikṣāpadāni tena satyadarśanaṃ kṛtamiti| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇi apāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: