Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 8 - aṣṭamaḥ paṭalavisaraḥ

Aṣṭamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamunirmañjuśriyaṃ kumārabhūtamāmantrayate sma / ye te mañjuśrīḥ tvayā nirdiṣṭā sattvā teṣāmarthāya idaṃ paṭavidhānaṃ visaramākhyātam / te svalpenaivopāyena sādhayiṣyante / teṣāmarthāya sādhanopayikaṃ guṇavistaraprabhedavibhāgaśo karmavibhāgaṃ samanubhāṣiṣyāmi / taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye / sarvasattvānāmarthāya //

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat / sādhu sādhu bhagavan subhāṣitā te'smadvibhāvanodyotanakarīṃ mantracaryāguṇaniṣpattiprabhāvanakarīṃ vārṇām / tadvadatu taṃ bhagavān / yasyedānīṃ kālaṃ manyase / asmākamanukampārtham //

atha bhagavān śākyamuniḥ sarvāvantaṃ parṣanmaṇḍalamavalokya smitamakārṣīt / atha bhagavataḥ śākyamunirmukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma / samanantaraniścaritā ca raśmayo sarvāvantaṃ parṣanmaṇḍalaṃ avabhāsya trisāhasramahāsāhasraṃ lokadhātuṃ sarvamārabhavanaṃ jihmīkṛtya sarvanakṣatradyotiśailagaṇaprabhāṃ yatremau candrasūryau mahardhikau mahānubhāvau tayā prabhayā te'pi jihmīkṛtau nāvabhāsyante, niṣprabhāṇi ca bhavanti / na virocante jihmīkṛtāni ca saṃdṛśyante sarvamaṇimantraupadhiratnaprabhāṃ niḥprabhīkṛtya punareva bhagavataḥ śākyamuneḥ mukhadvārāntardhīyate sma //

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ tatraiva parṣanmaṇḍale sannipatito'bhūt sanniṣaṇṇaḥ / sa utthāyāsanāt sattvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat - nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāviṣkurvanti / ko bhagavan hetuḥ, kaḥ pratyayo smitasya prāviṣkaraṇāya //

evamukte, bhagavān vajrapāṇiṃ bodhisattvamāmantrayate sma / evametad vajrapāṇe evametat / yathā vadasi tat tathā / nāhetvapratyayaṃ tathāgatānāṃ vidyate smitam / asti hetuḥ asti pratyayaḥ / yo idaṃ sūtrendrarājaṃ mañjuśrīmūlakalpā vidyācaryānuṣṭhānakarmasādhanopayikasamavaśaraṇadharmameghāniḥśritaṃ samanupraveśānuvartakaṃ kariṣyanti dhārayiṣyanti vācayiṣyanti śraddhāsyanti pustakalikhitaṃ kṛtvāḥ pūjayiṣyanti vandanacūrṇānulepanadhūpamālyaiḥ chatradhvajapatākaiḥ vividhairvā prakārairvādyaviśeṣairvā nānātūryatāḍāvacaraiḥ / antaśaḥ anumodanāsahagataṃ cittasantatirvā pratialapsyante romaharṣaṇaṃ sañjanaṃ kariṣyanti vidyāprabhāvaśaktiṃ śrutvā saṃhṛṣyante anumodiṣyante caryāṃ pratipatsyante / vyākṛtāste mayā anuttarāyāṃ samyak sambodho sarve te bhaviṣyanti / buddhā bhagavantaḥ / ata eva jināḥ smitaṃ kurvanti nānyathā iti //

ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ asmin kalparājamūlamantrahṛdayaṃ upahṛdayaṃ anyataraṃ mantraṃ gṛhītvā ekākṣaraṃ anyaṃ yathepsitaṃ mahāraṇyaṃ gatvā triṃśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo kṛtapuraścaraṇo bhavati //

(Vaidya 56)
tato parvatāyamabhiruhya jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya, ātmanā pūrvābhimukho kuśaviṇḍakopaviṣṭaḥ śvetapadmānāṃ śvetakuṅkumābhyaktānāṃ lakṣamekaṃ bhagavataḥ śākyamuneḥ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ paṭasyādhastānnivedayet / karpūradhūpaṃ ca yathāvibhavataḥ dahet / devaputranāgānāṃ ca pūjā kuryāt / yathālabdhaiḥ puṣpaiḥ / tato'rdharātrakālasamaye śuklapūrṇamāsyāṃ prātihārakapratipūrṇāyāṃ paṭasyāgrataḥ agnikuṇḍaṃ kṛtvā padmākāraṃ śvetacandanakāṣṭhairagniṃ prajvālya kuṅkumakarpūraṃ caikīkṛtya, aṣṭasahasrāhutiṃ juhuyāt / yathāvibhavataḥ kṛtarakṣaḥ //

tataḥ bhagavataḥ śākyamuneḥ raśmayo niścaranti samantācca paṭaḥ ekajvālībhūto bhavati / tataḥ sādhakena sattvaramāṇarūpeṇa paṭaṃ triḥpradakṣiṇīkṛtya sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ praṇamya paṭaṃ grahītavyam //

atītena pūrvalikhitasādhakapaṭāntadaśa tato gṛhītamātrotpatati / acchaṭāmātreṇa brahmalokamatikrāmati / kusumāvatīṃ lokadhātuṃ sampratiṣṭhati / yatrāsau bhagavāṃ saṅkusumitarājendrastathāgataḥ tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati āryamañjuśriyaṃ ca sākṣāt paśyati dharmaṃ śṛṇoti anekānyapi bodhisattvaśatasahasrā paśyati tāṃśca paryupāste mahākalpasahasraṃ ajarāmaralīlī bhavati / paṭastatraiva tiṣṭhati sarvabuddhabodhisattvādhiṣṭhito bhavati teṣāṃ cādhiṣṭhānaṃ sañjānīte kṣetraśatasahasraṃ cākrāmati kāyaśatasahasraṃ darśayati anekaṛddhiprabhāvasamudgato bhavati āryamañjuśriyaśca kalyāṇamitro bhavati niyataṃ bodhiparāyaṇo bhavatīti //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād aṣṭama uttamasādhanaupayikakarmapaṭalavisarāt prathamaḥ samāpta iti //


__________________________________________________________



(Vaidya 57)
Like what you read? Consider supporting this website: