Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| trayastriṃśo'dhyāyaḥ ||

tataḥ prabhāte vimale sādhakaiḥ saha deśikaḥ|
snānādinityakarmāṇi kṛtvā dhāma viśedrame|| 33.1 ||
candanaścāgarurjātiḥ kakubhaścampakaḥ śamī|
khādiraḥ sārabilvaśca kesaraḥ saptaparṇakaḥ|| 33.2 ||
varuṇastilakaścaiva nimbārjunaśamīruhaḥ|
antarbahiśca sārāḥ syurete vṛkṣā jalodbhave|| 33.3 ||
kramuko nālikeraśca tālahintālakau tathā|
veṇuścaite bahiḥsārāstādatve kalpayed guruḥ|| 33.4 ||
ukteṣu cāntaḥsāreṣu sphuṭitādivivarjitam|
ekaṃ vṛkṣaṃ mantravacca śāśvatastambhakalpane|| 33.5 ||
(1)gṛhṇīyācchatatālaṃ syāt mukhyaṃ madhyamakalpane|
(2)aśītitālamadhamaṃ ṣaṣṭitālaṃ prakīrtitam|| 33.6 ||
(1.[ī.a.10] śatatālaṃ tu mukhyaṃ syādviṃśanyūnamathāpi |)
(2. " ṣaṣṭitālamitaṃ vāpi mānāṅgulavaśena tu|)
(3)sarvaṃ mānāṅgulenāpi mānāntaravaśena |
(4)vimānocchrāyamathavā tatkaṇṭhocchrāyameva || 33.7 ||
(3.[ī.a.10] mātrāṅgulavaśenāpi pramāṇaṃ parikalpayet|)
(4. " prāsādaśikharāgroccaṃ prāsādoccamatāpi |)
(5)gopuradvāramānaṃ yathāśakti prakalpayet|
ṣoḍaśāśraṃ dhvajastambhamaṣṭāśraṃ caturaśrakam|| 33.8 ||
(5.[ī.a.10] karṇoccaṃ gopuroccaṃ yathāśakti prakalpayet|)
vṛtte kalpayeddhīmān śāstroktenaiva vartmanā|
caturdhā vibhajet stambhaṃ (6)bhāgamādyaṃ visṛjya ca|| 33.9 ||
(6.. ekāṃśeneva mastakam|)
tribhāgaṃ pañcadhā kṛtvā gṛhṇīyādantimaṃ tataḥ|
taṃ cāpi pañcadhā bhaṅktvā teṣvādyaṃ kamalaṃ bhavet|| 33.10 ||
antimaṃ stūpikāṃ kuryānmadhyamatritayeṣu vai|
antyabhāgasamāyāmaṃ sārdhatālaṃ suvistṛtam|| 33.11 ||
dhvajakīlasamopetaṃ kṣudraghaṇṭāvirājitam|
phalakatratayameteṣu bhāgeṣu prothayedrame|| 33.12 ||
phalakānāṃ madhyabhāge cāntyabhāge ca kīlakam|
sīsena kavacīkṛtya stambhasyādyaṃ varānane|| 33.13 ||
avaśiṣṭatribhāgaṃ tu svarṇairvā rajatena |
tāmrairvā paittalairvāpi chādayet kavacairyathā|| 33.14 ||
evaṃ kṛtvā dhvajastambhaṃ balipīṭhasya vai rame|
paścādvā purato vāpi stambhārthaṃ khātayed bhuvam|| 33.15 ||
sapta pañca hastānathavā trīn savistaram|
iṣṭakābhiḥ śilābhirvā yāvadbhūmestu sāmyatā|| 33.16 ||
dhvajāvaṭaṃ parityajya parito bandhayedrame|
tatastu parito bhūmerupapīṭhaṃ prakalpayet|| 33.17 ||
tālamānaṃ tu parito hastamānasamucchritām|
caturaśrāṃ tato vediṃ kalpayecca tataḥ param|| 33.18 ||
caturhastāṃ dvihastāṃ citrabimbādibhiryutām|
vedimāyāmatocchrāyāmante padmasamanvitām|| 33.19 ||
alaṃkṛtāmupānādyaiḥ sopānaiścāpi śobhitām|
śilpibhiḥ kārayitvetthaṃ dhvajastambhasya pīṭhikām|| 33.20 ||
puṇyāhasalilaiḥ prokṣya pīṭhagarteṣu vai purā|
ratnādisarvavastūni gāyatryā viṣṇupūrvayā|| 33.21 ||
nikṣipya sādhakaiḥ sārdhamṛtvigbhirvaiṣṇavaiḥ saha|
samuccaraṃstārkṣyamantramuccaradbhiśca sādhakaiḥ|| 33.22 ||
vedaghoṣairvādyaghoṣaiḥ stambhamunnamya deśikaḥ|
mūlārcābhimukhaṃ stambhaṃ sthāpayitvā ca vālukaiḥ|| 33.23 ||
pūrayitvā śilpivaraiḥ samyak kuryātsudhādibhiḥ|
darbhamālādibhirvastraiḥ prādakṣiṇyena veṣṭayet|| 33.24 ||
garbhamandiramāsādya nityapūjāṃ yathāvidhi|
homāntaṃ ca tataḥ kṛtvā mūhūrte śobhane guruḥ|| 33.25 ||
tāmbūlaphalapuṣpādyairhemasūtrasamanvitam|
svarṇādipaṭalaṃ gṛhya ṛtvigbhirdīkṣitaiḥ saha|| 33.26 ||
dhāma pradakṣiṇīkṛtya vādyaghoṣādibhiḥ saha|
garbhamandiramāsādya dhānyapīṭhe nidhāya ca|| 33.27 ||
pūjādravyāṇi sarvāṇi prokṣayet puṇyavāriṇā|
mahārājatasūtrāṇi śodhayecchoṣaṇādibhiḥ|| 33.28 ||
rajanīcūrṇasaṃyuktakuṅkumasya ca kardamaiḥ|
candanasya rasenāpi anulimpettathā rame|| 33.29 ||
tantūtthānyapi sūtrāṇi (7)tathākṛtvā gurūttamaḥ|
(gra. tathākṛtya)
svarṇādipātre nikṣipya dakṣiṇena kareṇa vai|| 33.30 ||
aparājitamantreṇa rakṣāsūtrāṇi vai spṛśan|
saudarśinyā ca gāyatryā saptavāraṃ japetsudhīḥ|| 33.31 ||
sūtreṣu teṣu śuddheṣu śriyaṃ saṃprārthayed guruḥ|
nityanirdoṣaniḥsīmakalyāṇaguṇaśālini|| 33.32 ||
bhagavadvāsudevasya bhavatyāścotsavāya vai|
sūtreṣu prārthayāmi tvāṃ saṃnidhatsva jagaddhite|| 33.33 ||
iti saṃprārthya vai lakṣmīṃ dhruvaberorasi sthitāt|
śrīvatsācchriyamāvāhya rakṣāsūtreṣu pūjayet|| 33.34 ||
tataḥ puṣpāñjalirbhūtvā prārthayenmūlakautukam|
vāsudeva jagadyone mahotsavamanuttamam|| 33.35 ||
tavājñayā karomyadya kare maṅgalakautukam|
(8)bandhayāmi mayi prītyā gṛhāṇa kamalāpate|| 33.36 ||
(8.gra. dhārayāmi)
karmotsavādibimbānāṃ sāṃnidhyaṃ kartumarhasi|
iti vijñāpya mūlārcāṃ devamarghyādinā yajet|| 33.37 ||
āvāhanakramaṃ vakṣye śṛṇu paṅkajamālini|
brahmādidevatādhyakṣasargasthityantakāraka|| 33.38 ||
sāṃnidhyaṃ kuru bimbe'sminnutsavāvabhṛthāvadhi|
āvāhyaivaṃ karmabimbe saparyāṃ parikalpayet|| 33.39 ||
tato bimbādutsavārthe bimbe saṃprārthayeddharim|
catuḥsthānārcanārthāya bimbe'smin saṃnidhiṃ kuru|| 33.40 ||
iti saṃprārthya lakṣmīśamarghyādīni ca kalpayet|
pūrṇastimitaṣāḍguṇyapuṇḍarīkanibhekṣaṇa|| 33.41 ||
balyarcāyāṃ saṃnidhatsva balikarmapraklṛptaye|
evaṃ bimbeṣu cāvāhya kramātpūjāṃ ca kalpayet|| 33.42 ||
nivedya pāyasānnāni bhakṣyāṇi vividhāni ca|
bhagavan puṇḍarīkākṣa śaraṇāgatavatsala|| 33.43 ||
rakṣāsūtraṃ gṛhāṇa tvaṃ makhārādhanapūrtaye|
iti saṃprārthya vai sūtraṃ pātrādādāya deśikaḥ|| 33.44 ||
aṅguṣṭhānāmitakābhyāṃ ca gṛhītvā hastayodvayoḥ|
viśvettāteti mantreṇa mūlaberasya dakṣiṇe|| 33.45 ||
haste baddhvā japenmantramastaṃ tu daśa(9)saṃkhyayā|
evaṃ karmādibimbānāṃ rakṣāsūtraṃ ca bandhayet|| 33.46 ||
(9.gra. saṃkhyakam|)
śriyādīnāṃ (ca devīnāṃ) vāmahaste tu bandhayet|
kautukaṃ hemasūtrādyaṃ dakṣiṇe svasya vai kare|| 33.47 ||
badhnīyānmūlamantreṇa ṛtvijāmapi vai tataḥ|
ācāryo mūrtipaiḥ sākaṃ vihagendrapratiṣṭhitam|| 33.48 ||
abhyetya maṇḍapaṃ devi dvārakumbhādipūjanam|
garuḍaṃ ca mahākumbhamupakumbhacatuṣṭayam|| 33.49 ||
karakaṃ cārcayitvātha nivedyāntaṃ tataḥ param|
dvārādidevatāḥ sarvā udvāsya ca tato guruḥ|| 33.50 ||
pakṣīndraṃ yānamāropya kumbhānānāyya sādhakaiḥ|
vādyaghoṣādibhiḥ sārdhaṃ prādakṣiṇyena mandiram|| 33.51 ||
dhvajastambhasamīpasthapīṭhikāyāṃ niveśayet|
[dhvajastambhasya parito dvāratoraṇakumbhagān|| 33.52 ||]
devānabhyarcya deveśaṃ trayo bhāgavatā rame|
bhadrapīṭhe samāropya śrīpuṣṭisahitaṃ vibhum|| 33.53 ||
caturṇāmapi vedānāṃ vādyaiśca vividhaiḥ svanaiḥ|
śaṅkhabherīninādaiśca stotraiśca vividhairapi|| 33.54 ||
cāmarairvyajanaiḥ śvetacchatraiśca dhvaja(10)paṅaktibhiḥ|
śanaiḥ śanairdevadevaṃ dhvajastambhasamīpage|| 33.55 ||
(10.gra. saṃyutaiḥ)
maṇḍape bhadrapīṭhe tu bhagavantaṃ niveśayet|
pūjayitvā yathāśāstraṃ mudgānnaṃ modakaṃ tathā|| 33.56 ||
guḍānnaṃ bhakṣyasahitaṃ pānakādi nivedayet|
aniruddhaṃ dhvajastambhe hṛdayādavatārya vai|| 33.57 ||
āvāhya pauruṣaiḥ sūktaiḥ pūjayed dhvajarūpiṇam|
guṇe māyāṃ samāvāhya naivedyāntaṃ ca pūjayet|| 33.58 ||
vairājena ca sāmnā vai dhvajaṃ saṃyojayed guṇe|
tataḥ paṭasthaṃ garuḍaṃ kumbhasthānvihagānapi|| 33.59 ||
abhyarcya dhūpadīpāntaṃ kumbhādvihagasattamam|
dhyāyetpaṭasthe vihage praviṣṭaṃ brahmarandhrataḥ|| 33.60 ||
praṇavena pidhāyātha gāyatryā tārkṣyapūrvayā|
mahākumbhajalenaiva prokṣya satyādikān guruḥ|| 33.61 ||
mahāpaṭe samāvāhya prārthayedvihagādhipam|
mahābala mahābāho vainateya vayo'dhipa|| 33.62 ||
(11)saṃnidhatsva paṭe pakṣinnutsavāvabhṛthāntimam|
āhūtastvaṃ sarvavighnān jahi karme pravartaya|| 33.63 ||
(11.. saṃnidhatsva paṭe tubhyaṃ namaḥ praṇavamūrtaye|)
iti saṃprārthya pakṣīndraṃ modakādīn nivedayet|
tāmbūlaṃ tarpaṇajalaṃ pānīyaṃ ca nivedayet|| 33.64 ||
nīrājanaṃ samarpyātha prārthayet pakṣipārthivam|
vāhanāya mahāviṣṇostārkṣyāyāmitatejase|| 33.65 ||
garuḍāya namastubhyaṃ sarvasarpendramṛtyave|
āhṛtāmṛtakumbhāya jananīdāsyamocine|| 33.66 ||
surāsurendrajayine nāgendrābharaṇāya te|
yadādhāramidaṃ sarvaṃ tadādhārāya vai namaḥ|| 33.67 ||
garutman te trivṛtsāma śirogāyatramakṣiṇī|
stoma ātmā tathā sāma vāmadevyaṃ tanuḥsmataḥ|| 33.68 ||
(12)pakṣau bṛhadrathantare syātāṃ sāmanī pucchamīritam|
yajñāyajñiyaṃ sāma chandāṃsyaṅgāni dhiṣṇiyāḥ|| 33.69 ||
(12.. pakṣau yasya bṛhatsāma rathantaramapi dvayam|)
śaphani te yajūṃṣi chandorūpāya te namaḥ|
iti saṃstūya pakṣīndraṃ garuḍaprītaye tataḥ|| 33.70 ||
tārkṣyasya tālaṃ tripuṭaṃ svaro madhyama īritaḥ|
gauḍākhyarāgo nṛttaṃ ca viṣṇukrāntamudāhṛtam|| 33.71 ||
evaṃ tālādibhistoṣya sumuhūrte gurūttamaḥ|
samantatastūryaghoṣairvedaghoṣaiśca nādite|| 33.72 ||
śaṅkhaghaṇṭādibhiścaiva paṭamālayasaṃmukham|
suparṇo'sīti mantreṇa dhvajamāropayedrame|| 33.73 ||
rajjuṃ ca bandhayetstambhe prādakṣiṇyena vai guruḥ|
pūrvāhṇe vātha madhyāhne dhvajasyārohaṇaṃ śubham|| 33.74 ||
aparāhṇe tathā rātrau rājarāṣṭravināśanam|
(13)prārthayet saṃnidhiṃ cāpi garuḍasya dhvajodare|| 33.75 ||
(13.. prārthayet sthitiṃ tasya garuḍasya dhvajodare|)
pakṣīndra (14)jagadānanda vinatānanda sundara|
asmāddinātsamārabhya yāvattīrthāvasānakam|| 33.76 ||
(14.. pakṣavikṣepataraṅgānilasaṃpadā|)
saṃnidhatsva (15)dhvaje deva rājño janapadasya ca|
grāmāṇāṃ yajamānasya vaiṣṇavānāṃ viśeṣataḥ|| 33.77 ||
(15.. paṭe yāvadutsavāvantayāvadhi|)
tuṣṭaye puṣṭaye caiva sarvaśatrujayāya ca|
apamṛtyujayārthāya vainateya prasīda om|| 33.78 ||
iti saṃprārthya pakṣīndra vikiret kusumāñjalim|
tanmudrāṃ ca pradarśyātha kuryānnīrājanaṃ guruḥ|| 33.79 ||
tato devasamīpaṃ ca gatvā deśikasattamaḥ|
dhvajaṃ darśayituṃ devaṃ prārthayeddharimavyayam|| 33.80 ||
jñānato'jñānato vāpi dhvajārohaṇakarmaṇi|
śāstroktaṃ skhalitaṃ yadyattatsarvaṃ kṛpayā hare|| 33.81 ||
pūrṇameva bhaveddeva kṣantumarhasi suvrata|
omacyuta jagannātha mantramūrte janārdana|| 33.82 ||
mayā kṛto dhvajāroha utsavāya tavepsitaḥ|
tamīkṣasva mahābāho doṣānapanaya prabho|| 33.83 ||
iti vijñāpya deveśaṃ yānamāropya deśikaḥ|
dhvajastambhasamīpaṃ tu nītvā cādarśayed dhvajam|| 33.84 ||
āhvānārthamaśeṣāṇāṃ bhaktānāṃ patageśvaram|
niyuṅkṣva devadeveśa bhaktarakṣaṇadīkṣita|| 33.85 ||
evaṃ saṃprārthya tadanu prādakṣiṇyena mandiram|
bahirmaṇḍapamānīya ghaṭadīpaṃ pradarśayet|| 33.86 ||
sthāpayed devatāhvānamaṇḍape siṃhaviṣṭare|
niveditānnabhakṣyādīn bhaktebhyo dāpayed guruḥ|| 33.87 ||

iti śrīśrīpraśnasaṃhitāyāṃ mahotsave (16)trayastriṃśo'dhyāyaḥ ||
(87.catustriṃśo'dhyāyaḥ iti gra. pustake|)

Like what you read? Consider supporting this website: