Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 205-217

sarve samudrareṇunā brāhmaṇena purohitena sahasraṃ vedapāṭhakānāṃ bodhau samādāpitāṃ / yathā krakutsandaḥ kanakamuniḥ kāśyapo maitreyo vyākṛta evaṃ siṃhaḥ pradyotaḥ yāvaddvirūnaṃ sahasraṃ vedapāṭhakānāṃ māṇavakānāṃ sarve'smin bhadrake kalpe'nuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtavantaḥ, sarve ratnagarbheṇa tathāgatenāsminneva bhadrake kalpe'nuttarāyāṃ samyaksaṃbodhau vyavasthāpitāḥ /

yasteṣāṃ sarvakanyasaḥ purohitena saṃcoditaḥ / "kiṃ bho mahābalavegadhārī dīrghaṃ nirīkṣase? / utpādayasva sattveṣu mahākaruṇāṃ" / imābhiśca gāthābhirvijñāpayati /

"ye sattvā jarāvyādhimṛtyubhirbhayā tṛṣṇā nadī patitā / KpSū 206 prakṣiptā bhavacārake pratibhayaṃ skandhe niviṣṭā narāḥ / pītvā kleśaviṣaṃ parasparavadhaṃ duḥkhārṇave saṃsthitā / mohe andhe praṇaṣṭamārge aśubhasaṃsārayantre bhraman / duḥkhena jālitabhūta sarvatribhaveya mithyāya dṛṣṭi sthitāḥ / sarvaprāṇa bhramanti pañcagatibhiścakraṃ yathā vartate / dharmā cakṣu vihīna pañcagatibhiratrāṇa sattvān smarī / bhāve prajña jahitvā kaṅkṣavimati bodhāya candaṃ jane / tṛṣṇāśokanudo bhavāhi jagato sattvāna bandhurbhavā / KpSū 207 kleśabandhanamokṣaṇārthaṃ jagato bodhāya cittaṃ name / dharmacakṣurvihīna mohavigatamārgaṃ ca śreṣṭa dada / saṃsārabhavacārakeṣu jvalitāṃ dharmarasena tarpayā / tvaṃ śīghraṃ upasaṃkramya hitakarapādā nipatyaṃ mune /

sarvā bho praṇidhi praśastra sudṛḍha buddho bhava nāyakaḥ /
sattvaśvāsakaro bhavāhi jagataḥ sattvārṇavā uddhare /
mokṣamārgapraṇīta indriyabalabodhyaṅgadātā bhavet /
dharmavarṣamutsṛja dharmajaladaṃ sattvāna duḥkhaṃ śamet" //

sa ca kulaputra mahābalavegadhārī māṇavaka āha - (KpSū 208) "nāhaṃ bho upādhyāya saṃsārābhirāmāṃ śrīmākāṅkṣāmi, na ca punaḥ śrāvakapratyekabuddhayānābhilāśī; anuttarayānamākāṅkṣāmi / muhūrtaṃ bho upādhyāya pratīkṣāhi, śṛṇuṣva yathāhaṃ siṃhanādaṃ nadāmi" //

atha khalu kulaputra samudrareṇurbrāhmaṇastato'bhiniṣkramya svakāṃ pañcabrāhmaṇadārakānupasthāyakānāmantrayitvovāca - "bho dārakā utpādayatānuttarāyāṃ samyaksaṃbodhau cittaṃ" / te'pyāhuḥ / "nāsmākaṃ kiñcid asti yad vayaṃ buddhapramukhasya bhikṣusaṅghasya niryātayāmaḥ / kathaṃ ca vayamanavaruptakuśalamūlā bodhicittamutpādayāmaḥ?"

atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ prathamaḥ karabhujo nāmopasthāyakaḥ tasya saptaratnamayaṃ karṇavibhūṣaṇaṃ datvā, dvitīyaḥ sthālabhujo nāmopasthāyakaḥ tasya dvitīyaṃ saptaratnamayaṃ karṇaveṭhakaṃ datvā, tṛtīyaḥ jalabhujo nāmopasthāyakastasya saptaratnamayaṃ pīṭhaṃ dadāti, ceturthaḥ vegabhujo (KpSū 209) nāmopasthāyakastasya saptaratnamayaṃ daṇḍaṃ dadāti, pañcamaḥ sārabhujo nāmopasthāyakastasya sarvasauvarṇabhṛṅgāraṃ datvovāca / "gacchata yūyaṃ māṇavakā imāni vastūni buddhapramukhasya bhikṣusaṅghasya niryātayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayatha" /

atha te pañcopasthāyakā gatvā bhagavatsakāśaṃ tāni vastuni yathā nikṣiptāni buddhapramukhasya bhikṣusaṅghasya niryātayitvaivamāhuḥ / "vyākarotvasmākaṃ bhagavānanuttarāyāṃ samyaksaṃbodhau, tasmiṃśca bhadrake kalpe vayemanuttarāṃ samyaksaṃbodhimabhisaṃbudhyamahi" / peyālaṃ, vyākṛtāḥ kulaputra ratnagarbheṇa tathāgatena karabhujo māṇavako bodhāya bhadrakalpe dṛḍhasvaro nāma bhaviṣyati tathāgataḥ, sthālabhujastadantare sukhendriyamatirnāma bhaviṣyati tathāgataḥ, tasyānantare jalabhujaḥ sārthavādirnāma bhaviṣyati tathāgataḥ, tasyānusaṃdheḥ vegabhujaḥ priyaprasanno nāma bhaviṣyati tathāgataḥ, (KpSū 210) tasyānusaṃdheḥ sārabhujo nāma māṇavako haripatracūḍo nāma bhaviṣyati tathāgataḥ /

samanantaravyākṛtāste pañcabhadrakalpikā māṇavakāḥ purohitaḥ punarapi mahābalavegadhāriṇamāha - "mahābalavegadhārī gṛhṇāhi buddhakṣetraguṇavyūhān, karohi praṇidhānaṃ bhagavataḥ sakāśādyādṛśamākāṅkṣasi, nimantrayāhi sarvasattvān dharmarasena, carāhi ca dṛḍhavīryeṇa svakaṃ bodhicārikāṃ / bhūyo dīrghaṃ nirīkṣasva" / bāhunā ca gṛhītvā bhagavato'ntikamupanītaḥ /

sa ca kulaputra mahābalavegadhārī māṇavako bhagavataḥ purato niṣaṇṇaścāha - "kiyadbahavo bhagavannanāgate'dhvani munibhāskarā asmin bhadrakalpe udayanti?" ratnagarbhastathāgata āha - "tasmin māṇavaka bhadrake kalpe caturuttaraṃ sahasraṃ munibhāskarāṇāṃ udayaḥ / māṇavaka āha - "yāvatteṣāṃ bhadanta bhagavan bhadrake mahākalpe nirvṛtānāṃ jinasūryāṇāṃ paścimako sārabhujo (KpSū 211) nāma māṇavako'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate haripatracūḍo nāma bhaviṣyati tathāgata, tāvacciramahaṃ bodhisattvacārikāṃ cariṣyāmi vividhavratatapacaryādānadamasaṃyamaśrutavīryakṣāntisauratyapuṇyaprajñāsaṃbhāraṃ samudānayamānaḥ / sarveṣāṃ ca bhadrakalpikānāmacirābhisaṃbuddhānāṃ prathamaṃ piṇḍapātaṃ dadyāṃ; parinirvṛtānāṃ ca śarīrapūjāṃ kuryāṃ; teṣāṃ ca saddharmadhārako bhaveyaṃ / śīlavirahitān sattvān śīlasaṃpadi samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; dṛṣṭivirahitān saṅkaṭaprāptān sattvān samyakdṛṣṭyāṃ samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; evamāśayavirahitān samyagāśaye pratiṣṭhāpayeyaṃ; evamācāravirahitānācāre pratiṣṭhāpayeyaṃ; nānāvidhānāṃ sattvānāṃ kuśalacaryāṃ nidarśayeyaṃ / teṣāṃ ca buddhānāṃ bhagavatāmacirāstāṅgate saddharme punarahaṃ saddharmanetrī saddharmaparigrahaṃ saddharmasyotpādaṃ saddharmapradīpaṃ loke jvālayeyaṃ / śastrāntarakalpakālasamaye sattvān prāṇātipātavairamaṇyāṃ pratiṣṭhāpayeyaṃ yāvat samyagdṛṣṭyāṃ; daśākuśalakarmapathebhyaḥ sattvān kumārgāduddhṛtya samyakpathe sthāpayeyaṃ; duścaritāndhakāraṃ (KpSū 212) ca nāśayeyaṃ; sucaritālokaṃ ca nidarśayeyaṃ; kalpakaṣāyaṃ yāvaccāyurdṛṣṭikleśakaṣāyaṃ ca loke nāśayeyaṃ / durbhikṣāntarakalpakālasamaye'haṃ sattvāṃ dānapāramitāyāṃ niyojayeyaṃ yāvat prajñāpāramitāyāṃ samādāpayeyaṃ niveśayeyaṃ; ṣaṭpāramitāsvahaṃ sattvān niyojayamānaḥ sarvadurbhikṣāndhakārakalikaluṣaraṇavairavigrahavivādaṃ śamayeyaṃ; sattvānāṃ santatau kleśānalaṃ śamayeyaṃ / rogāntarakalpakālasamaye cāhaṃ sattvāṃ ṣaṭpārāyaṇīyeṣu samādāpayeyaṃ; caturṣu saṅgrahavastuṣu niyojayeyaṃ pratiṣṭhāpayeyaṃ; rogāndhakāraṃ ca sattvānāṃ vidhvaṃsayeyaṃ, yāvat sattvānāṃ santatau kleśaṃ praśamayeyaṃ / sarve sahe buddhakṣetre bhadrakalpe sattvānevaṃrūpairvyasanaiḥ parimocayeyaṃ / yadā caturuttaraṃ sahasraṃ buddhā bhagavanto bhadrake mahākalpe utpannā nirvṛtāśca bhaveyuḥ, sarveṇa sarvaṃ ca saddharmanetrī antarhitā bhavet, tataḥ paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yāvāṃścaturuttarasahasrāṇāṃ bhadrakalpikānāṃ buddhānāṃ bhagavatāmāyurbhavet tāntakam mama bodhiprāptasya dīrghamāyurbhavet; yāvāṃśca teṣāṃ śrāvakasaṅgho bhavet tāvān mamaikasya śrāvakasaṅghaḥ syāt; (KpSū 213) yāvataśca te kalpaiścaturuttaraṃ buddhasahasraṃ sattvān viniyet tāvataḥ sattvān ahaṃ vinayeyaṃ / ye ca teṣāṃ buddhānāṃ bhagavatāṃ śrāvakaśikṣāyāṃ skhaleyurdṛṣṭiprapāte prapateyurbuddhānāṃ bhagavatāṃ sakāśe'gauravacittāḥ praduṣṭacittā bhaveyuḥ, dharme saṅghe ca skhalitacittā bhaveyuḥ, rāgacittā āryāpavādāḥ ānantaryakārāśca bhaveyurbodhiprāptaścāhaṃ sarvān saṃsārapaṅkāduddhareyaṃ, abhayapure ca nirvāṇanagare prāveśayeyaṃ / yāvan mama parinirvṛtasya saddharmakṣayo na bhavet tāvad bhadrakamahākalpe'kṣayo bhaveyaṃ; niṣṭhite mama saddharme niṣṭhite bhadrakalpe, ye mama dhātavo janmaśarīraḥ te'prameyāsaṃkhyeyāstathāgatavigrahāḥ saṃtiṣṭheran dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātrāḥ, ekaikaṃ lakṣaṇamaśītibhiranuvyañjanaiḥ samalaṅkṛtaṃ bhavet / te ca tathāgatavigrahā daśasu dikṣvaprameyebhyo'saṃkhyeyebhyaḥ śūnyebhyo buddhakṣetrebhyo (KpSū 214) gatvā ekaiko buddhavigraho'prameyāsaṃkhyeyāṃ tribhiryānaiḥ sattvān samādāpayet niveśayet pratiṣṭhāpayed; yatra buddhakṣetre'ntarakalpe na nāśo bhavet tatra tathāgatavigrahaḥ sattvān paritrāyedyathā pūrvoktaṃ tathā paścāccintāmaṇiḥ prādurbhavet; yeśu buddhakṣetreṣu sattvā ratnavirahitā bhaveyuḥ teṣu buddhakṣetreṣu gatvā ratnavṛṣṭiḥ pravarṣānnidhayaśca saṃdarśayeyuḥ; yeṣu ca buddhakṣetreṣu sattvāḥ kuśalakriyāvirahitā bhaveyuḥ vyādhibhīḥ kliṣṭāsteṣu buddhakṣetresu gośīrṣoragasārakālānusārī gandhavṛṣṭiḥ pravarṣeyuḥ, ca gandhavṛṣṭiḥ sattvānāṃ kleśavyādhīrdṛṣṭivyādhīḥ kāyavyādhīśca praśamayet; tataste sattvāḥ puṇyakriyāvastuṣvabhiyuktā bhaveyuḥ svargaparāyaṇā bhaveyuḥ / evaṃrūpamahaṃ bhadanta bhagavan bodhicārikāṃ caramāṇaḥ sattvān paritrāyeyaṃ / bodhiprāptaścāhamevaṃrūpaṃ buddhakāryaṃ kuryāṃ; parinirvṛtaścāhamevānantāparyantebhyo buddhakṣetrebhyaḥ sattvān paritrāyeyaṃ / yadi me bhadanta bhagavannaivaṃrūpā āśā paripūryetā na ca sattvānāṃ bhaiṣajyabhūto (KpSū 215) bhaveyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanatāparyanteṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṃ dharmaṃ deśayanti, me bhagavān vyākuryādanuttarāyāṃ samyaksaṃbodhau / ye'pi te saṃpratipannāṃ bhagavan bahuprāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ sattvāstān ahaṃ buddhān bhagavato virādhayeyaṃ, cārādhayeyaṃ, ca me bhūyo bodhihetoḥ saṃsāre saṃsāramāṇasya buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ kuśalaśabdaḥ kuśalakarmakriyāśabdaḥ śrotrapatheṣu nipatet, nityamahamavīciparyāpanno bhaveyaṃ, yadi me bhagavannaivaṃrūpā āśā paripuryeta" /

atha ratnagarbhastathāgato mahābalavegadhāriṇo māṇavakasya sādhukāramadāt / "sādhu sādhu satpuruṣa, bhaviṣyasi tvaṃ satpuruṣa sattvānāṃ bhaiṣajyabhūtaḥ duḥkhebhyaśca parimocakastena tvaṃ satpuruṣa bhaiṣajyarājajyotirvimalo nāma bhavasva / bhaviṣyasi tvaṃ bhaiṣajyarājajyotirvimalānāgate (KpSū 216)'dhvanyekasmin gaṅgānadīvālikāsame'saṃkhyeye'tikrānte'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye bhadrake kalpe caturuttarasya buddhasahasrasyācirābhisaṃbuddhānāṃ piṇḍapātaṃ dāsyasi yāvadyathā svayaṃ praṇidhānaṃ kṛtaṃ, nirvṛtasya ca haripatracūḍabhadrasya tathāgatasya saddharme'ntarhite'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, rocaśca nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān / ardhakalpaṃ ca te āyurbhaviṣyati, yāvacca tasya caturuttarasya buddhasahasrasya bhadrakalpikānāṃ śrāvakasaṅgho bhaviṣyati tāvacca tavaikasya śrāvakasaṅgho bhaviṣyati, tāvataśca sattvān vinayiṣyasi / parinirvṛtasya ca saddharmāntardhānaṃ bhadrakasya mahākalpasya kalpakṣayo na bhaviṣyati; etāvantaśca buddhavigrahā bhaviṣyanti, yāvacchūnyeṣu buddhakṣetreṣu gandhavṛṣṭiḥ sattvānāṃ kleśavyādhirdṛṣṭivyādhīḥ kāyavyādhīśca śamayiṣyati, triṣu caiva puṇyakriyāvastuṣu sattvān pratiṣṭhāpayiṣyanti svargaparāyaṇāṃśca" /
Like what you read? Consider supporting this website: