Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 202-205

ratnagarbhastathāgata āha - "catvārīmāni brāhmaṇa bodhisattvānāṃ kuśīdavastūni; yaiḥ kuśīdavastubhiḥ samanvāgatā ekatyā bodhisattvā dīrghasaṃsāralābhino dṛṣṭiprapāte saṃsāracārake duḥkhānyanubhavanti, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnuvanti / katamāni catvāri? / ihaikatyo bodhisattvo hīnācāro bhavati, hīnasahāyaḥ, hīnaparityāgaḥ, hīnapraṇidhiḥ / kathaṃ ca bodhisattvo hīnācāro bhavati? ihaikatyo duḥśīlo bhavati, kāyavāṅmanasā cāsaṃvṛtacārī bhavati, śrāvakapratyekabuddhayānikaiḥ sārdhaṃ saṃsargacārī bhavati, na ca sarvaparityāgī na sarvatraparityāgī bhavati, devamanuṣyaśrīsukhābhilāṣī dānaṃ dadāti, na cādhyāśayena buddhakṣetraguṇavyuhān pratigṛhṇāti vaineyamanavekṣya praṇidhānaṃ pratigṛhṇāti / ebhiścaturbhirdharmaiḥ samanvāgataḥ kuśīdo bodhisattvaḥ ciraṃ saṃsāracārake duḥkhamanubhavati, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnoti /

caturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / katamaiścaturbhiḥ? śīlavān bhavati kāyavāṅmanaḥ saṃvṛtacārī, mahāyānasaṃprasthitaiḥ sārdhaṃ saṃsargacārī bhavati, (KpSū 203) sarvaparityāgī sarvatraparityāgī sattvānāṃ duḥkhaparimocanārthaṃ karuṇācittotpādaṃ dadāti, adhyāśayena buddhakṣetraguṇavyūhānvaineyaṃ avekṣya praṇidhānaṃ pratigṛhṇāti / ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃsaṃbodhimabhisaṃbudhyate /

catvāra ime dharmā bodhisattvamārgasyopastambhakarāḥ / katame catvāraḥ? / pāramitāsvabhiyogaḥ, sattvānāṃ saṃgrahavastūtsargaḥ, brahmavihārābhiniṣpādanatā, abhijñāvikrīḍanātā / caturbhirdharmairbodhisattvenātṛptavihāriṇā bhavitavyaṃ, dānātṛptatayā dharmaśravaṇātṛptatayā bhāvanātṛptatayā sattvebhyaḥ saṅgrahavastvatṛptatayā viharatavyaṃ / catvāra ime bodhisattvenākṣayā nidhayaḥ paripūrayitavyāḥ / katame catvāraḥ? śraddhā bodhisattvenākṣayo nidhiḥ paripūrayitavyaḥ, dharmadeśanā pariṇāmanā daridrasattvaparigrahaścākṣayo nidhiḥ paripūrayitavyaḥ / catasra imā bodhisattvapariśuddhiḥ / katamāścatasraḥ? nairātmyatayā śīlapariśuddhiḥ, niḥsattvatayā samādhipariśuddhiḥ, nirjīvatayā prajñāpariśuddhiḥ, niṣpudgalatayā vimuktipariśuddhiḥ vimuktijñānadarśanatayā ca / catvāro dharmā bodhisattvena paripūrayitavyāḥ, (KpSū 204) yairbodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyanti, ākāśacakraṃ pravartayanti, acintyacakramatulyacakraṃ anabhilāpyacakraṃ nairyāṇikacakraṃ nairvedhikacakraṃ apravṛtticakraṃ pravartayanti /

bhaviṣyasi tvaṃ vimalavaiśāyanānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'cirapraviṣṭe bhadrake kalpe praśānte pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, maitreyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān" /

atha vimalavaiśāyano brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādābhivandanaṃ kṛtvaikānte sthitvā puṣpamālyacurṇairbhagavataḥ pūjodyukto gāthābhirabhiṣṭauti /

"bhava nātha lalāṭaviśālā rucirorṇā himavarṇā
kanakagirikūṭā sadṛśāstu manāthā /
kaste na nayu muni vṛṣabhā lokapradīpā guṇaśatabharitā
kālo'yaṃ me uktaṃ bhavahi buddhajage" //
Like what you read? Consider supporting this website: