Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 13 - Snātra

snnātramiti 13

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāttāramārgapratipannāni| te mārgātparibhraṣṭā vālukāsthalamanuprāptāḥ| te dharmaśramaparipīḍitāḥ kṣīṇapathyadanāśca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyāmāvartatte duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāstāni devatāsahasrāṇyāyācatte tadyathā śivavarūṇakuberavāsavādīni| na cainānkaścitparitrātuṃ samarthaḥ||

tatra cānyatara upāsako buddhaśāsanābhijñaḥ sa tānvaṇija āha| bhavatto buddhaṃ śaraṇaṃ gacchattviti|| tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ||

atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalapratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃvāghaprāptaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

yāvatpaśyati bhagavānsaṃbahulānvaṇijo vyasanasaṃkaṭasaṃbādhaprāptān|| tataścakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ttarhito bhikṣugaṇaparivṛtastaṃ pradeśamanuprāptaḥ|| dadaśuste vaṇijo bhagavattaṃ sabhikṣusaṅghaṃ dṛṣṭvā uccairnādaṃ muktavattaḥ|| tato bhagavatā laukikaṃ cittamutpāditam| aho bata śakro devendro māhendraṃ varṣamutsṛjatu śītalāśca vāyavo vāttviti| sahacitotpādādādbhagavataḥ śakreṇa māhendraṃ varṣamutsṛṣṭaṃ śītalāśca vāyavaḥ preṣitā yata ste<ṣāṃ> vaṇijāṃ tṛṣā vigatā dāhaśca praśāttaḥ|| tatastairvaṇigbhiḥ saṃjñā pratilabdhā bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīmanuprāptāḥ||

te mārgaśramaṃ prativinodya tato vatsakāśamupasaṃkrāttāḥ| teṣāṃ bhagavatā tādṛśī caturāryasatyaprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścitsrotaāpattiphalamadhigataṃ kaiścitsakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṃ bodhau kaiścidanuttarāyāṃ samyaksaṃbodhau| yaddūyasā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā||

bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścarye bhagavanyāvadime vaṇijo bhagavatā kāttāramārgātparitrātāḥ sahacittotpādācca māhendravarṣe vṛṣṭaṃ śītalāśca vāyavaḥ pravātā iti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyapānyodhavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api śatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ|| atha rājā kṣatriyo murdhnābhiṣikto yena candanaḥ samyaksaṃbuddhastenopasaṃkrāttaḥ| upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekātte niṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhrābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakairdharmaiḥ samādāpayati| atha rājā kṣatriyo mūrdhrābhiṣikta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhastenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddhamidamavocat| adhivāsayatu me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṅgheneti| adhivāsayati candanaḥ samyaksaṃbuddho rājñastūṣṇībhāvena|| tatra ca samaye mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṃvṛttāni puṣpaphalaviyuktāśca pādapāḥ|| tato rājā candanaṃ samyaksaṃbuddhamadhyeṣituṃ pravṛttaḥ| bhagavannasminnagaramadhye puṣkiriṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavānsaśrāvakasaṅghaḥ snāsyati| apyeva nāma bhagavataḥ snānādasminme vijite devo varṣediti| adhivāsayati bhagavāṃścandanaḥ samyaksaṃbuddho rājñastūṣṇībhāvena||

tato rājñā kṣatriyeṇa mūrdhrābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvattu bhavatto ratnamayāṃśca kumbhānye vayaṃ bhagavattaṃ saśrāvakasaṅghaṃ snnāpayiṣyāma iti|| tato rājñā amātyagaṇaparivṛtena tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitamucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitaṃ puṣkiriṇī cāsya kāritā|| tato bhagavāṃścandanaḥ samyaksaṃbuddhaḥ sarvānugrahārthamekacīvarakaḥ puṣkiriṇyāṃ sthitaḥ| tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṅgho nānāgandhaparibhāvitenodakena snāpitaḥ| sahasnānādeva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣamutsṛṣṭaṃ yena sarvasasyāni niṣpannāni taddaitukañca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ| ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ rve te parinirvṛtā ahamekasteṣāmavaśiṣṭaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: