Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

unmucya pūrvasmād aparasmin pratimucya dakṣiṇā pratyakparilikhed āntāt || ĀpŚus_8.10 ||

purvasmācchaṅkoḥ pratimucyāparasmin pratimucya dakṣiṇāpratyakparilikhedāntāt /

aṣṭamaḥ khaṇḍaḥ

karavindīyā vyākhyā

saptavidho'gniḥ prakṛtiḥ,. anye'gnayo vikṛtaya ityuktam, tatraikavidhādīnāṃ ṣaṇṇāṃ viśeṣamāha --

ekavidhādīnāṃabhavanti

na bhaveyuḥ / kutaḥ? saptavidhavākyaśeṣutvācchutivipratiṣedhācca / pakṣībhavatītyādipucchavidhāyakavākyasya saptavidhaprakaraṇapāṭhāttaccheṣatvāvagateḥ / kiñcaikavidhe pakṣādivibhāgakaraṇe vyāyāmamātratāhāniḥ vyāyāmamātrapakṣādikaraṇaikavidhatāhāniriti vyāyāmamātrapakṣapucchaikavidhatvavidhāyakayoḥ śrutyorvirodhānnaikavidhādīnāṃ pakṣādayo bhaveyuḥ / teṣāṃ karaṇopadhānādīni ekavidhaprabhṛtīnāmityatra vakṣyati / nanu sapakṣapuccheṣu vidhābhyāse'pacaye ca visaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharedityaṣṭavidhādyupacayamate ekavidhādau apacaye'pisaptadhā vibhāgaṃ darśayati / tatpakṣapucchavibhāgārthaṃ / itarathā apacayaviṣaye'pacayasyad daṣṭārthatvaprasaṅgāt / tenaikavidhānāmapi bhavatīti gamyate / tatkathaṃ teṣāṃ tāni na bhavantīti / ucyate -- ekavidhaḥ prathamo'gniḥ, taduhavai saptavidhameva cinvītetyevamādyorvi ruddhārthābhidhāyinyoḥśrutyoḥsamucchayābhāvādvikalpa evāvakalpate / tasmādekavidho prathamaḥ saptavidho prathamaḥ / tatra yadaikavidhaḥ prathamaḥ prakṛtiśva; tadā dvitīyādyahāreṣu ekottarā eva dvividhādayaḥ prayoktavyāḥ / prakṛtibhūtaikavidhe pakṣapucchā nāmanāmnānādekavidhādīnāṃ ṣaṇṇāṃ pakṣapucchāni na bhavanti / saptavidhe tu vidyanta eva / evamaṣṭavidhādīnāṃ tadvikāratvātteṣu ca vidyanta eva / yadā saptavidhaḥ prakṛtiḥ, itare tadvikarārāḥ tadaikavidhādayo'pyaṣṭavidhavat sapakṣapucchā eva bhaveyuḥ, evaṃ vidhāpacayoktaḥ saptavidhavibhāgo'rthavān bhaviṣyati, tatrātirātravadvikṛterapi kadācit prathamato'nuṣṭhānaṃ ekavidhasya labhyata eva / asminnapi pakṣe ekottaraniyamo'styeva / yadaikavidhaḥ prakṛti / prathamamāhāraḥ, tadāsāvapakṣapucchāḥ / dvitīyādiṣvāhāreṣu dvividhādayo yāvatsaptavidhamapakṣapucchā eva / saptavidhādayaḥsapakṣapucchā eva / yadaikavidho vikṛtiḥ prathamāhāraḥ, tadāsau sapakṣapucchaḥ / dvitī yādiṣvāhāreṣu dvividhādayaḥsarve sapakṣapucchā eva / yadā saptavidhaḥ prakṛtirvā vikṛtirvā prathamaḥ, tadā tata ūrdhvamaṣṭavidhādayaḥsaptavidhā eva / tasmādekavidhādīnāṃ ṣaṇṇāmapakṣapucchatvaṃ sapakṣapuvchatvamubhayamapyastyeveti sarvamupapannam / aṣṭavidhādiṣvekottareṣu kathamatiriktasya vibhāga ityata āha --

aṣṭavi yeta

asyārthaḥ -- aṣṭavidhādiṣvardhāṣṭamebhyo yadanyadadhikamāgantu tatsaptadhā saptārdhadhā vibhajya pratipuruṣaṃ -- puruṣe ṣuruṣe bhāgamekaikamāveśayet / ardhamardhe yāvānagniḥsāratniprādeśaḥsaptavidha iti liṅgāl, kutaḥ? ākṛtivikārasyāśrutatvāt -- śruterabhāvāt pramāṇābhāvādityarthaḥ / tatraikasmin puruṣakṣetre pañcaviṃśatirdve śate ca pañcadaśa bhāgīyāḥśerate, āsāṃ triṃśatrriṃśatpañcadaśabhāgīyāḥ puruṣepuruṣe prakṣeptavyāḥ / ardhe pañcadaśa, ayamarthaḥ -- prakṣeptavyaṃ pañcadaśadhā vibhajya tasya dvibhāga hitaṃ, puruṣaṃ yaṃ karoti ākṛteravikāratvāya tasya puruṣasya karaṇī grahyā / tāvānveṇurbhavatītyarthaḥ /

idānīṃ vimānamucyate ----

puru yate

śrutidvayamidam / atrrekā śrutirdravyāpekṣaṇī, anyā parimāṇāpekṣaṇī / tayoḥ naṣṭāśvādagdharathavatsaṃprayogaḥ / puruṣamātreṇa veṇunetyarthaḥ / yāvān -- yatparimāṇo yajamāna ūrdhvabhūtabāhuḥ tatparimāṇaṃ yathā chidrayorantarālaṃ bhavati tathā veṇuchidre kuryāt / pañcāratniḥ puruṣa iti vakṣyati / sa caitaddhetukaḥ / yūpāvaṭasya paścāt sañcaramavaśiṣyānupṛṣṭhyaṃ pṛṣṭhyāyāṃ veṇuṃ nidhāya chidreṣu śaṅkuṃ nihatyāparābhyāṃ śaṅkubhyāṃ veṇumunmucyāparasmin chidre kīlaṃ pratikṣipya pūrvasmin śaṅkau pratimucya tenaivāparaśaṅkumūlādāramya dakṣiṇāprāgāntāt parilikhet / antastasyāḥ stasyā diśo'ntaḥ veṇunā'rabdhā rekhā yāvaddigantarābhimukhī bhavati tāvatparili khedityarthaḥ /

unmucya pūrvasmāc chaṅkor aparasmin śaṅkau pratimucya dakṣiṇā pratyakpūrvavat parilikhet /

sundararājīyā vyākhyā.

ekavidha cca

śrutivipratiṣedho vyāmamātrau pakṣau ca pucchaṃ ca bhavatīti / caturaśraviṣayaṃ caitat / śyenacidādayastu sapakṣapucchā eva bhavanti, tadākṛtereva vidheyatvāt /

aṣṭavidha yet

yadadhikaṃ saptabhyaḥ puruṣakṣetrāṅgulayaś ca caturdaśasahasrāṇi catvāri śatāni 14400 / tāḥsaptabhyo'dhikaiḥ puruṣairhatvā saptabhirvibhajya labdhaṃ puruṣakṣetrāṅguliṣu saṃyojayet / tāstatra puruṣakṣetrāṅgulayo jñeyāḥ / yathā aṣṭavidhe purukṣetrāṅgulayaḥ caturdaśa sahasrāṇi catvāri śatāni ca saptabhyo'dhikenaikena puruṣeṇa hatvā saptabhirvibhajya labdhaṃ dve sahasre saptapañcāśaccāṅgulayaḥ pañcatilayuktāḥ / etāḥ puruṣāṅguliṣu saṃyojayet / tāstatra puruṣakṣetrāṅgulayaḥ ṣoḍaśasahasrāṇi catvāri śatāni saptapañcāśaccāṅgulayaḥ pañcatilādhikāḥ 16457 ti 5. asya mūlaṃ aṣṭāviṃśatiśatamaṅgulayaḥ, daśatilādikāḥ 128 ti 10. / etatpuruṣasthānīyasya veṇoḥ pramāṇamiti hetoḥ vakṣyate / "vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharediti' / evaṃ navavidhe puruṣāṅgulīḥ 14400 dvābhyāṃ hatvā saptabhirvibhajya labdhaṃ catvari sahasrāṇi śataṃ caturdaśāṅgulayaḥ daśatilādhikāḥ / tadyuktāḥ puruṣāṅgulayaḥ aṣṭādaśā sahasrāṇi pañca śatāni caturdaśa daśatilādhikāḥ 18514 ti 10 tasya mūlaṃ ṣaṭtriṃśacchatamaṅgulayo dvau tilau 136 ti 2. evaṃ navavidhe puruṣapramāṇam / evameva daśāvidhādiṣu draṣṭavyam /

anyaḥ prakāraḥ -- yāvanto'gneḥ puruṣāḥ tatsaṃkhyayā puruṣāṅgulīrhatvā saptabhirvibhajya labdhaṃ puruṣāṅgulayaḥ pūrvoktā eva ṣoḍaśasahasrāṇi catvāri śatāni saptapañcāśacca pañcatilādhikāḥ 16457 ti 5. / evaṃ navavidhādiṣu / ekasmiṃśvāṅgulikṣetre tilāḥṣaṭapañcāśat śataṃ sahasraṃ ca 1156 / evamaratniprādeśarahitānāṃ sapakṣapucchāgnonāṃ puruṣaveṇuś ca / atra caturaśrāgneḥ prastāvādekavidhāgnīnāṃ caturaśrāṇāṃ apakṣapucchatvādaṣṭavidhaprabhṛtīnāmityuktam / yadā tu śyenacidādividheḥsādhāraṇatvāt "vayasāṃ eṣa pratimayā cīyate' ityākṛtivavidhānācca śyenādyākāratvena sapakṣapucchamakavidhādīnām / tadā yannayūnaṃ saptabhyastatsaptadhā viyajya pratipuruṣaṃ jahyāditi draṣṭavyam / tatra vyakta eva vimāgaprakāraḥ / tathā sati ekavidhaśyenaciti dve sahasre saptapañcāśacca pañcatilayuktāḥ puruṣāṅgulayaḥ 2057 ti 5 / tanmūlaṃ pañcacatvāriṃśadaṅgulayo dvādaśa tilāś ca / puruṣadvividhe tu puruṣāṃṅgulayaśvatvāri sahasrāṇi śataṃ caturdaśa ca triṃśattilasaṃyuktāḥ / puruṣaveṇustu catustilādhikāśvatuḥṣaṣṭiraṅgulayaḥ / evaṃ trividhādiṣu draṣṭavyam / yo yatrāgnau purupasthānīyaḥ tatra tasya viṃśatitamo bhāgo viharaṇe iṣṭakānāṃ cāṅguliḥ kalpyā / tilāś ca tasyāśvatustriṃśāḥ / tatra ślokāḥ --

vyomākāśābdhivedaikādabhīṣṭaiḥ puruṣairhatāt /
hareta saptabhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 //
caturaśraśyenacitoḥ prādeśāratnihīnayoḥ /
tatratatrāṅguliḥ kalpyā tatra viṃśaśatāṃśataḥ / // .2 //

sāratniprādeśe tu bodhāyanenokto vibhāgaḥ --

"yadanyatprakṛtestatpañcadaśabhāgān kṛtvā vidhāyāṃ vidhāyāṃ dvaudvau bhāgau samasyet, tābhirardhāṣṭamābhiragniṃ cinuyāt' //

ityādi / tatra prakāraḥ -- ardhāṣṭamebhyo'dhikaiḥ puruṣaiḥ puruṣāṅgulīśvadurhaśasahasrāṇi catvāri ca śatāni hatvā pañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya puruṣāṃṅgulīṣu saṃyojayet / tāstatra puruṣāṅgulayaḥ / yathā ardhanavame puruṣeṣu puruṣāṅgulīrekena hatvā pañcadaśabhirvibhajya labdhaṃ nava śatāni ṣaṣṭiśvāṅgulayaḥ, dviguṇāḥ puruṣāṅgulīṣu saṃyojya dṛṣṭāḥ puruṣāṅgulyaḥ ṣoḍaśasahasrāṇi trīṇi śatāni viṃśatiś ca 16320. tanmūlaṃ tatra puruṣapramāṇaṃ pādonāṣṭaviṃśatiśatamaṅgulayaḥ / evamardhadaśapuruṣe aṣṭādaśa sahasrāṇi dve śate catvāriṃśacca puruṣakṣetrāṅgulayaḥ / puruṣaveṇuś ca pañcatriṃśacchatāṅgulayaḥ tiladvayādhikā ityādi draṣṭavyam / ye tvapakṣapucchāḥ praugacidādayaḥ teṣvaratniprādeśairyukteṣu viyukteṣu caivameva puruṣamānīya tasya viṃśatiśatatamabhāgamaṅguliṃ prakalpya viharaṇamiṣṭakāś ca / yathā praugaciti -- 14400. ekavidhe ekaṃ sahasraṃ catuśvatvāriṃśacchatāṅgulayaḥ ṣaṭtilonāḥ puruṣaḥ, tasya viṃśatiśatatamo bhāgaḥ tatrāṅgulirityādi / tatra ślokau ------

khākāśaśrutivedaikāt ṣuruṣairdviguṇairhatāt /
hareta tithibhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 //
caturaśraśyenacitoḥ prādeśāratniyuktayoḥ /
praugādiṣu caivaṃ syātpuruṣāṅgulaklṭaptaye // .2 //

ye tvaratniprādeśavṛddhiṃ nityāmāhuḥ teṣāmetatsūtre bodhāyanenokter'the kleśena yojayitavyaṃ syāt -- saptabhyaḥsārdhasaptabhya iti, evaṃ saptavidhā ardhāṣṭamavidheti, evamuttaratra vidhāsaptamakaraṇīmiti / atrādhikānāṃ puruṣāṇāṃ pratipuruṣamāveśanamuktam / tatra hetumāha --

ākṛti tvāt

prakṛtyā anyākṛtervikārasya śrutyabhāvāt / yadi tvadhikāḥ puruṣāḥ kacidevaikasmin pradeśe ātmani pakṣe nidhīyeran / prakṛtirhyagnyākṛtirvikriyate /

puruṣa yate

puruṣamātreṇa -- yāvān puruṣa ūrdhvabāhustāvatā veṇunāgniṃ vimimīta iti śrutidvayasyārthaḥ /

yāvānatīyam

bāhyacchidrābhbhāṃ bahiḥsasasaukaryārthamupāhriyate chidrayoś ca bāhyārthe /

apareṇa dāntāt

apareṇa yūpāvaṭadeśaṃ sañcaramavaśiṣyaiva veṇunidhānam / āntādarvākcakṣurnimitāccaturaśrapūrvāntādunmucya pūrvasmādaparasmin pratimucya dakṣiṇā pratyakparilikhedāntāt /

aṣṭamaḥ khaṇḍaḥ.

kapardikṣāṣyam

Like what you read? Consider supporting this website: