Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 164 - Story of Kauṇḍinya

bhūtapūrvaṃ bhikṣavaḥ asminneva bhadrake kalpe varṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; *sa vārāṇasīṃ nagarīmupaniśritya viharati karakacchedake parvate; yāvadapareṇa samayena kāśyapaḥ samyaksaṃbuddhaḥ pūrvāhṇe nivāsya, pātracīvaramādāya vārāṇasīṃ praviśati; pañcamātrāṇi ca goṣṭhikaśatāni nirgacchanti; adrākśuste goṣṭhikāstaṃ buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtam, aśityā cānuvyañjanairvirājitagatram, vyāmaprabhālaṅkṛtaṃ, sūryasahasrātirekaprabham, jaṅgamamiva ratnaparvataṃ samantato bhadrakam; sahadarśanācca prasādajātāḥ sañjalpaṃ kartumārabdhāḥ: bhavanto'smābhirasya sakāśe pravrajitavyamiti; teṣāmevaṃ kṛtasaṅketānāṃ kecinmahāsamudramavatīrṇāh; keciddeśāntaraṃ gatāḥ; kecitkāladharmeṇa saṃyuktāḥ; ṣodaśajanāḥ pariśiṣṭāḥ; te kara<ka>cchedakaṃ parvataṃ gatvā kāśyapasya samyaksaṃbuddhasya sakāśe pravrajitāḥ; te tatra dhyānādhyayanayogenāvasthitāḥ; yāvadapareṇa samayena kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgniḥ ṛṣivadane mṛgadāve nirupadhiśeṣe nirvāṇadhātau parinirvṛtah; teṣāṃ devatābhirārocitam: bhavantaḥ kāśyapaḥ parinirvṛtaḥ; saptāhaparinirvṛtasya cāsya śāsanamantarhitam; kiṃ yūyamaphalakaṃbukā puratastiṣṭhata iti; te śrutvā akṛtakāryatvānmahatā duḥkhenābhyāhatāh; pañca sahaśravaṇādeva karakacchedakātparvatādavatīrya vārāṇasīṃ praviṣṭāḥ; ṣaḍbhistenaiva saṃvegena vīryamavalambya pratyekabodhiḥ sākṣātkṛtā; pañca paścādavatīrya vārāṇasīṃ praveṣṭum (i 3) ārabdhāḥ; yāvacchakaṭasārtho nirgacchati; ekasya śākaṭikasya balīvardā durbalāḥ; sa tān pratodayaṣṭyā bhūyo tāḍayati; durbalaprāṇatvānna śaknuvanti gantum; sa ca śākaṭikastasya śakaṭasārthasyāgrato yāyī; sa tairbhikṣubhiruktaḥ: bhoḥ śākaṭika taveme balīvardā durbalāḥ; kimetān pratodayaṣṭyā bhūyobhūyastāḍayasi? yadi na śaknuvanti gantum, visrabdhagatipracāratayā pṛṣṭhato'nugaccheti; sa kathayati: mamāgrato gacchato na śakyamanena śakaṭasārthena sārdhaṃ gantum; yadyahaṃ pṛṣṭhato'nugacchāmi, nūnamayaṃ śakaṭasārtho chorayitvā gacchatīti; te śākaṭikasyāntike asadvikalpasaṃjñanitavaimukhyāḥ parasparaṃ kathayanti: bhavantaḥ kāśyape samyaksaṃbuddhe parinirvṛte vayaṃ vilambitā ityanenāsmākameṣā codanā kṛtā; yannu vayaṃ vīryamārabhemahi; iti viditvā gāthāṃ bhāṣante:
yadyapyantarhito dharmaḥ kāśyapasya mahāmuneḥ |
vīryaṃ na sraṃsayiṣyāmaḥ samyaksaṃbuddhadeśitam ||
parikṣayaṃ na yāsyanti yadyapyasmākamāsrāvāḥ |
śrāvakāgrā bhaviṣyāmaḥ śākyasiṃhasya tāyinaḥ || iti;
te vārāṇasīṃ praviśya piṇḍapātaṃ caritvā punarapi karakacchedakaṃ parvataṃ gatvā dhyānādhyayanayogenāvasthitāḥ; teṣāṃ catvāraḥ kālagatāḥ; eko'vasthitaḥ; sa utsuka udānamudānayati: ayameva sa karakacchedakaḥ parvato yatra mayā kāśyapaḥ samyaksaṃbuddhaḥ paryupāsitaḥ; dṛṣṭaśca tasya viṃśatibhikṣusaharāṇāmekaḥ (a 425 ) sakalajambūdvīpe'pi saṅghāṭīdhvajadhārīti; sa praṇidhānaṃ kartumārabdhaḥ: yanmayā bhagavati kāśyape samyaksaṃbuddhe yāvadāyurbrahmacaryaṃ caritam; na kaścidguṇagaṇo'dhigataḥ; anenāhaṃ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṃbuddhena uttaro nāma māṇavo vyākṛtaḥ, bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgataḥ arhan samyaksaṃbuddhaḥ iti; tasyāhaṃ śāsane pravrajya tatprathamataḥ sarvakleśaprahāṇādarhatvaṃ sākṣātkuryām; māṃ ca bhagavān śākyamuniḥ saṅghāṭīdhvajadhāriṇāmagraṃ nirdiśediti.
kiṃ manyadhve bhikṣavaḥ? yo'sau tena kālena samayena bhagavataḥ kāśyapasya samyaksaṃbuddhasya parinirvṛtasya viṃśatibhikṣusaharāṇām (i 4) sakalajambūdvīpe eko bhikṣuravaśiṣṭaḥ saṅghāṭīdhvajadhārī, yena tatkarakacchedake parvate praṇidhānaṃ kṛtam, eṣa evāsau kauṇḍinyo bhikṣuḥ; tatpraṇidhānvaśādetarhi bhagavatā saṅghāṭīdhvajadhāriṇāmagratāyāṃ nirdiṣṭaḥ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ; tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ; ityevaṃ vo bhikṣavaḥ śikṣitavyam.
yadā bhagavatā āyuṣmataḥ kauṇḍinyasya ākāryākārya dharmo deśitaḥ, ājñātaste kauṇḍinya dharmaḥ? ājñato bhagavan; ājñataste kauṇḍinya dharmaḥ? ājñatassugata, iti, tadā bhikṣavaḥ saṃśayajātaḥ sarvasaṃśayachettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta ājñātakauṇḍinyena karma kṛtaṃ yenāsya bhagavatā ākāryākārya dharmo deśitaḥ, ājñātaste kauṇḍinya dharmaḥ? ājñato bhagavan; ājñataste kauṇḍinya dharmaḥ? ājñatassugata iti; bhagavānāha: kauṇḍinyenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām.

Like what you read? Consider supporting this website: