Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 163 - The visit of Biṃbisāra. Urubilvākāśyapa and the Buddha

(cps27 .14) rājā bhadanta māgadhaḥ śraiṇyo biṃbisāra evaṃ vadati: āgacchatu bhagavān rājagṛham; ahaṃ bhagavantaṃ yāvajjīvamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena; adhivāsayati bhagavāṃstasya puruṣasya tūṣṇīṃbhāvena; atha so puruṣo bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavatpādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ; (cps27 .1) atha bhagavānmahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasreṇa sarvaiḥ (234) purāṇajaṭilaiḥ sarvaiścārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairavahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittairmāgadheṣu janapadeṣu caryāṃ caran yena yaṣṭivanaṃ supratiṣṭhito māgadhakānāṃ caityastena caryāṃ prakrāntaḥ; atha bhagavān supratiṣṭhitaṃ caityamanuprāpto yaṣṭivane supratiṣṭhite viharati māgadhakānāṃ caitye; aśrauṣīdrājā māgadhaḥ śrainyo biṃbisāraḥ; bhagavānmahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasreṇa sarvaiḥ pūrvavadyāvatsamyagājñayā suvimuktacittairmāgadheṣu janapadeṣu caryāṃ caran yena yaṣṭivanaṃ supratiṣṭhito māgadhakānāṃ caityastenānuprāpto yaṣṭivane viharati māgadhakānāṃ caitye

 

 

 

(i 1)

uddānam:

kauṇḍinyo nandīpālaśca modakā udakaṃ pibet |
pūpako madhuvāsiṣṭho vinayāgraṃ gaṇitena ca ||
karakaḥ kalabhuścaiva viśvabhugvanarathena ca |
chatraṃ kītaśirāmaitrī tathā ghaṇṭena ghoṣitā ||

yadā āyuṣmatā kauṇḍinyena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam <iti> bhagavatā saṅghāṭīdhvajadhāriṇāmagro nirdiṣṭaḥ, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā kauṇḍinyena karma kṛtaṃ yena bhagavatā saṅghāṭīdhvajadhāriṇāmagro nirdiṣṭaḥ?
bhagavānāha: kauṇḍinyena bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni; kauṇḍinyenaiva karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau; (i 2) api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca;

na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||

Like what you read? Consider supporting this website: