Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 7 - saptamaḥ paṭalavisaraḥ

Saptamaḥ paṭalavisaraḥ /

atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ śākyamuniṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantamevamāha - sādhu sādhu bhagavatā yastathāgatenārhatā samyak sambuddhena subhāṣito'yaṃ dharmaparyāyaḥ sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānukampāyai bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṣā niyataṃ bodhiparāyaṇā santatirbodhisattvānāṃ sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistāraṇakarī bhaviṣyatyanāgate'dhvani nirvṛte lokagurau astamite tathāgatādityaṃ vaṃśe riñcite sarvabuddhakṣetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhaiḥ andhakārībhūte lokabhājane, vicchinne āryamārge, sarvavidyāmantroṣadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṣyanti kusīdā naṣṭaspṛhatayā aśrāddhāḥ khaṇḍakā akalyāṇamitraparigṛhītāḥ śaṭhāḥ māyāvino dhūrtacaritāḥ / te imaṃ dharmaparyāyaṃ śrutvā ca satrāsamāpatsyante / ālasyakausīdyābhiratā na śraddhāsyanti kāmagaveṣiṇo na patīṣyanti mithyādṛṣṭiratāḥ / te bahu apuṇyaṃ prasaviṣyanti saddharmapratipakṣepakāḥ avīciparāyaṇāḥ ghorād ghorataraṃ gatāḥ / teṣāṃ duḥkhitānāmarthāya avaśānāṃ vaśamānetā vaśyānāṃ bhayapradāya upāyakauśalyasaṅgrahayā mantrapaṭavidhānaṃ bhāṣatu bhagavāṃ / yasyedānīṃ kālaṃ manyase //

atha bhagavān śākyamuniḥ mañjuśriyaṃ kumārabhūtaṃ sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatamarthaṃ paripraṣṭavyaṃ manyase / asti mañjuśrīḥ tvadīyaṃ paramaṃ guhyatamaṃ vidyāvratasādhanacaryāpaṭalapaṭavidhānavisaraṃ paramahṛdayānāmarthaṃ paramaṃ guhyatamaṃ mahārthaṃ nidhānabhūtaṃ sarvamantrāṇāṃ, ṣaḍete ṣaḍākṣaraparamahṛdayāḥ avikalpato tasmiṃ kāle siddhiṃ gacchanti / teṣāṃ sattvānāṃ damanāya upāyakauśalyasambhārasamantrapraveśanatāya niyataṃ sambodhiprāpaṇatāyā ṣaṭsaptatibuddhakoṭibhiḥ pūrvabhāṣitamahamapyetarhi idānīṃ bhāṣiṣye / anāgatajanatāpekṣāya taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye'haṃ te / katamaṃ ca tat //

atha khalu bhagavāṃ śākyamunirmantraṃ bhāṣate sma - om vākyārthe jaya / om vākyaśeṣe sva / om vākyeyanayaḥ / om vākyaniṣṭheyaḥ / om vākyeyanamaḥ / om vākyedanamaḥ / ityete mañjuśrīḥ tvadīyaṣaḍmantrāḥ ṣaḍakṣarāḥ mahāprabhāvāḥ tulyasamavīryāḥ paramahṛdayāḥ paramasiddhāḥ buddhamivotpannāḥ sarvasattvānāmarthāya sarvabuddhaiḥ samprabhāṣitāḥ samayagrastāḥ sampracalitāḥ sarvakarmikāḥ bodhimārgānudeśakāḥ, tathāgatakule mantrapravarāḥ uttamamadhyametaratṛdhāsamprayuktāḥ suśobhanaṃ karmaphalavipākapradāḥ śāsanāntardhānakālasamayasiddhiṃ yāsyanti / samavaśaraṇaṃ saddharmanetrārakṣaṇārthaṃ ye sādhayiṣyanti, teṣāṃ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṃ te sādhayiṣyanti / teṣāṃ kṣiprataraṃ tasmiṃ kāle tasmiṃ samaye siddhiṃ yāsyanti / antato jijñāsanahetorapi sādhanīyā hyete paramahṛdayāḥ saṃkṣepataḥ yathā yathā prayujyante, tathā tathā siddhiṃ yāsyanti samāsataḥ / eṣāṃ paṭavidhānaṃ bhavati tasmiṃ kāle tasmiṃ samaye mahābhairave pañcakaṣāye sattvā (Vaidya 52) alpapuṇyā bhaviṣyanti / alpeśākhyāḥ alpajīvinaḥ alpabhogāḥ mandavīryā na śakyante ativistarataraṃ paṭavidhānādīni karmāṇi prārabhantum / teṣāmarthāya bhāṣiṣye saṃkṣiptataram //

ādau tāvad vikrayeṇa sūtrakaṃ krītvā, palamātramardhapalamātraṃ , hastamātraṃ dīrghatvena arghahastamātraṃ tiryakkarpaṭaṃ sadaśaṃ tantuvāyena vāyayitavyam / apagatakeśamanyaṃ navaṃ karpaṭakhaṇḍaṃ pratyagramata ūrdhvaṃ pathepsataḥ dvihastacaturhastaṃ ṣaṭ pañca daśa cāṣṭaṃ suśuklaṃ gṛhya yathepsataḥ citrakareṇa citrāpayitavyam / aśleṣakairaṅgaiḥ candanakarpūrakuṅkumasitaiḥ paṭaṃ candanakuṅkumakarpūraṃ caikīkṛtya, niṣprāṇakenodake niḥkaluṣenāloḍya nave bhāṇḍe paṭaṃ plāvayitvā, divasatrayaṃ supidhānaṃ pathi taṃ sthāpayet / kṛtarakṣāṃ śucau deśe ātmanaḥ śucirbhūtvā, śuklapakṣe pūrṇamāsyāṃ paṭabhāṇḍasyāgrataḥ pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ ime mantrapadāḥ aṣṭaśatavāramuccārayitavyāḥ / tadyathā - om he he bhagavaṃ bahurūpadharaḥ divyacakṣuṣe avalokaya avalokaya māṃ samayamanusmara kumārarūpadhāriṇe mahābodhisattva kiṃ cirāyasi / hūṃ hūṃ phaṭ phaṭ svāhā / anena mantreṇa kṛtajāpaḥ tatraiva svapeta / svapne kathayati siddhirasiddhiṃ //

tata utthāya avilambitasiddhinimittaṃ svapnaṃ dṛṣṭvā taṃ paṭaṃ likhāpayet, na cedasiddhinimittāni svapnāni dṛśyante / tat paṭaṃ tasmād bhāṇḍāduddhṛtya ātape śoṣayet / śoṣayitvā ca bhūyaḥ anye nave bhāṇḍe nyaset / saguptaṃ ca kṛtarakṣaṃ ca sthāpayet / tato bhūyo teṣāṃ paramahṛdayānāṃ anyatamaṃ mantraṃ gṛhītvā, yatheṣṭataḥ ṣaḍakṣarāṇāṃ bhūyo akṣaralakṣaṃ japet / tato āśu tatpaṭaṃ sidhyatīti //

ādau tāvat taṃ paṭaṃ gṛhya prātihārakapakṣe anye śukle'hani śubhanakṣatrasaṃyukte śubhāyāṃ tithau śuklapakṣadivase suśobhanaiḥ śakunaiḥ maṅgalasammatāyāṃ rātrau ardharātrakālasamaye upoṣadhikena citrakareṇa taṃ paṭaṃ citrāpayet śucau pradeśe karpūradhūpaṃ dahatā //

ādau tāvadāryamañjuśriyaṃ bāladārakākāraṃ pañcacīrakaśiraskaṃ bālālaṅkārabhūṣitaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivasitaṃ nīlapaṭṭāṃśukottarīyaṃ dharmaṃ deśayamānaṃ siṃhāsane ardhaparyaṅkopaviṣṭadakṣiṇacaraṇaṃ ratnapādapīṭhasthaṃ sthāpitasiṃhāsanopaviṣṭaṃ sarvālaṅkāropetaṃ cārudarśanaṃ īṣasmitamukhaṃ sādhakagatadṛṣṭiṃ citrāpayet //

dakṣiṇe pārśve āryasamantabhadraṃ sitacāmaroddhūyamānaṃ priyaṅguśyāmaṃ vāmahastacintāmaṇivinyastaṃ sarvāṅgaśobhanaṃ sarvālaṅkārabhūṣitaṃ nīlapaṭṭacalanikānivastaṃ muktāhārayajñopavītaṃ sikataṃ śvetapadmāsanasthaṃ ciatrāpayitavyam //

āryamañjuśriyasya vāmapārśve āryāvalokiteśvaraḥ nīlapaṭṭavalanikānivastaḥ sarvāṅgaśobhanaḥ sarvālaṅkāravibhūṣitaḥ muktāhārayajñopavītaḥ vāmahaste śvetapadmavinyastaḥ dakṣiṇahaste sitoddhūyamānacamaraḥ hemadaṇḍavinyastaḥ saumyākāraḥ āryamañjuśriyagatadṛṣṭiḥ tathaivāryasamantabhadraḥ śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapitthitau //

(Vaidya 53)
trīṇi padmāni / madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṃhāsanaṃ ratnapīṭhaṃ ca / aparasmiṃ padme āryasamantabhadraḥ, tṛtīye padme āryāvalokiteśvaraḥ / śobhanaṃ ca tat padmadaṇḍaṃ marakatapadmākāraṃ anekapadmapuṣpamukulitaṃ patropetaṃ vikasitārdhavikasitapuṣpamahāsarānavataptoitthitaṃ dvau nāgarājāvaṣṭabdhanābhaṃ nandopanandasandhāritaṃ tat padmadaṇḍaṃ sitavarṇā ca tau nāgarājānau saptasphaṭāvabhūṣitau sarvālaṅkāraśobhitaśarīrau manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ āryamañjuśriyaṃ nirīkṣamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau //

samantācca mahāsaraṃ adhastāt sādhakaḥ dakṣiṇapārśve paṭāntakoṇe āryamañjuśriyasya vatkramaṇḍala nirīkṣamāṇo dhūpakaṭacchakavyagrahastaḥ avanataśirakorparajānukāyaḥ yathā veṣaparṇataḥ, tathāmabhilekhyam //

upariṣṭādāryamañjuśriyasya ubhau patāntakoṇābhyāṃ dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau meghāntarnilīnau mahāpuṣpaughamutsṛjamānau suśobhanau abhilekhyau //

samantācca tatpaṭaṃ nāgakesarādibhiḥ puṣpaiḥ prakiritamabhilikhet / yatheṣṭaśca trirūpakādhiṣṭhitaṃ abhilikhet / āryamañjuśrīḥ dharmaṃ deśayamānaḥ āryasamantabhadraḥ āryāvalokiteśvaraścamaravinyastapāṇayo likhāpayitavyāḥ / yathābhirucitakaṃ sādhakasya trīṇi rūpakāṇi avaśyaṃ likhāpayitavyāni / yatheṣṭākārā yathāsaṃsthānasaṃsthitā sādhakasya yathā yathā rocate tathā tathā likhitavyāni //

madhye va āryamañjuśrīḥ, ubhayānte ca āryāvalokiteśvaraḥ, samantabhadraśca yathepsitaḥ anya avaśyaṃ likhāpayitavyāni / yathālabdhe karpaṭakhaṇḍe vitastihastamātre ātmanā pareṇa citrakareṇa poṣadhikena apoṣadhikena śrāddhena aśrāddhena śucinā aśucinā śīlavatena duḥśīlena citrakareṇa likhāpayitavyaḥ //

ātmanā sādhakena avaśyaṃ kṛtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṃ bhavitavyamiti //

evaṃ sidhyanti mantrā vai nānyeṣāṃ pāpakāriṇām /
śrāddhena tathā bhūtvā sādhanīyā mantradevatāḥ // verse 7.1 //
sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā /
śraddhā hi paramaṃ yānaṃ yena yānti vināyakāḥ // verse 7.2 //
aśrāddhasya manuṣyasya śuklo dharmo na rohate /
bījānāmagnidagdhānāmaṅkuro harito yathā // verse 7.3 //
śrāddhe sthitasya martyasya boddhāraṃ hi karmaṇā /
sidhyante devatāstasya aśrāddhasya na sidhyati // verse 7.4 //
(Vaidya 54)
+ + + + + + + + + sarvamantrā viśeṣataḥ /
laukikā devatā ye'pi ye'pi lokottarā tathā /
sarve vai śraddadhānasya sidhyate vigatakalmaṣaḥ // verse 7.5 //
āśu siddhirdhruvā teṣāṃ bodhistadgatamānasām /
nānyeṣāṃ kathyate siddhiḥ śāsane'smin nivāritāḥ // verse 7.6 //
paṭaḥ svalpo viśeṣo madhyamo parikīrtitaḥ /
adhunā tu pravakṣyāmi sarvakarmasu sādhanamiti // verse 7.7 //

bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamaḥ paṭalavisarāt caturthaḥ paṭavidhānapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 55)
Like what you read? Consider supporting this website: