Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 6 - ṣaṣṭhaḥ paṭalavisaraḥ

Ṣaṣṭhaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṃ tṛtīyaṃ kanyasaṃ nāma / yaḥ sarvasattvānāmayatnenaiva siddhiṃ gaccheyuḥ / pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṃ tiryak tathaiva samaṃ caturasraṃ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ //

ādau tāvadāryamañjuśrīḥ siṃhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṃ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ / vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ / dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat / camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ / adhaśca siṃhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ / paṭāntakoṇasya āryamañjuśriyasya siṃhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ / dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṃ tathaiva sādhakaḥ / upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ / kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ / samantācca tatpaṭaṃ parvatākāraveṣṭitaṃ likhet / upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṃśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau / nānāpuṣpābhikīrṇaṃ ca tat paṭamabhilikhāpayitavyamiti //

etat kathitaṃ sarvaṃ trividhaṃ paṭalakṣaṇam /
kanyasaṃ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu // verse 6.1 //
yat kṛtaṃ kāritaṃ cāpi pāpaṃ karma sudāruṇam /
kalpakoṭisahasrāṇi darśanāt paṭamucyate // verse 6.2 //
paṭaṃ tu dṛṣṭamātraṃ vai tatkṣaṇādeva mucyate /
buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṃ /
kanyasaṃ tu paṭaṃ dṛṣṭvā kalā nāyāti ṣoḍaśīm // verse 6.3 //
yat puṇyaṃ sarvabuddhānāṃ pūjā kṛtvā tu tāpinām /
tat puṇyaṃ prāpnuyād vidvāṃ kanyase paṭadarśane /
śobhanāni ca karmāṇi bhogahetoḥ ihācaret // verse 6.4 //
yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ /
vainateyena tu proktāḥ varuṇādityakuberayoḥ // verse 6.5 //
dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ /
somavāyūamādyaiśca bhāṣitā hariharādibhiḥ /
sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ // verse 6.6 //
śāntikāni sadā kuryāt pauṣṭikāni tathā iha /
dāruṇāni ca varjīta garhitā jinavaraistviheti // verse 6.7 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ / tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti //

__________________________________________________________



(Vaidya 51)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: