Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 26-35

samanantarārabdhe khalu punarbhagavatā asmin sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṃ kaṃpitā prakaṃpitā saṃprakaṃpitā calitā pracalitā saṃpracalitā kṣubhitā prakṣubhitā saṃprakṣubhitā garjitā pragarjitā saṃpragarjitā, unnamati praṇamati saṃpraṇamati / tathārūpaścāvabhāsaḥ prādurbhūtaḥ yaddaśasu dikṣu gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena sphuṭā babhūva / naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa ābhāsamāgacchanti / daśasu dikṣu gaṇanāsamātikrāntā lokadhātavaḥ samāpāṇitalajātā saṃdṛśyante / ye'pi te bodhisattvā mahāsattvā daśasu dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu buddhakṣetreṣvantarhitā imāṃ sahāṃ lokadhātumāgatvā gṛdhrakūṭe parvate bhagavataḥ sakāśam upasaṃkrāntā, upasaṃkramya bhagavataḥ pādau śirasā vanditvā nānāprakārairvividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / gaṇanāsamatikrāntāśca devanāgayakṣāsurakumbhāṇḍapiśācā (KpSū 27) yena gṛdhrakūṭaḥ parvato yena ca bhagavāṃstenopajagmuḥ, upetya bhagavataḥ pādau śirobhirabhivandya, ekānte niṣedurimaṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ / ye cātra bodhisattvā mahāsattvāḥ sannipatitāste sarve padmāṃ buddhakṣetraṃ paśyanti sma, padmottaraṃ ca tathāgatamarhantaṃ samyaksaṃbuddhaṃ mahatā bodhisattvagaṇena parivṛtaṃ / samanantarodāhṛtasya cāsya bhagavatā sarvajñatākāradhāraṇīmukhapraveśasya dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṃ dhāraṇī pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, sarvāṃśca buddhakṣetraguṇavyūhān paśyanti sma / āścaryaprāptāste samādhibalena bodhisattvavikurvitena ca buddhapūjāṃ kṛtvā tasthuḥ /

bhagavāṃstān evam āha - "imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvo mahāsattvo bhāvayamānaścaturaśītidhāraṇīmukhaśatasahasrāṇi pratilabhate, dvāsaptatiśca dhāraṇīmukhasahasrāṇi pratilabhate, ṣaṣṭiṃ ca samādhimukhasahasrāṇi pratilabhate / imāṃ ca dhāraṇīṃ (KpSū 28) pratilabdho bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate mahākaruṇāṃ pratilabhate / kevalamasya samādheḥ pratilābhāya bodhisattvo mahāsattvaḥ saptatriṃśadbodhipakṣān dharmān avabudhyate sarvajñajñānaṃ ca pratilabhate / iha ca sakalabuddhadharmāṇāṃ parigrahaḥ / imāṃ ca dhāraṇīṃ svabhāvena buddhvā buddhā bhagavantaḥ sattvānāṃ dharmāṃ deśayanti, na cātikṣipraṃ parinirvāyanti /

paśyata kulaputrāsyāḥ sarvajñatākāradhāraṇīmukhapraveśāyā dhāraṇyā anubhāvenāyaṃ mahataḥ pṛthivīcālasya prādurbhūtaḥ, mahāṃścābhāso yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime'nantāparyantā bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthaṃ / ye ceha sahāyāṃ lokadhātāvanantāparyantā devāḥ kāmāvacarā rūpāvacarā nāgā yakṣāsuramanuṣyāmanuṣyā imāṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ samyaksaṃbodhau / likhamānaścāvirahito bhavati buddhadarśanena dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; (KpSū 29) svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ sarvāṇi gāḍhakarmāṇi niravaśeṣaṃ kṣapayati, janmaparivartena ca prathamāṃ bhūmimākrāmati; bhāvayamānaśca bodhisattvo mahāsattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ, yadi tasya bodhisattvasya pañcānantaryāṇi karmāṇi kṛtāṇi syurupacitāṇi tānyapyasya parikṣayaṃ gacchanti, yena janmaparivartena ca prathamāṃ bhūmimavakrāmati; yasya nāstyanantaryāṇi tasya tena janmanā sarvāṇyanyāni karmāṇi niravaśeṣaṃ parikṣayaṃ gacchanti, janmaparivartena ca prathamāṃ bhūmimavakrāmati / yo'pi na bhāvayati na svādhyāyati śṛṇvanaśca dharmabhāṇakasya paṭṭaṃ bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te'pi buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, na cireṇa cāsau bodhisattvaḥ paṭṭaparityāgena yauvarājye'bhiṣicyate, ekajātipratibaddhaśca bhavatyanuttarāyāṃ samyaksaṃbodhau / evameva yaḥ kaścid gandhena pūjāṃ karoti so'pi na cireṇānuttarāṃ samyaksaṃbodhigandhasya lābhī bhavati, puṣpeṇa pūjāṃ kṛtvā (KpSū 30) dharmabhāṇakasyānuttarāṇi jñānapuṣpāṇi pratilabhate, bhakṣyānnapānaṃ dattvā dharmabhāṇakasyānuttarasya tathāgatāhārasya lābhī bhavati bodhisattvaḥ, vastreṇācchādya dharmabhāṇakamanuttaratathāgatavarṇalābhī bhavati; yaśca dharmabhāṇakaṃ ratnairācchādayati so'pyacirāt saptatriṃśatāṃ bodhipākṣikadharmaratnāṇāṃ lābhī bhavati / tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ / tatkasmāddheto? yasmād atra sākalyena bodhisattvapiṭakamupadiṣṭaṃ / anena ca sarvajñatākāradhāraṇīmukhapraveśena bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṃ pratilabhate, manojñadharmacatuṣkaṃ ca pratilabhate / ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato'rhan samyaksaṃbuddho yadā gaganamudraṃ bodhisattvaṃ mahāsattvamavādata tathaiva pṛthivīcālo'bhūt, mahataścāvabhāsasya loke prādurbhāvo'bhut, gaṇanātikrāntāni ca daśasu dikṣu buddhakṣetrāṇyudāreṇāvabhāsena sphuṭānyabhūvan / evameva samāni pāṇitalopamāni viṣamāni pṛthivīpradeśāni dṛśyante / ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu (KpSū 31) buddhān bhagavataḥ paśyanti / evameva daśabhyo digbhyo gaṇanāsamatikrāntebhyo buddhakṣetrebhyo gaṇanāsamatikrāntā bodhisattvāścandanāṃ lokadhātumupasaṃkrāntāścandrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ" //

tatra kulaputra candrottamastathāgato'rhan samyaksaṃbuddho bodhisattvān mahāsattvān āmantrayate - "abhijānāmyahaṃ kulaputra ye bodhisattvā ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā viharitvāvaśiṣṭā bodhisattvā asya gaganamudrasya bodhisattvasya sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvapiṭakaṃ śrutavanto'bhūvan" / imān daśāntarakalpān dharmaṃ śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṃ gaṇanātikrāntānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ bhagavatāmantike cittamabhiprasādya tena cittaprasādahetunāvaruptakuśalamūlā bhūtvā nānāvidhairbodhisattvavikurvitaiḥ candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjāṃ kṛtvā, bhagavantametadavocan - "eṣāṃ bhadanta (KpSū 32) daśānāmantarakalpānām atyayena gaganamudro bodhisattvo mahāsattvo'nuttaraṃ dhārmikaṃ dharmacakraṃ pravartayiṣyati?" / candrottama āha - "evameva kulaputremam, eṣām daśānām antarakalpānāmatyayena gaganamudro bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tasyāmeva rātryāmatyayena dhārmikaṃ dharmacakraṃ pravartayiṣyati, bodhisattvānāmiha daśāntarakalpānidameva sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati / tatra yo bodhisattvo mahāsattvastasyāntikāddharmaṃ śroṣyati taṃ dharmaṃ śrutvā kuśalamulānyavaropayitvā, yasmin samaye gaganamudro bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate; so'bhisaṃbuddhabodhiṃ dhārmikaṃ dharmacakraṃ pravaracakraṃ avaivartikacakraṃ pravartayitvā bahubodhisattvakoṭīnayutaśatasahasrāvaivartikāṃ sthāpayitvā, ye bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin samaye dharmaṃ śrutvā ekajātipratibaddhā bhaviṣyanti, ye tu kalpaṃ śroṣyanti te bodhisattvāstasmin samaye bhūmimavakramiṣyanti, avaivartikāśca bhaviṣyanti (KpSū 33) anuttarāyāṃ samyaksaṃbodhau, tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante" ityuktvā, candrottamastathāgato'rhan samyaksaṃbuddho bodhisattvānāṃ mahāsattvānāṃ vividhāni buddhaviṣayaprātihāryāṇi saṃdarśayitvā, gaganamudrasya bodhisattvasya mahāsattvasya nārāyaṇaṃ samādhiṃ nidarśayitvā, vajramayamātmabhāvamadhitiṣṭhati prabhāvyūhaṃ samādhiṃ nidarśayati sma / yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati, sarvabuddhakṣetreṣu buddhānubhāvena lakṣaṇānuvyañjanairavabhāsitaḥ saṃdṛśyate, vajramaṇḍalasamādhiṃ nidarśayati / yena bodhyāsane supravartitadharmacakro bodhisattvānāṃ dharmaṃ deśayati, cakramālaṃ samādhiṃ nidarśayati / yena dharmacakraṃ pravartayamāno bahuprāṇakoṭīnayutaśatasahasrāṇi avaivartikāṃ sthāpayati / dharmacakrapravartanāyeti viditvā gaganamudro bodhisattvo mahāsattvo'parimitena bodhisattvasaṅghena bhagavatāḥ pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo'pi tathāgato'rhan samyaksaṃbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste (KpSū 34) ca bodhisattvāstasyāmeva rātryāmatyayāt tasya bhagavataḥ śarīre pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśanti sma / apare punarbodhisattvāḥ svakasvakaṃ buddhakṣetraṃ gatāḥ / ye ca tatra bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān atināmayanti / gaganamudro bodhisattvo mahāsattvo bodhisattvān mahāsattvān ārabhya dharmaṃ deśayati, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ daśāntarakalpān kuśalamūlānyavaropitavān / so'dyarātrāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ: tena cādya dharmacakraṃ pravartitaṃ, mahāprātihāryaṃ kṛtaṃ, anekāni prāṇikoṭīnayutaśatasahasrāṇi avaivartikānyanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni / asmin khalu punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṃ bodhisattvanayutaśatasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilabdhā, dvānavatiśca prāṇakoṭyo'vaivartikāṃ sthāpitā anuttarāyāṃ samyaksaṃbodhau, dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā dhāraṇī pratilabdhā, gaṇanātikrāntānāṃ devamanuṣyāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni" //
Like what you read? Consider supporting this website: