Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 24-26

acale buddhe dṛdhapracale sattve gṛhna siddhi kaṃpati nisiddha smahiddhe parekasire some caṇḍe datve acale acale apare vicivale nipare pracacale prasare anayan prabhyāse kaṃkame prabhāvini same nijase grakrame nayute, indriyāṇāṃ balānām adhimuktipadaprakāśanapadamidaṃ /

puṣpe supuṣpe drumaparihāre abhayarucire cekaratke akṣayamastu ninile mamale pañcaśiśire lokasya vijñāne nayasaṃgṛhīte ca yukte succendena, saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśanapadamidaṃ /

cakravajre maitra samāpade krānte kete karuṇa rudīkṣayi prītirūpe kṣamasaṃpanne arake varate kharo khare amūle mūle sādhane, caturṇāṃ vaiśāradyānām adhimuktipadaprakāśanapadamidaṃ /

vartte cakre cakradhare varacakre vare prare hile hile dhare ārūpāvate huhure yathā jibhaṃga niṃbare yathāgne yathāparaṃ cariniśe yathā bhayaririśi (KpSū 25) satyanirhāra jaracavila vīryanirhāra cure mārganirhāra samādhinirhāra prajñānirhāra vimuktinirhāra vimuktijñānadarśananirhāra nakṣatranirhāra candranirhāra sūryanirhāra padāścaturuttaratathāgatena adbhutaṃ niradbhutaṃ saṃbuddhaṃ abuddha ihabuddhaṃ tatrabuddhaṃ nihaṃgamapare alaha dalaha paṇḍare paṇḍare tatrāntalu māṃgagharaṇi pūṭani saṃpūṭani gatapraṃgamanuniruva nāśani nāśabandhani cicchini cicchidra mayova hidiṃgamā vare mare hanane bharaṃ bhare bhinde bhire bhire ruṣare śaraṇe darane pravartte varaṇāḍaye vidranvumā varakhumā brahmacāriṇa indravani dhidhirāyani maheśvaralalani mamasume alamini ekākṣaraci vaṃcani carasti ābhicaṇḍāla sūre sarvasurā āvarasurā punakanitāṃ paṇḍitāṃ āyinakaṇḍi jabhāme gandhare atra runimakare bhirohiṇī siddhamatte vilokamate, buddhādhiṣṭhite dhāraṇīmukhe daśānāṃ balānām adhimuktiprakāśanapadamidaṃ" //
Like what you read? Consider supporting this website: