Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

navamo'dhyāyaḥ - 9
śrīḥ{1}---
ahaṃ nārāyaṇī devī nārāyaṇamanuvratā|
jñānānandakriyātmānaṃ jñānānandakriyāmayī || 1 ||
1. - - - - - - - - - - - - -
{1. śrīruvāca B. }
{2}tasyā me na vinābhāvastena tasya mayā|
{3}prakartuṃ śakyate kāle kasmiṃściddeśa eva || 2 ||
2. - - - - - - - - - - - - - -
{2. tasya A. B. D. }
{3. kartuṃ hi E. F. }
tattatkāryavaśāccaivānyadbhūtādbhutarūpakau|
ātmayogabalāttau svaḥ{4} sahaiva ca vinaiva ca || 3 ||
3. - - - - - - - - - - - - - -
{4. tu I. }
brahmādirdattavān yādṛktapoyogabalātkṛtaḥ|
daityādibhyo {5}jagaddhvaṃsakarebyo varamuttamam || 4 ||
4. - - - - - - - - - - - - - -
{5. varānāśu jagad‌dhvaṃsijighāṃsayā A. F. }
tādṛśaṃ tādṛśaṃ rūpamāsthāyāvāṃ sanātanau|
tattatprīticikīrṣāyai carāvau devakāryataḥ || 5 ||
5. - - - - - - - - - - -
māyayā bhāvamācchādya paramārthaṃ svatejasā|
ahamevāvatīrṇā hi tattaddhvaṃsijighāṃsayā || 6 ||
6. - - - - - - - - - - -
ādau devī mahālakṣmīḥ smṛtāhaṃ parameśvarī|
abhūvaṃ ca punardvedhā kṛṣṇā brāhnīti rūpataḥ || 7 ||
7. - - - - - - - - - - - - -
guṇatrayavibhāgena rūpametatparaṃ mama|
mahālakṣmīrahaṃ śakra punaḥ svāyaṃbhuve'ntare || 8 ||
8. - - - - - - - - - - - -
hitāya sarvalokānāṃ{6} jātā mahiṣamardanī|
madīyā śaktileśā ye tattaddevaśarīragāḥ || 9 ||
9. - - - - - - - - - - -
{6. devānāṃ A. B. D. F. G. }
saṃbhūya te mamābhūvan rūpaṃ paramaśobhanam|
āyudhāni ca devānāṃ yāni yāni sureśvara || 10 ||
10. - - - - - - - - - - - - -
tacchaktayastadākārā āyudhāni mamābhavan|
abhiṣṭutā suraiḥ sāhaṃ mahiṣaṃ jaghnuṣī kṣaṇāt || 11 ||
11. - - - - - - - - - - - - -
mahiṣāntakarīsūktaṃ sarvasiddhipradaṃ tadā{7}|
`devyā yayā' dikaṃ dṛṣṭaṃ sendrairdevaiḥ {8}saharṣibhiḥ || 12 ||
12. idaṃ ca sūktaṃ mārkaṇḍeyapurāṇe devīmāhātmye caturthādhyāye paṭhitaṃ draṣṭavyam|
{7. tathā A. B. I. }
{8. maharṣibhiḥ B. }
{9}utpattiṃ yuddhavikrāntiṃ{10} stotraṃ ceti sureśvara|
kathayanti suvistīrṇaṃ brāhnaṇā vedapāragāḥ || 13 ||
13. - - - - - - - - - - - -
{9. utpattiḥ E. I. }
{10. vikrāntiḥ E. I. }
{11}evaṃprabhāvāṃ devīṃ tāṃ stuvan dhyāyannamannapi|
labhate ca phalaṃ śaśvadādhipatyamanaśvaram || 14 ||
14. - - - - - - - - - - -
{11. A. B. C. D. omit this line. }
yoganidrā hareruktā devī duratyayā|
{12}mahākālītanuṃ viddhi tāṃ māṃ devīṃ sanātanīm || 15 ||
15. - - - - - - - - - - - - - - -
{12. mahākālyāstanuṃ B. C. E. I. }
madhukaiṭabhanāśe hi mohitau tau{13} tayā tadā|
jaghnāte varalābhena devadevena viṣṇunā || 16 ||
16. - - - - - - - - - - -
{13. ca A. B. D. }
viśvesvaryādikaṃ sūktaṃ dṛṣṭaṃ tadbrahmaṇā sadā{14}|
stutaye yoganidrāyā mama devyāḥ puraṃdara || 17 ||
17. idaṃ copākhyānaṃ mārkaṇḍeyapurāṇe devīmāhātmye prathamādhyāye paṭhitam|
{14. purā G. }
eṣā vaiṣṇavī māyā mahākālī duratyayā|
stutyā vaśīkṛtā kuryādvaśe stotuścarācaram || 18 ||
18. - - - - - - - - - - - - -
asyā devyāḥ samutpattiścaritaṃ stotramityapi|
hitāya sarvabhūtānāṃ {15}dhāryante brahmavādibhiḥ || 19 ||
19. - - - - - - - - - - - - - -
{15. dhyāyante D. E. }
{16}tāmase tvantare śakra mahāvidyā {17}hi parā|
gaurīdehātsamudbhūtā kauśikīti {18}tadā hyaham || 20 ||
20. - - - - - - - - - - - - - - - -
{16. tāpase A. B. C. }
{17. midhā B. I. }
{18. tadāpyaham C. }
vadhāya duṣṭadaityānāṃ tathā{19} sumbhanisumbhayoḥ|
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī || 21 ||
21. - - - - - - - - - - -
{19. tadā A. B. C. }
madīyāḥ śaktayo yāstā devaśreṣṭhaśarīragāḥ|
tāstāstadrūpadhāriṇyaḥ {20}sāhāyyaṃ vidadhurhi me || 22 ||
22. - - - - - - - - - - - - - - -
{20. sahāyaṃ A. D. }
tābhirnihatya daityendrān hantavyā ye tathā tathā|
saṃhṛtyātmani tāḥ sarvā madīyā vipruṣo'khilāḥ || 23 ||
23. - - - - - - - - - - - - -
ahaṃ nijaghnuṣī paścāttayoḥ sumbhanisumbhayoḥ|
`devi prapannādihare prasīde' tyādikaṃ tathā || 24 ||
24. nārāyaṇīstutiḥ mārkaṇḍeyapurāṇe devīmāhātmye ekādaśādyāye paṭhītā|
nārāyaṇīstutirnāma sūktaṃ paramaśobhanam|
stutayo me {21}tadā dṛṣṭā devairvahnipurogamaiḥ || 25 ||
25. - - - - - - - - - - - - -
{21. sadā E. }
eṣā saṃpūjitā bhaktyā sarvajñatvaṃ prayacchati|
kauśikī sarvadeveśa{22} bahukāmapradā hyaham || 26 ||
26. - - - - - - - - - - - - -
{22. deveśā A. B. G. }
utpattiryuddhavikrāntiḥ stutiśceti purātanaiḥ|
{23}paṭhyate tritayaṃ viprairvedavedāṅgapāragaiḥ{24} || 27 ||
27. - - - - - - - - - - - - - -
{23. pāṭhyate F. }
{24. bedāntapāragaiḥ E. }
vaivasvate'ntare caitau{25} punaḥ sumbhanisumbhakau|
utpatsyete varonmattau devopadravakāriṇau || 28 ||
{25. śakra B. }
nandagopakule jātā yaśodāgarbhasaṃbhavā|
tāvahaṃ nāśayiṣyāmi sunandā{26} vindhyavāsinī || 29 ||
{26. sunandyā E. }
punaścāpyatiraudreṇa rūpeṇa pṛthivītale|
avatīrya haniṣyāmi vai pracittān mahāsurān || 30 ||
{27}bhakṣayantyāśca tānugrān vaipracittān mahāsurān|
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ || 31 ||
{27. B. omits this line; bhakṣayantyāgatānugrān F. }
tato māṃ devatāḥ sarve martyaloke ca mānavāḥ|
stuvanto vyāhariṣyanti satataṃ {28}raktadantikām || 32 ||
{28. ratna A. C. }
tasminnevāntare śakra catvāriṃśattame yuge|
sarvataḥ śatavārṣikyāmanāvṛṣṭyāmanambhasi || 33 ||
munibhiḥ saṃsmṛtā bhūmau saṃbhaviṣyāmyayonijā|
tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn{29} || 34 ||
{29. nirīkṣiṣyāmi yanmunīn E. }
kīrtayiṣyanti māṃ śakra śatākṣīmiti mānavāḥ|
tadāhamakhilaṃ lokamātmadehasamudbhavaiḥ || 35 ||
bhariṣyāmi śubhaiḥ śākairāviṣṭaiḥ prāṇadhārakaiḥ{30}|
śākaṃbharīti māṃ devāstadā stoṣyanti vāsava || 36 ||
{30. dhāraṇaiḥ D. }
tatraiva ca haniṣyāmi durgamākhyaṃ mahāsuram|
durgādevīti vikhyātiṃ tato yāsyāmyahaṃ bhuvi || 37 ||
śākaṃbharīṃ stuvan dhyāyan{31} śakra saṃpūjayannaman|
{32}akṣayyāmaśnute śīghramannapānodbhavāṃ ratim || 38 ||
{31. tu saṃdhyāyāṃ B. }
{32. akṣayā A. B. C. }
caturyuge ca pañcāśattame munibhirarthitā|
sundaraṃ cātibhīmaṃ ca rūpaṃ kṛtvā himācare || 39 ||
rakṣāṃsi bhakṣayiṣyāmi munīnāṃ trāṇakāraṇāt|
tato māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ || 40 ||
`bhīme devi prasīde' ti bhīmāmabhayadāyinīm|
yuge ṣaṣṭitame kaścidaruṇo nāma dānavaḥ || 41 ||
manujānāṃ munīnāṃ ca mahābādhāṃ kariṣyati|
tatrāhaṃ {33}bhrāmaraṃ rūpaṃ kṛtvāsaṃkhyeyaṣaṭpadā || 42 ||
{33. bhramaraṃ E. F. }
trailokyasya hitārthāya vadhiṣyāmi mahāsuram|
bhrāmarīti ca māṃ lokāstadā stoṣyanti {34}sarvadā || 43 ||
{34. saṃyatāḥ A. }
28-43. sunandā-raktadantikā-śatākṣī-śākaṃbharī-durgā-bhīmā-bhrāmarīṇāmupākhyānāni mārkaṇḍeyapurāṇe devī māhātmye ekādaśādhyāye draṣṭavyāni|
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati|
tadā tadāvatīryāhaṃ haniṣyāmi mahāsurān || 44 ||
44. - - - - - - - - - - - -
amī te leśataḥ śakra darśitāḥ paramādbhutāḥ|
avatārā nirātaṅkā madīyāḥ kevalāhvayāḥ || 45 ||
45. - - - - - - - - - - - - -
eteṣāṃ paramā proktā kūṭasthā mahīyasī|
mahālakṣmīrmahābhāgā prakṛtiḥ parameśvarī || 46 ||
46. - - - - - - - - - - -
amuṣyāḥ stutaye dṛṣṭaṃ brahmādyaiḥ sakalaiḥ suraiḥ|
`namo devyā'dikaṃ sūktaṃ sarvakāmapradaṃ {35}varam || 47 ||
47. idaṃ ca mārkaṇḍeyapurāṇe devīmāhātmye pañcamādhyāye paṭhitam|
{35. param B. }
imāṃ devīṃ stuvannityaṃ stotreṇānena māmiha|
{36}kleśānatītya sakalānaiśvaryaṃ mahadaśnute || 48 ||
48. - - - - - - - - - - - - -
{36. B. F. omit this line. }
amuṣyāḥ sāvatārāyā mahālakṣmyā mamānagha|
janmāni caritaiḥ sārdhaṃ stotrairvaibhavavādibhiḥ{37} || 49 ||
49. - - - - - - - - - - - - - -
{37. kāribhiḥ E. }
kathitāni purā śakra vasiṣṭhena mahātmanā|
svārociṣe'ntare rājñe surathāya mahātmane || 50 ||
50. idaṃ copākhyānaṃ mārkaṇḍeyapurāṇe devīmāhātmye prathamādhyāye dṛsyate|
samādhaye ca {38}vaiśyāya praṇatāyāvasīdate|
bhaktiśraddhāvatā nityaṃ vasiṣṭhena kṛteti me || 51 ||
51. - - - - - - - - - - - - -
{38. vaśyāya B. }
hṛdi sthitā sadā seyaṃ janmakarmāvalistutiḥ|
etāṃ dvijamukhācchrutvā hyadhīyāno naraḥ sadā || 52 ||
52. - - - - - - - - - - - - -
{39}vidhūya nikhilāṃ māyāṃ samyagjñānaṃ samaśnute|
{40}sarvāṃ saṃpadamāproti dhunoti sakalāpadaḥ || 53 ||
53. - - - - - - - - - - - - -
{39. C. omits this line. }
{40. sarva E. I. }
mama prabhāvāt saubhāgyaṃ kīrti caiva samaśnute|
{41}kevalā api yadyete madīyā viṣṇunā vinā || 54 ||
54. - - - - - - - - - - - - - -
{41. kevalāḥ kathayantyete A. B. C. }
na me'sti saṃbhavaḥ so'yamahaṃbhūtaḥ sthito'tra tu|
anyonyenāvinābhāvādanyonyena samanvayāt || 55 ||
55. - - - - - - - - - - - - -
{42}mayyayaṃ devadeveśastatrāhaṃ ca sanātanī|
ityete leśataḥ śakra darśitāḥ saprakārakāḥ || 56 ||
56. - - - - - - - - - - - -
{42. mayyevaṃ vartate devaḥ E. }
avatārā madīyāste saṃbhūtāḥ kośapañcake|
śuddhe kośe samudbhūtā bhavadbhāvātmakāḥ pare{43} || 57 ||
57. - - - - - - - - - - - - - - -
{43. bhāvātmakātmake A. B. C. }
tatrāpyeṣā sthitirjñeyā viṣṇormama saha sthitiḥ|
evaṃprakārāṃ{44} māṃ jñātvā pratyakṣāṃ sarvasaṃmatām || 58 ||
58. - - - - - - - - - - - - - -
{44. prakāraṃ E. F. }
upāyairvividhaiḥ śaśvadupāsya {45}bahudhātmikām|
kleśakarmāśayātīto madbhāvaṃ pratipadyate || 59 ||
59. - - - - - - - - - - -
{45. vividhā B. }
iti {46}śrīpāñcarātrasāre lakṣmītantre {47}kevalāvatāraprakāśo nāma navamo'dhyāyaḥ|
{46. śrīpañcarātra A.; pāñcarātra B.; śrīpāñcarātre I.}
{47. bhagavadavināmāvakathanaṃ nāma A. G.; I. omits the title. }
********iti navamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 9

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: