Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

daśamo'dhyāyaḥ - 10
śakraḥ---
kṣīrodamathanāyāsaphalarūpe madhudviṣaḥ|
namaścandrasahodaryai namaste'mṛtayonaye || 1 ||
bhāvottarāḥ prakārāste śrutāstvadvaktrapaṅkajāt|
idānīṃ śrotumicchāmi prakārān bhavaduttarān || 2 ||
vaiṣṇavā avatārāste kiṃrūpāḥ {1}kati vāmbuje|
etatpṛṣṭā mayā brūhi namaste paṅkajāsane || 3 ||
{1. kathitā budhaiḥ E. }
śrīḥ---
{2}hanta te śakra vakṣyāmi prakārān bhavaduttarān|
vaiṣṇavā avatārāste yāvanto yadvidhāśca te || 4 ||
{2. ahaṃ te B. C. }
ṣāḍguṇyamamalaṃ brahma nirdoṣamajaraṃ dhruvam|
sarvaśakti nirātaṅkaṃ nirālambanabhāvanam || 5 ||
tadunmiṣati vaipūrvaṃ śaktimacchaktibhāvataḥ|
nārāyaṇaḥ paro devaḥ saṃsthitaḥ śaktimattayā || 6 ||
sthirā śaktirahaṃ tasya sarvakāryakarī vibhoḥ|
tāvāvāṃ jagato'rthāya bahudhā vikriyāvahe || 7 ||
yathāhamāsthitā bhedaistathā te kathitaṃ purā|
vikārānavikārasya viṣṇoḥ śrṛṇu mayoditān || 8 ||
aprākṛtānanaupamyānacintayamahimojjvalān|
svāṃ śaktiṃ māmadhiṣṭhāya prakṛtiṃ paramādbhutām || 9 ||
trairūpyeṇa jagannāthaḥ samudeti jagaddhite|
ādyena pararūpeṇa vyūharūpeṇa cāpyatha || 10 ||
tathā vibhavarūpeṇa nānābhāvamupeyuṣā|
vyāpako bhagavān devo bhaktānugrahakāmyayā || 11 ||
anaupamyamanirdaśyaṃ {3}vapuḥ sa bhajate param|
viśvāpyāyanakaṃ{4} kāntyā pūrṇendvayutatulyayā || 12 ||
{3. punaḥ A. B. G. I. }
{4. karaṃ E.I. }
varadābhayahastaṃ ca dvibhujaṃ padmalocanam|
rekhāmayena cakreṇa śaṅkhena ca karadvaye || 13 ||
aṅkitaṃ nirvikārāṅghristhitaṃ paramaśobhanam|
anyūnānatiriktaiḥ svairguṇaiḥ ṣaḍbhiralaṃkṛtam || 14 ||
samaṃ samavibhaktāṅnaṃ sarvāvayavasundaram|
pūrṇamābharaṇaiḥ śubhraiḥ sudhākallolasaṃkulaiḥ || 15 ||
raśmibhūtairamūrtaiḥ svairacyutādyairavicyutam|
ekā mūrtiriyaṃ divyā parākhyā vaiṣṇavī parā || 16 ||
yogasiddhā bhajantyenāṃ hṛdi turyapadāśritām{5}|
atha vyūhasbarūpaṃ te dvitīyaṃ varṇayāmyaham || 17 ||
{5. śrayām E. F. }
vyūhyātmānaṃ caturdhā svaṃ devaḥ prāgādibhedataḥ{6}|
vāsudevādibhedena {7}sauṣuptādhvani tiṣṭhati || 18 ||
{6. bhedinaḥ A. }
{7. suṣuptyadhvani B.; suṣuptātmani E. }
{8}saṃsthānamādimūrtervai sarveṣāṃ tu samaṃ smṛtam|
ṣaḍguṇaṃ prathamaṃ rūpaṃ dvandvairjñānādisaṃbhavaiḥ || 19 ||
{8. sṛṣṭyādisaṃsthā mūrtirvai A. B. C. }
itarāṇi svarūpāṇi kathitāni mayā purā{9}|
vahnyarkendusahasrābhamānandāspandalakṣaṇam{10} || 20 ||
{9. punaḥ E. }
{10. ānandaspandalakṣaṇam E. F. }
bījaṃ sarvakriyāṇāṃ tadvikalpānāṃ tadāspadam|
sauṣuptaṃ cāturātmyaṃ tatprathamaṃ viddhi vāsava || 21 ||
atha svāpre pade'pyevaṃ vibhajyātmānamātmanā|
devaḥ prāgādibhedena vāsudevādirūpataḥ || 22 ||
samāsavyāsabhedena guṇaānāṃ puruṣottamaḥ|
sitaraktasuvarṇābhrasadṛśaiḥ paramādbhutaiḥ || 23 ||
ādimūtisamai{11} rūpaiścaturdhā {12}vyavatiṣṭhate|
kaivalyabhogaphaladaṃ bhavabījakṣayaṃkaram || 24 ||
{11. samo B. }
{12. hyava A. B. C. F. }
cāturātmyaṃ dvitīyaṃ tat sudhāsaṃdohasundaram|
atha jāgratpade devaḥ sitaraktādibhedataḥ{13} || 25 ||
{13. bheditaiḥ G. }
caturbhujairudārāṅgaiḥ śaṅkhacakrādicihnitaiḥ|
nānādhvajavicitrāṅgairvāsudevādisaṃjñitaiḥ || 26 ||
vyūhaiḥ {14}svaṃ pravibhajyāste vibhurnāma svalīlayā|
tatrādyaṃ bhagavadrūpaṃ himakundendukāntimat || 27 ||
{14. svayaṃ vibhajya E. I. }
caturbhujaṃ saumyavaktraṃ puṇḍarīkanibhekṣaṇam|
pītakauśeyavasanaṃ suparṇadhvajabhūṣitam || 28 ||
mukyadakṣiṇahastena bhītānāmabhayapradam|
tathāvidhena vāmena dadhānaṃ śaṅkhamuttamam || 29 ||
apareṇa dadhānaṃ ca dakṣiṇena sudarśanam|
vāmena ca gadāṃ gurvīṃ niṣaṇṇāṃ vasudhātale || 30 ||
saṃcintayet puro bhāge vāsudevamitīdṛśam|
sindūraśikharākāraṃ saumyavaktraṃ caturbhujam || 31 ||
atasīpuṣpasaṃkāśavasanaṃ tālalāñchitam{15}|
mukhyena pāṇiyugmena tulyamādyasya vai vibhoḥ || 32 ||
{15. lāñchanam F. }
sīraṃ taccakrahaste'sya musalaṃ tu {16}gadākare|
dakṣiṇe cindayedbhāge saṃkarṣaṇamitīdṛśam || 33 ||
{16. gadāṃ E. }
prāvṛṇniśāsamuditakhadyotanicayaprabham|
raktakauśeyavasanaṃ makaradhvajaśobhitam || 34 ||
saumyavaktraṃ caturbāhuṃ tṛtīyaṃ parameśvaram|
mukhyahastadvayaṃ cāsya prāgvattulyaṃ mahāmate || 35 ||
vāme'parasmin śārṅgaṃ ca dakṣiṇe bāṇapañcakam|
apare cintayedbhāge pradyumnamiti kīrtitam || 36 ||
añjanādripratīkāśaṃ {17}supītāmbaraveṣṭitam|
caturbhujaṃ viśālākṣaṃ mṛgalāñchanabhūṣitam || 37 ||
{17. susitāmbara B. E. I. }
ādivat pāṇiyugalamādyamasya{18} vicintayet|
dakṣiṇādikrameṇātha dvābhyāṃ vai khaḍgakheṭakau || 38 ||
{18. ādyaṃ tasya F. }
dadhānamaniruddhaṃ tu saumyabhāge vicintayet|
vanamālādharāḥ sarve śrīvatsakṛtalakṣaṇāḥ{19} || 39 ||
{19. lāñchanāḥ E. }
śobhitāḥ kaustubhenaiva ratnarājena vakṣasi|
jāgratpade sthitaṃ devaṃ cāturātmyamanuttamam || 40 ||
sthityutpattipralayakṛtsarvopakaraṇānvitam|
divyaṃ taccintayedyasya{20} viśvaṃ tiṣṭhati śāsane || 41 ||
{20. cintayettasya A. B. }
trividhaṃ cāturātmyaṃ tu suṣuptyādipadatrike|
suvyaktaṃ tatpade turye guṇalakṣyaṃ paraṃ sthitam || 42 ||
jñānakriyādibhirviṣṇorlokānanusisṛkṣataḥ|
vyūhasaṃjñamidaṃ rūpaṃ dvitīyaṃ kathitaṃ mayā || 43 ||
tṛtīyaṃ vibhavākhyaṃ tu{21} viśvamandiramadhyagam|
nānākārakriyākartṛ rūpaṃ viṣṇorniśāmaya || 44 ||
{21. taṃ F. }
iti {22}śrīpāñcarātrasāre lakṣmītantre paravyūhaprakāśo nāma daśamo'dhyāyaḥ
{22. śrīpañcarātra A.; śrīpañcarātre B. E. }
********iti daśamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 10

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: