Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 182-194

dvitīyaśca brāhmaṇasya putraḥ saṃbhavo nāma, sa evaṃ vadati yathā samudreśvarabhuviḥ / ratnagarbhastathāgata āha - "tvamapi māṇavotpalasantīraṇe kalpo'syāṃ cāturdvīpikāyāṃ lokadhātau baliṣṭhe buddhakṣetre vardhamānāśītivarṣasāhasrikāyāṃ prajāyāṃ vairocanakusumo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

peyālaṃ, tṛtīyastvāha - "dvivarṣasahasrasya jyotigandho nāma bhaviṣyasi yāvadbuddho bhagavān" / vyākaraṇaṃ peyālaṃ, evaṃ sumanastathāgataḥ śailarājā saṃvṛtalocano brahmottaro jambūcchāyaḥ pūrṇamuttaro ratnaśailaḥ samudragarbho nārāyaṇaḥ śikhī kanakamunirmunīndraḥ kauṇḍinyaḥ siṃhavikramo jñānadhvajo buddhaśravo'parājito vikasitojjayo hiteṣī prajñāvabhāso mahendraḥ śāntaprajñākaro nando nyagrodharājaḥ kanakalocanaḥ sahitaḥ sūryanandiḥ ratnaśikhī sumetro brahmaḥ sundo brahmarṣabhaḥ praṇādo dharmacandraḥ (KpSū 183) arthadarśī yaśonandī yaśottaraḥ abhirūpaḥ sugandhaścaturaḥ pravaralocanaḥ sunijastaḥ sārthavrataḥ sumanoratho varaprajñaḥ kanakadhvajaḥ sunetro devaśuddhaḥ śuddhodanaḥ sudarśanaḥ virūḍhadhvajo virūpākṣo brahmasvaraḥ śrīsaṃbhavaḥ śrīmahāvirajo maṇibhadraḥ mārīciḥ śākyamunirghoṣeśvaraḥ satyasaṃbhavaḥ śreṣṭhaḥ saṃbhavapuṣpaḥ sukusumaḥ akṣobhyaḥ sūryagarbho ratīśvaro nāgadanto vajraprabhāsaḥ kīrtirājā vyāghraraśmiḥ sanetyajñānasaṃbhavaḥ gandhasvaraḥ sālendraḥ nārāyaṇagataḥ jyotigarbhaḥ / yastu tatra kulaputra sarvapaścimakaḥ purohitaputraḥ vigatabhyasaṃtāpo nāma, sa ratnagarbhasya tathāgatasya purutaḥ sthitvāha / "ime bhadanta bhagavannekonāśītirmāṇavakāḥ sarve vyākṛtā utpalasaṃtīraṇe kalpe vardhamānadvaye'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / utpādayāmyahaṃ bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ, kṣīyamāṇe bhadanta bhagavannutpalasaṃtīraṇe (KpSū 184) kalpe sarvapaścimako'haṃ varāgrabodhiṃ spṛśeyaṃ / yāntakaṃ teṣāmekonāśītīnāṃ buddhānāmāyuḥpramāṇaṃ tāntakaṃ mamaikasya bodhiprāptasya bhavet / yāntakāśca teṣāṃ vaineyā bhaveyustāntakā mamaikasya bhaveyuḥ, yathā ca te tribhiryānairdharmaṃ deśayeyuḥ, yathā ca teṣāṃ śrāvakasaṅgho bhavet, tāntako mama bodhiprāptasya ekaśrāvakasaṅgho bhavet / ye ca teṣāmekonāśītīnāṃ buddhānāmutpannānāṃ sattvāstasminnutpalasaṃtīraṇe kalpe manuṣyalābhaṃ pratigṛhṇīyuḥ, kṣīyamāṇe kalpe'hamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ sarvāṃstān sattvāṃstribhiryānairniyatāṃ vyavasthāpayeyaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadvyākuruṣva māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau" /

atha khalu kulaputra ratnagarbhastathāgato vigatabhayasaṃtāpasya sādhukāramadāt / "sādhu sādhu satpuruṣa, gaṇanātikrāntānāṃ sattvānāṃ kāruṇikahitakaraścotpanno, bhaviṣyasi tvaṃ māṇavakānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tatrotpalasaṃtīraṇe kalpe kṣīyamāṇe sarvapaścimakastvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, (KpSū 185) viagatarajasamudgatābhyudgatarājā nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān / yathā ca teṣāmekonāśītīnāṃ buddhānāmardhakalpamāyurbhaviṣyati, evaṃ tavaivaikasyāyurardhakalpaṃ bhaviṣyati / yāvat sarve te tvatpraṇidhānāḥ saṃpatsyante yathā praṇidhānaṃ kṛtaṃ" /

sa āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripuryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandāmi tadā sarvatrāsmin buddhakṣetre nīlakusumāḥ pravarṣantu paramasugandhā, ye ca sattvāstaṃ gandhamāghrāyeyuḥ teṣāṃ sarveṣāṃ dhātavaḥ prasannā aviruddhā bhaveyuḥ, sarveṣāṃ ca sarvavyādhyaḥ praśāmyeyuḥ / yadā ca kulaputra vigatabhayasaṃtāpo māṇavo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatra tasmin buddhakṣetre nīlakusumavṛṣṭiḥ pravarṣitā, ye ca sattvāstaṃ gandhaṃ ghrātavantasteṣāṃ sarve dhātavaḥ samā aviruddhāḥ saṃsthitāḥ, sarve ca tatra sattvā arogā alpābādhāśca saṃvṛttāḥ /

ratnagarbhastathāgata āha - "uttiṣṭha karuṇavratadāntacittā pūjayiṣyasi bahava lokanāthān / KpSū 186 chetsyasi dṛḍhāṃ śaṭhakleśabandhanāṃ bhaviṣyase śubhavaraprajñakośaḥ" //

tasya ca kulaputra brāhmaṇasya trayaḥ koṭyo'ntavāsināmārāmadvāre niṣaṇṇāste āgatāṃ sattvāṃstriśaraṇagamane sthāpayanti, bodhāya ca samādāpayanti /

atha khalu samudrareṇurbrāhmaṇastāṃ śiṣyānāmantrayate sma / "utpādayatha bho māṇavakā anuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhṇatha buddhakṣetraguṇāṃ yādṛśānākāṅkṣatha, kuruta bhagavataḥ sakāśe praṇidhānaṃ yādṛśamevākāṅkṣatha" /

tatra jyotikṣabhako nāma māṇavaḥ, sa āha - "kīdṛśena mārgeṇa kīdṛśena saṃbhāreṇa kīdṛśyā caryayā kīdṛśyā saṃṛtyā bodhirlabhyate?" / purohita āha - "catvāra ime māṇavakā bodhimārgapratipannena bodhisattvenākṣayakośāḥ samudānayitavyāḥ / katame catvāraḥ?" akṣayaḥ puṇyasaṃbhāraḥ, akṣayo jñānasaṃbhāraḥ, akṣayaḥ prajñāsaṃbhāraḥ, akṣayaḥ (KpSū 187) sarvadharnasamudānayanasaṃbhāraḥ / īdṛśaḥ kulaputra mārgaḥ / uktaṃ caivaṃ māṇava tathāgatena saṃbhāraviśuddhisaṅgraho nāma saṃsārottaraṇadharmadvāraṃ; dānasaṃbhāraṃ bodhisattvā ye parityajanti, sa ca vaineyasattvaparipācanāya saṃvartate; śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryai saṃvartate; kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryai saṃvartate; vīryasaṃbhāro bodhisattvānāṃ sarvakāmakaraṇāya saṃvartate; dhyānasaṃbhāro bodhisattvānāmājāneyacittatāyai saṃvartate; prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñāyai saṃvartate; śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatāyai saṃvartate; puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatāyai saṃvartate; jñānasaṃbhāro bodhisattvānāmasaṃśayajñānatāyai saṃvartate: śamathasaṃbhāro bodhisattvānāṃ karmaṇacittatāyai saṃvartate; vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathāyai saṃvartate; (KpSū 188) maitrīsaṃbhāro bodhisattvānāmapratihatacittatāyai saṃvartate; karuṇāsaṃbhāro bodhisattvānāṃ vaineyākhedatāyai saṃvartate; muditāsaṃbhāro bodhisattvānām dharmārāmaratiramaṇatāyai saṃvartate; upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇatāyai saṃvartate; dharmaśravaṇasaṃbhāro bodhisattvānāṃ nivaraṇaprahāṇāya saṃvartate; naiṣkramyasaṃbhāro bodhisattvānāṃ sarvaparigrahāvasaraṇatāyai saṃvartate; araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakuśalamūlakarmāvipraṇāśatāyai saṃvartate; kuśalavṛddhibhāvanatāsaṃbhāro bodhisattvānāṃ sarvakuśalatāyai saṃvartate; smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatāyai saṃvartate; matisaṃbhāro bodhisattvānāṃ bodhiprabhedanatāyai saṃvartate; dhṛtisaṃbhāro bodhisattvānāmarthagatyanubudhyanatāyai saṃvartate; smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmapratyavekṣaṇatāyai saṃvartate; samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvakuśaladharmabhāvanāparipūraṇāya (KpSū 189) saṃvartate; ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutāyai saṃvartate; indriyasaṃbhāro bodhisattvānāṃ saṃvaraparipūryai saṃvartate; balasaṃbhāro bodhisattvānāṃ sarvakleśāvamardanatāyai saṃvartate; bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvāvabodhanatāyai saṃvartate; ṣaṭparāyaṇīyasaṃbhāro bodhisattvānāṃ vaineyasattvapariśodhanatāyai saṃvartate / ayaṃ māṇavakāḥ saṃbhāraviśuddhimukhasaṃgraho nāma saṃsārottaraṇadharmadvāraṃ" / sa āha - "dānasaṃbhāro bhagavatā mahābhogamahāparivāratāyāyuktaḥ, śīlaṃ svargopapattaye, śrutaṃ mahāprajñatāyai; śraddhājīvabhāvanā bhagavatā svaṃsārottaraṇārthaṃ nirdiṣṭā" / purohitā āha - "ye māṇavāḥ saṃsārābhiratā dānaṃ dadanti, evametad yathoktaṃ / ye māṇavaka kulaputrā kuladuhitaro bodhimārgapratipannāstairdānaṃ damacittatayā dātavyaṃ, śīlaṃ śamathacittatayā rakṣitavyaṃ, śrutamakaluṣacittatayā paryeṣitavyaṃ, bhāvanā mahākaruṇācittatāyai bhāvayitavyā, pariśeṣā (KpSū 190) dharmāḥ prajñājñānopāyasaṃbhārasamudānayatāyai paryeṣṭavyāḥ / ayaṃ māṇavakā bodhimārgaḥ / īdṛśena saṃbhāreṇa bodhirlabhyata iti, īdṛśī bhāvanā, īdṛśī smṛtiḥ, īdṛśī māṇavakā bodhimārgacaryā; janayata māṇavakā bodhau chandaṃ / śuddho māṇavakā bodhimārga āśayena praṇidhānaṃ kartavyaṃ paripūryate; prasanno māṇavakā bodhimārga āśayaviśuddhyā; ṛjukā māṇavakā bodhimārga aśaṭhyaviśuddhikleśapravāhaṇatayā; yogakṣemo māṇavakā bodhimārgaḥ anuttaranirvāṇaparyavasānaḥ / kuruta praṇidhānaṃ, gṛhṇata buddhakṣetraguṇavyūhaṃ pariśuddhamapariśuddhaṃ yathābhipretā" /

atha khalu kulaputra jyotikṣabhako māṇavako ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāha / "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ / asmiṃ kliṣṭe buddhakṣetre maṇḍarāgāṇāṃ sattvānāṃ maṇḍadveṣāṇāṃ maṇḍamohānāṃ askhalitāluḍitacittānāṃ avairacittānāṃ īrṣyāmātsaryacittavivarjitānāṃ mithyādṛṣṭiparivarjitacittānāṃ samyagdṛṣṭivyavasthitacittānāṃ kuśalacittānāṃ kuśalaparyeṣṭicittānāṃ apāyapathavivarjitacittānāṃ (KpSū 191) triḥsvargapathodyuktacittānāṃ tribhiḥ puṇyakriyāvastubhiḥ samudānītakuśalamūlānāṃ triṣu yāneṣu prayuktacittānāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadā me ubhayoḥ pāṇyorhastināgāḥ prādurbhavantu" / sahapravyāhṛte vākye bhagavato'nubhāvena ubhayoḥ pāṇyorhastināgāḥ prādurbhūtāḥ sarvaśvetāḥ saptāṅgasupratiṣṭhitāḥ / dṛṣṭvā āha - "gacchata yūyaṃ gaganatalaṃ / sarvāvantamidaṃ buddhakṣetramaṣṭāṅgopetena varṣeṇa paramasugandhena sarvasattvānito buddhakṣetrāt prabodhayata / yeṣāṃ sattvānāṃ kāye tato bindu nipate ye gandhamājighreyusteṣāṃ pañcanīvaraṇāḥ prahīyantu; tadyathā kāmacchandanīvaraṇaṃ prahīyatu, vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇaṃ prahīyatu" / sahapravyāhṛte vākye nāgā uparyantarīkṣe evaṃrūpeṇa javena gacchanti, tadyathāpi nāma balavān puruṣaḥ prasāritāṃ bāhu saṃkocayet saṃkocitaṃ bāhu prasārayet / evameva te hastināgāḥ kṛtakāryā yathā pūrvoktaṃ vivarttitvā tasyāgrataḥ sthitāḥ /

atha khalu kulaputra jyotikṣabho māṇavakaḥ paramaprītimanāḥ; (KpSū 192) taṃ ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ kulaputrānāgate'dhvani anupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye ratnaprabhāse kalpe ratnasañcayaṃ nāma buddhakṣetraṃ bhaviṣyati, asmiṃ cāturdvīpike ratnacchatrābhyudgataraśmirbhaviṣyasi tathāgato yāvadbuddho bhagavān" / atha kulaputra jyotikṣabho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipapāta /

ratnagarbhastathāgata āha -
"uttiṣṭha vigatarajā śuddhasattvā vyākṛta bahusattvakoṭīḥ /
bhaviṣyasi varaśuddhamārgaḥ bodhaye bhaviṣyasi varajinaḥ sattvanāyakaḥ" //

peyālaṃ, sahasro māṇavakānāṃ trayaḥ koṭyo māṇavakānāṃ yairasmin buddhakṣetre'nuttarāyāṃ samyaksaṃbodhau (KpSū 193) praṇidhānaṃ kṛtaṃ; sarve ca te ratnagarbheṇa tathāgatena vyākṛtāḥ, yāvadvipaśyī śikhī viśvabhuvaḥ paścimā buddhā babhūvuḥ / sarve māṇavakā vyākṛtāḥ /

tatra sahasravedapāṭhakānāṃ brāhmaṇānāṃ yasteṣāṃ jyeṣṭhaḥ gurusaṃmato vāyuviṣṇurnāma / sa āha - "ahaṃ punaḥ pañcakaṣāye buddhakṣetre'nuttarāṃ samyaksaṃbodhiṃ spṛśyeyaṃ / tīvrarāgānāṃ tīvradveṣāṇāṃ tīvramohānāṃ sattvānāṃ dharmaṃ deśayeyaṃ" /

jyotipālo nāma māṇavakaḥ / sa āha - "kimarthavaśaṃ samanupaśyamāno'yaṃ bho upādhyāya vāyuviṣṇuḥ pañcakaṣāye buddhakṣetre praṇidadhāti?" / purohita āha - "sakalamahākaruṇāsamanvāgato bodhisattvaḥ pañcakaṣāye buddhakṣetre bodhimanuprāpnoti; atrāṇānāmaparāyaṇānāṃ kleśairupadrutānāṃ dṛṣṭivyasanaprāptānāṃ sattvānāmarthakaro bhavati; trāṇam parāyaṇaṃ bhavati; janmasamudrācca sattvān uttārayati; samyagdṛṣṭyāṃ ca sattvān pratiṣṭhāpayati; nirvāṇāmṛtarasena sattvān saṃtarpayati / iyaṃ bodhisattvasya mahākaruṇā dṛśyata ye pañcakaṣāye buddhakṣetre praṇidadhanti" /
Like what you read? Consider supporting this website: