Karunapundarika-sutra [sanskrit]
31,638 words
The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).
Section 194-195
ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ vāyuviṣṇo atikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāmavaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye purastimāyāṃ diśāyāṃ buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramitvā tatra kaṣāyadhvaja nāma lokadhāturbhaviṣyati / tatra tvaṃ satpuruṣānutarāṃ samyaksaṃbodhimabhisaṃbhotsyase, śālendrarājo nāma tathāgato bhavisyasi yāvadbuddho bhagavān" / vāyuviṣṇurāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vande tadā me bhagavān chatapuṇyalakṣaṇālaṅkṛtāvubhau caraṇau mūrdhni sthāpayatu" /
yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -
"uttiṣṭha karuṇāśaya tīkṣṇaprajña carāhi caryā varabodhikāraṇāt /
chindāhi dhirādṛdhakleśabandhanaṃ bheṣyasi buddha hitānukampī" //
yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -
"uttiṣṭha karuṇāśaya tīkṣṇaprajña carāhi caryā varabodhikāraṇāt /
chindāhi dhirādṛdhakleśabandhanaṃ bheṣyasi buddha hitānukampī" //