Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 142-151

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ saptamaṃ rājaputramaṅgajamāmantrayāṃ āsa / peyālaṃ, "na cāsmiṃ kliṣṭe buddhakṣetre tatrāhaṃ bodhimabhisaṃbuddheyaṃ / yatra ca na narakā na tiryagyoniḥ na yamalokaḥ prajñāyate, na mātṛgrāmo na ca sattvānāṃ garbhavāsaḥ, na sumeruḥ na cakravāḍamahācakravāḍā na pāṃśuśailaparvatā notsadaśarkarakaṭhallakaṇṭakagahanā na kāṣṭhavṛkṣā na mahāsamudrā, na ca tatrādityacandrā na tārakarūpā na rātridivasā na tamaskandhā, na ca tatra sattvānāmuccāraprasrāvakheṭasiṅghāṇakaṃ na kāyakhedadurgandhaṃ, na ca sattvānāṃ kāyaklamatā bhavet na cittaklamatā; na ca tatra pāṃśubhūmirbhavet ; sarvā ca tatra bhūmiraśmagarbhamayī bhavet anekaratnaśatasahasrālaṅkṛtā bhavet, māndāravamahāmāndāravapuṣpāvakīrṇaṃ ca tad buddhakṣetraṃ nānāratnavṛkṣālaṅkṛtaṃ bhavet; te ca ratnavṛkṣā nānāratnajālālaṅkṛtā bhaveyuḥ; nānāratnaduṣyā nānāratnavastrā nānāratnamālā nānāratnābharaṇālaṅkārālaṅkṛtā nānāmālyebhyo nānāvādyairnānāratnabhājanairnānāpuṣpaiśca te ratnavṛkṣālaṅkṛtā (KpSū 143) bhaveyuḥ; na tatra rātriḥ prajñāyeta, anyatra yadā puṣpāḥ saṃkuceyurvādyāśca vādyeyuḥ / saṃkucitebhyaśca puṣpebhyaḥ bodhisattvā pratyājāyeyuḥ; samāpannāśca tatra bodhisattvā darśanavyūhaṃ nāma samādhiṃ pratilabheyuḥ, yena samādhinā pratilabdhena daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān anyeṣu lokadhātuṣu tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyuḥ; tatkṣaṇe caivaṃrūpaṃ viśuddhaṃ divyaśrotraṃ pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṃ bhagavatāṃ dharmadeśanāṃ śṛṇuyuḥ / sahopapannāśca sattvāḥ sarve jātismarā bhaveyuste ca buddhakṣetraparamāṇurajaḥsamān kalpān anusmareyuḥ / sahopapannāśca te sattvāḥ sarve evaṃrūpaṃ divyaṃ cakṣuḥ pratilabheyuḥ, yat samantāddaśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhāṃ paśyeyuḥ / sahopapannāśca te sattvāḥ sarva evaṃrūpeṇa paracittajñānakauśalyena samanvāgatā bhaveyuḥ, yadekakṣaṇena buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu sarvasattvānāṃ cittacaritāṃ vijāneyuryāvadbodhiparinirvāṇāṃ (KpSū 144) te sattvāstāṃ samādhiṃ praṇāmeyū; rātryāḥ pratyuṣakālasamaye caturdiśaṃ sugandhāḥ prītikarāśca mṛdusukhasaṃsparśā vāyavo vāyeyuḥ, ye tān puṣpān vikāsayeyuḥ / te ca bodhisattvāstābhyaḥ samādhibhyo vyutthihitvā tebhyaḥ puṣpakeśarebhya uttiṣṭheyuḥ; tathārūpaṃ ca ṛddhiviṣayaṃ pratilabheran yad ekacittakṣaṇene buddhakṣetraparamāṇurajaḥsamānyekaikāṃ diśaṃ gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavato vanditvā paryupāsitvā tadā nivarteyuḥ, tatra ca māndāravamahāmāndāravapuṣpakeśareṣu paryaṅkamābadhvā niṣīdeyuḥ, dharmasukhamanasikāreṇa tathāgataṃ prekṣeyuryena yena ca niṣīdeyuḥ parivarteyurvā sarvadiśāsu ca māmeva paśyeyuḥ / yathārūpaṃ ca tatra bodhisattvānāṃ mahāsattvānāṃ kāṅkṣāvimatidharmeṣu saṃśayotpadyeta tatsarvaṃ mama darśanavyavalokanamātreṇa vigaccheyuḥ / yathārūpaṃ ca dharmadeśanān te bodhisattvā mahāsattvā ākāṅkṣeyuḥ tathārūpaṃ dharmadeśanāṃ mama vyavalokanamātreṇājāneyuḥ / amamā aparigrahāśca tatra sattvā bhaveyuḥ, antaśaḥ svakāyajīvitenāpyanarthikāḥ / sarve ca tatra bodhisattvā avaivartikā bhaveyuḥ / na tatrākuśalasya nāma (KpSū 145) bhavenna ca tatra buddhakṣetre śikṣāgrahaṇasya nāma bhavet, na cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ / sarve ca nārāyanabalikā bhaveyuḥ / na ca tatraikasattvo'pīndriyavikalo bhavet yāvadbodhinirvāṇena / sarve ca tatra sattvā muṇḍā navakāṣāyacīvaraprāvṛtāḥ pratyājāyeyuḥ; suvibhaktaṃ ca samādhiṃ pratilabheyuḥ; yāvadbodhiparyantena praṇāmeyuḥ / sarve ca tatra samavadhānakuśalamūlā bhaveyuḥ / na ca tatra buddhakṣetre sattvānāṃ jarāvyādhiduḥkhaṃ prajñāyeta / yeṣāṃ sattvānāmāyuḥparikṣayo bhavet te sarve paryaṅkena parinirvāyeyuḥ, svakācca śarīrāttejodhātuṃ pramuñceyuryenātmanaḥ śarīraṃ sādhyeyuḥ, caturdiśaśca vāyava āgaccheyuḥ ye tāni bodhisattvaśarīrāṇi śūnyeṣu buddhakṣetreṣu kṣipeyuḥ / evaṃrūpāśca mahāmaṇiratnāḥ prādurbhaveyuḥ tadyathā rājñaścakravartinaḥ prabhāsvaraṃ maṇiratnaṃ; ye ca tatra sattvāstāṃ maṇiratnaprabhāṃ paśyeyuḥ taṃ maṇiratnaṃ paśyeyuḥ spārśeyurvā te sarve narakatiryagyamalokaduḥkhāni yāvadbodhinirvāṇena pratisaṃvedayeyuḥ / te ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto (KpSū 146) yāpayanto buddhā bhagavantaḥ sattvānāṃ dharmaṃ deśayanti / tatropapannāśca te sattvāsteṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuste ca bodhicittamutpādayeyuḥ, sahotpādite ca bodhicitte'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / na kaścitsattvo mama buddhakṣetre'samāhitaḥ kālaṃ kuryāt, na duḥkhavedanāyā na parasparavyāvadhacittāviprayogamaraṇāya tataśca mārākṣaṇeṣupapadyeyuḥ, yāvadbodhiparyantaṃ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena saṅghopasthānenāvirahitā bhaveyuḥ / sarve ca tatra sattvā apagatakhiladveṣamrakṣerṣyāmātsaryā bhaveyuḥ / vivarjitaṃ ca taṃ buddhakṣetraṃ śrāvakapratyekabuddhairbhavet, śuddhaiśca bodhisattvaistaṃ buddhakṣetraṃ sphuṭaṃ bhavet / snigdhacittā mṛducittā avairacittā akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā upapadyeyuḥ / prabhāsvaraṃ ca me tadbuddhakṣetraṃ bhavet, mahadguṇavyūhaṃ ca me tadbuddhakṣetraṃ bhavet / daśasu dikṣu buddhakṣetraparamāṇurajaḥsamaiḥ lokadhātubhirdṛśyeta gandhena ca sphuret / (KpSū 147) nityasukhasamarpitāśca tatra sattvā bhaveyuḥ / na ca tatra buddhakṣetre duḥkhaśabdaḥ śrūyeta / tāvaccāhaṃ bodhisattvacaryāṃ cariṣyāmi yāvadahaṃ bodhisattvabhūtaścaivaṃrūpābhirbuddhakṣetraguṇavyūhasaṃpadābhiḥ buddhakṣetraṃ pariśuddhaṃ sthāpayiṣyāmi, evaṃrūpaiḥ pariśuddhāśayaiḥ sattvaistadbuddhakṣetraṃ sphuṭaṃ sthāpayiṣyāmi; tataḥ paścād ahaṃ tatra buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / bodhiprāptasya ca me'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṃdṛśyediti / ye ca tatra sattvā māṃ paśyeyuḥ teṣāṃ sattvānāṃ rāgaḥ praśamayet, dveṣo moherṣyā mānamrakṣasarvakleśopakleśāḥ praśameyuḥ; sarve bodhicittamutpādayeyuḥ; yathāvidhāśca samādhidhāraṇīrākāṅkṣeta tathārūpā māṃ dṛṣṭvā pratilabheyuḥ / ye ca tatra sattvāḥ śītanarake pratyājātā bhaveyusteṣāṃ māṃ dṛṣṭvā sukhāvedanā prādurbhavet, tathārūpāṃ ca sukhāṃ vedanāṃ pratilabheran yathāpi nāma dvitīyadhyānasamāpannasya bhikṣoste ca māṃ dṛṣṭvā parameṇa kāyacaitasikena sukhena samarpitā bhaveyuste ca sarve'nuttarāyāṃ (KpSū 148) samyaksaṃbodhau cittamutpādayeyuste ca tataścyavitvā mama buddhakṣetra upapadyeran, tatra cānaivartikā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau / ye ca sattvāḥ pretabhavaneṣūpapannāḥ mama paśyeyuḥ, peyālaṃ avaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau; evaṃ tiryagyonigatā vaktavyāḥ / evaṃ devāḥ dviguṇā ca me prabhāsayeyaṃ / apramāṇā ca me āyurbhavet, yanna śakyaṃ kenacidgaṇayituṃ anyatra sarvajñajñānena / bodhiprāptasya ca me daśasu dikṣvaprameyeṣvaparimāṇeṣvanyeṣu lokadhātuṣu buddhā bhagavanto mama varṇaṃ bhāṣeranyeṣāṃ anuśrāvayeyaṃ; ye ca tatra sattvā mama varṇaṃ śṛṇuyuḥ te tatra mama buddhakṣetre kuśalamūlaṃ pariṇāmayeyuḥ, te kālaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ sthāpayitvānantaryakārakāṃ saddharmapratikṣepakāṃ āryāpavādakāṃ / bodhiprāptasya ca me ye sattvā aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu mama nāmadheyaṃ śṛṇuyuḥ mama ca buddhakṣetra upapattiṃ ākāṅkṣeyuḥ, teṣāmahaṃ maraṇakālasamayeṣvanekagaṇaparivṛto vitimirasamādhiṃ samāpannāḥ tathārūpeṇa subhāṣitena tān sattvān saṃtoṣayeyaṃ, teṣāṃ sattvānāṃ sarvaduḥkhaṃ praśamet, tenaiva prasādena niścitāṃ samādhiṃ pratilabheyuḥ, (KpSū 149) cittaspṛhaṇāṃ dharmakṣāntiṃ pratilabheyuḥ, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ / ye ca punaranyatra buddhakṣetreṣu saptadhanavirahitāḥ sattvā anarthikāḥ tribhiryānairanarthikā devamānuṣikābhiḥ saṃpattibhiranarthikāḥ kuśalaparyeṣṭyā tribhiḥ puṇyakriyāvastubhiḥ adharmarāgaraktā viṣamalobhābhibhūtā mithyādharmaparītāsteṣāṃ prabhāsamādhinā maraṇakālasamaye purataḥ tiṣṭheyaṃ, anekagaṇaparivṛto dharmaṃ deśayeyaṃ, teṣāṃ svakaṃ buddhakṣetraṃ darśayeyaṃ, bodhau ca samādāpayeyaṃ / te sattvā mamāntike paramaprītiprasādaṃ prāmodyaṃ pratilabheyuḥ bodhau ca cittānyutpādyeyuḥ, teṣāṃ sarvaduḥkhā vedanāḥ praśameyuḥ, te sūryapradīpaṃ ca samādhiṃ pratilabheran, mohapraṇāhaṃ caiṣāṃ bhavet, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ" /

bhagavān āha - "sādhu sādhu satpuruṣa, śodhanaṃ te praṇidhānaṃ kṛtaṃ" / sa prāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā ca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣūragasāracandanacūrṇaṃ pravarṣatu / ye ca sattvāstaṃ gandhaṃ ghrāyeyuḥ te sarve bodhau cittamutpādayeyuḥ / ahaṃ caitarhi (KpSū 150) praṇītadyutiṃ nāma samādhiṃ pratilabheyaṃ, yat svayaṃ eva paśyeyaṃ / utpāditaśca kulaputra praṇītadyutiḥ samādhiḥ svayamevādrākṣīt tadbuddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu uragasāracandanacūrṇaṃ pravarṣitaṃ, daśasu dikṣvekaikasyāṃ diśi gaṇanātikrāntāḥ sattvāḥ prāñjalibhūtā adrākṣuḥ, ye bodhāya cittānyutpādayanti" /

bhagavān āha - "atiśīghraṃ kulaputra gandhavṛṣṭiḥ pravarṣitā, gaṇanātikrāntāśca sattvā bodhau samādāpitāstena tvaṃ kulaputra siṃhagandho bhavasva / atikrānte siṃhagandha ekagaṅgānadīvālikāsaṃkhyeye'nupraviṣṭe dvitīye uparimāya diśāyeto buddhakṣetrāddvicatvāriṃśatgaṅgānadīvālikāsameṣu buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramya tatra nīlagandhaprabhāsavirajo nāma lokadhāturbhaviṣyati, tatra tvaṃ siṃhagandhānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho yāvad buddho bhagavān" /
Like what you read? Consider supporting this website: