Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 39 - Anāthapiṇḍada

anāthapiṇḍada iti 39|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| atha bhagavānpūrvānhe nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya prāvikṣat| yāvadanupūrveṇa cañcūryamāṇo rājamārgamavatīrṇaḥ| tatra ca rājamārge 'nyatamo brāhmaṇo 'bhyāgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punaḥ suciraṃ nirīkṣya pṛthivyāṃ lekhāṃ nikṛṣya bhagavattamuvāca| bho gautama na tāvaddutte lekhā laṅghayitavyā yāvanme yañca purāṇaśatāni nānuprayacchasīti|| tato bhagavānkarmaṇāmavipraṇāśasaṃdarśanārthamadattādānavairamaṇyārthaṃ ca indrakīla iva tasminpradeśe sthitaḥ||

eṣa ca śabdaḥ śrāvastyāṃ samattato visṛtaḥ yathā kila bhagavānnājamārge 'nyatamena brāhmaṇena pañcānāṃ purāṇaśatānāmarthe vidhārita iti| tato rājā prasenajitkauśalaḥ sahaśravaṇadevāmātyagaṇaparivṛto yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavattamidamavocat| gacchatu bhagavānahaṃ pradāsyāmīti|| bhagavānāha| na mahārāja tvayaitāni dātavyānyapi tvanyenaitāni dātavyānīti|| tathā viśākhā mṛgāramātā riṣidattapurāṇau sthapatī śakrabrahmādayo devā vaiśravaṇaprabhṛtayaścatvāro lokapālā hiraṇyasuvarṇamupādāya bhagavattamupasṛptāḥ| tānapi bhagavānuvāca na bhavadbhiretāni dātavyānīti|| yāvadanāthapiṇḍadena gṛhapatinā śrutam| sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavattamupagato bhagavannidaṃ pratigṛhyatāmiti|| bhagavānāha| gṛhapate tvayā etāni dātavyāni dīyatāṃ brāhmaṇāyeti|| tato 'nāthapiṇḍadena gṛhapatinā suvarṇahelā brāhmaṇāya dattā||

bhikṣavaḥ saṃśayajātāḥ sarājikā ca parṣatsarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhagavanyāvadanena brāhmaṇena bhagavānvidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ kutaśca prabhṛti bhagavānasmai dhārayata iti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye|tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu avaśyaṃbhāvīni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati| ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputrakamiva rājyaṃ pālayati|| tasya jyeṣṭhaḥ kumāro yuvarājaḥ| so 'pareṇa samayena vasattakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśūkraśārikākokilajīvañjīvikanirghoṣite vanaṣaṇḍe 'mātyaputraparivṛtaḥ krīḍati ramate| vayasyo 'mātyaputraḥ vayasyaḥ| so 'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān| tato 'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ| rājaputraścāsya pratibhūravasthitaḥ|* * * * * * *

* * * *tena me saṃsāre 'nattaṃ bhogavyamanamanubhūtamidānīmapyabhisaṃbuddhabodhiranena bādhitaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīyo 'dattadānasya ca prahāṇāya vyāpattavyaṃ yathā evaṃvidhā doṣāstasya| evaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: