Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 38 - Dharmagaveṣin

dharmagaveṣīti 38|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| ācaritametadanāpiṇḍadasya gṛhapateḥ kalyamevotthāya bhagavato darśanāyopasaṃkramya jetavanaṃ svayaṃ saṃmārṣṭum|| athānyatamena kālenānāthapiṇḍadasya gṛhapateḥ kaścidyākṣepaḥ samutpannaḥ| tato bhagavānpuṇyakāmānāṃ sattvānāṃ puṇyatīrthopadarśanārthaṃ svayameva saṃmārjanīṃ gṛhītvā jetavanaṃ saṃmārṣṭu pravṛttaḥ| bhagavattaṃ dṛṣṭvā mahāśrāvakā api śāradvatīputramaudgalyāyanakāśyapanandarevataprabhṛtayaḥ saṃmārṣṭuṃ pravṛttāḥ|| tato jetavanaṃ saha śrāvakaiḥ saṃmṛjya upasthānaśālāṃ praviśya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānbhikṣūnāmantrayate sma| pañceme bhikṣava ānuśaṃsāḥ saṃmārjane| katame pañca| ātmanaścittaṃ prasīdati| parasya cittaṃ prasīdati| devatānāṃ manaso bhavati prāsādikam| saṃvartanīyaṃ kuśalamūlamupacinoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti pañcānuśaṃsāḥ saṃmārjane||

tataścatasraḥ parṣado bhagavataḥ sakāśātsaṃmārjanasyeti pañcānuśaṃsānupaśrutya prasādajātāḥ prītisaumanasyaprasannacittāḥ svasvāsanādutthāya yena bhagavāṃstenāñjaliṃ pragṛhya bhagavattametadūcuḥ| vayaṃ bhagavanbhagavata upasthāpakāḥ sarvaṃ jetavanaṃ sadā saṃmārṣṭumicchāmo 'smākamanugrahaṃ kuru| tato bhagavāṃstāsāṃ tūṣṇībhāvenādhivāsayati|| tatastāścatasraḥ parṣado bhagavato 'dhivāsanāṃ viditvā saṃmārjanīrgṛhītvā sarvaṃ jetavanaṃ saṃmārṣṭu pravṛttāḥ| sarvaṃ jetavanaṃ cārāmamārgaparyattaṃ saṃmārjya bhagavato dharmadeśanāṃ śrotumekātte niṣaṇṇā ādarayuktāḥ||

anāthapiṇḍado gṛhapatirapi taṃ pradeśamanuprāptaḥ| tena śrutaṃ yathā bhagavatā mahāśrāvakasahāyena svayameva jetavanaṃ saṃmṛṣṭamiti| bhagavatā deśitānsaṃmārjane pañcānuśaṃsānupaśrutya vipratisārībhūta iti cittitavān| kimarthaṃ mayā bhagavato vihāre tasminpuṇyakṣetre| yatrādyaivāropitaṃ bījamadyaiva phalaṃ saṃpadyate svalpasyānattaṃ phalaṃ niṣpadyate| tathāgatasaṃmukhībhūte sarvaśrāvakasaṃvāsite 'tīvamanoramabhūmau sarvadevāsuramanuṣyagandharvagaruḍakinnaramahoragāṇāṃ manoharṣāspadībhūte sarvabhūtapretapiśācayakṣarākṣasanārakadrohiṇāmanavakāśe sarvamāramārakāyikānāṃ devānāṃ manuṣyāṇāṃ cānavakāśabhuvane bhagnābhibhavajāte rāgadveṣamohamātsaryerṣyāmānaduṣṭasattvānāmavidiprabhāve pāpācārāṇāmalabdhāgamane pāpamitrahastagatānāmamanāpajāte śraddhāvigatānāṃ tyāgadharmarahitānāmadṛṣṭācittitabhavane duḥśīlānāṃ kuvṛttināmamanogamane dayābhāvavirahitānāṃ krodhināṃ paruṣabhāṣiṇāmalabdhaśaraṇe vīryahīnakusīdavṛttināṃ tyaktārambhāśamināṃ sūdūrībhūte dhyānacyutamuṣitasmṛtīnāṃ kudṛṣṭicāriṇāṃ kumārgaprasthitānāmandhakārībhūte duḥprajñānāṃ kubudvilabdhajñānāttarāṇāmaprāptāgamanabhāve dātṝṇāmatīvamanorathakṛte suśīlayuktānāṃ manoramavāse kṣamācāriṇāmādarāgamanalabdhe vīryārabdhānāṃ nityānugamanaprāpte dhyānaratānāmālīnabhuvane prajñādhāriṇāṃ prabodhaprakāśāparityaktakṣetre etādṛśe buddhavikrīḍite vihāre saṃmārṣṭuṃ cittākṣepaḥ kṛtaḥ| na punaḥ kadāpi mayā tathā kṣamaṃ kartum| iti niścitya punastasyaitadabhavat| yatra bhagavatā mahāśrāvakasahāyena svayaṃ saṃmārjanaṃ kṛtaṃ kathamahamasyopari yāsyāmi||

tato 'nāthapiṇḍado 'patrapamāṇanūpo lajjāparigatahṛdayastatrāvasthāne sthitaḥ|| jānakāḥ pṛcchakā buddhā bhagavattaḥ| tena bhikṣavaḥ pṛṣṭāḥ ka eṣa iti|| bhikṣava ūcuḥ| anāthapiṇḍado bhadatta bhagavato lajjāyamānanūpo 'patrāpyaparigatahṛdayo necchati bhagavataḥ sakāśamatropariṣṭātpādanyāsenopasaṃkramituṃ yatra nāma bhagavatā mahāśrāvakasahāyena svayaṃ jetavanaṃ saṃmṛṣṭamiti|| tatastaṃ bhagavānāha| gṛhapate buddhavacanaṃ* * * * *praveṣṭavyaṃ| kasmāt| saddharmagauravā hi buddhā bhagavatto dharmo hyarhatāṃ gururiti|| tato 'nāthapiṇḍado gāthābhigītena gāyanyena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastādekātte niṣaṇo dharmakathāśravaṇāya|| tato bhagavatā dharmyayā kathayā saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitaḥ| so 'nekaparyāyeṇa bhagavatā dharmyayā kathayā saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitaḥ saṃprakāttaḥ||

tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavāndharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṃ bhāṣata iti| paśya bhadatta yāvaddharmaratrasyāmī bhājanabhūtāḥ sattvā ādareṇa sarvaṃ jetavanaṃ saṃmārṣṭuṃ pravṛttā dharmaṃ ca śrotavyaṃ manyatta iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ tathāgato vigatarāgadveṣamoho 'tha parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṃ bhāṣate| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharmahetoḥ svajīvitasyāpiparityāgaḥ kṛtaḥ tacchṛṇuta sādhu ca manasi kuru bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| so 'pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī sattvavatī saṃvṛttā dohadaścāsyāḥ samutpannaḥ subhāṣitaṃ śṛṇuyāmiti| tayā rājñe niveditam| rājñā naimittikānāhūya pṛṣṭāsta ūcurdevāsya sattvasyānubhāva iti|| tatastena rājñā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭito na ca tatsubhāṣitamupalabhyate|| yāvatparipūrṇairnavabhirmāsaiḥ devī prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchattrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatvasya dārakasya nāmeti| amātyā ūcuḥ| yasmādayaṃ dārako 'jāta eva subhāṣitaṃ gaveṣate tasmādbhava dārakasya subhāṣitagaveṣī nāmeti| tasya subhāṣitagaveṣīti nāma kṛtam|| subhāṣitagaveṣī dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā krameṇa mahānsaṃvṛttastadāpi subhāṣitaṃ gaveṣate na ca labhate||

sa pituratyayādrājye pratiṣṭhitaḥ amātyānājñāpayati| subhāṣitena me grāmaṇyaḥ prayojanaṃ gaveṣata me subhāṣitamiti|| tatastairamātyaiḥ sakale jambūdvīpe hiraṇyapiṭakāḥ subhāṣitahetoḥ saṃdarśitā na ca subhāṣitamāsāditam| tataste rājñe niveditavattaḥ|| tataḥ sa rājā subhāṣitaśravaṇahetorutkaṇṭhati paritapyati||

śakrasya devānāmindrasyādhastājjñānadarśanaṃ pravartate| sa paśyati rājānaṃ subhāṣitaśravaṇahetorvihanyamānam| tasyaitadabhavat| yannvahaṃ rājānaṃ mīmāṃseyeti|| atha śakro devānāmindro guhyakanūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastādrāthāṃ bhāṣate|

dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret|
dharmacārī sukhaṃ śete asmiṃlloke paratra ceti||

tato rājā vismayotphulladṛṣṭistaṃ guhyakamuvāca| brūhi brūhi guhyaka tāvanme etāṃ gāthāṃ śroṣyāmīti|| tato guhyako rājānamuvāca| yadi yadbravīmi tanme kariṣyasi evamahamapi yadājñāpayiṣyasi tatkariṣyāmīti|| rājovāca| kimājñāpayiṣyasīti|| guhyaka uvāca| saptāhorātrāṇi khadirakāṣṭhairagnikhadāṃ tāpayitvā tatra padyātmānamutsrakṣyasi tataste 'haṃ punargāthāṃ vakṣyāmīti|| tacchravaṇācca rājā prītamanāstaṃ guhyakamuvāca| evamastviti|| tato rājñā guhyakaṃ pratijñāyāṃ pratiṣṭhāya sarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritam| saptame divase rājā subhāṣitaśravaṇahetoragnimātmānamutsrakṣyati ye 'dbhutāni draṣṭukāmā āgacchatviti||

tato 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāśatasahasreṣu saṃnipatiteṣu bodhisattvasyādhyāśayaśuddhitāmavagamyādbhutabhāvaṃ ca draṣṭumihāvatasthuḥ|| atha sa guhyaka ākāśamutpatya bodhisattvamuvāca| kriyatāṃ mahārāja yathāpratijñātamiti|| tato rājā jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicyāmātyānnaigamajānapadāṃśca kṣamayitvā janakāyaṃ cāśvāsyāgnikhadāsamīpamupagamya imāṃ gāthāṃ bhāṣate|

eṣāṅgārakhadā mahābhayakarī jvālārkaraktopamā
dharmārthe prapatāmi niścitamanā nissādhvaso jīvite|
eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvānmama
śītā candanapaṅkavāsitajalā padmākulā padminī||

ityuktā bodhisattvastasyāmagnikhadāyāṃ patitaḥ patitamātrasya cāsyāgnikhadā padminī prādurbhūtā|| tataḥ śakro devānāmindrastadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā yakṣanūpamattardhāpya svanūpeṇa sthitvā gāthāṃ bhāṣate|

dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret|
dharmacārī sukhaṃ śete loke 'smiṃśca paratra ceti||
atha bodhisattvena tāṃ gāthāmudgṛhītvā suvarṇapatteṣvabhilikhya kṛtsne jambudvīpe grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitā||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| tadāpi me subhāṣitaśravaṇahetoḥ svajīvitaṃ parityaktaṃ prāgevedānīm| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: