Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 19

āha, siddhamātmano nānātvam /
sākṣitvakaivalyamādhyasthyadraṣṭṛtvākartṛtvānāmidānīṃ kasmāddhetoḥ pratipattiriti ?
ucyate-

tasmācca viparyāyātsiddhaṃ sākṣitvamasya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 //

tasmādityanena hetusāmānyamācaṣṭe / caśabdo'vadhāraṇe / viparyāsāditi sāmānyena hetumupāttaṃ viśeṣe'vasthāpayati / siddhaṃ sākṣitvamasya puruṣasyetyevamādinā sādhyadharmanirdeśaṃ karoti / tatra sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya tadarthanibandhanatvātpravṛtteḥ /
adhiṣṭhātṛtvaṃ kathamiti ?
ucyate- yathā hi kriyāsākṣiṇi kasmiṃścidavasthite kartā tadicchānuvidhāyī kāryaṃ nirvartayati, na svatantraḥ, evaṃ pradhānamapi / pravṛttinivṛttyoryathā puruṣasyārthaḥ sidhyati tathā mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, na yadṛcchātaḥ / tasmātpuruṣastadarthaparatantratvātpradhānapravṛttinivṛttyoḥ sākṣī / kaivalyamityanena saṃsargadharmatvamātmano nivartayati, na yathā sattvādīnāṃ paraspareṇa prakāśādidharmāpekṣāṇāṃ saṃsargaḥ, evaṃ puruṣasya tairbhavati / mādhyasthyamityanenātiśayanihrāsānupapatteḥ puruṣasya guṇaiḥ saha bādhānugrahānupapattiṃ svakāryapravṛttau cāpakṣapātaṃ darśayati / draṣṭṛtvamityanenodāsīnasya kāryakāraṇapiṇḍavyūhasamakālaṃ caitanyaśaktisadbhāvātsukhaduḥkhamohasvabhāvānāṃ guṇaceṣṭānāmanivṛttārthānāṃ sannidhānamātrādupalabdhimātraṃ pratijānāti / akartṛbhāvaścetyanena saptavidhamakartṛtvamāśrayati / na hyayaṃ viṣayeṣu bāhyāntaḥkaraṇasānnidhye'dhyavasāyaṃ kurute / na ca sattvādīnāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa pravartamānānāṃ svena caitanyalakṣaṇena dharmeṇāṅgabhāvaṃ pratipadyate, nāpyaṅgibhāvam / evaṃ saha guṇaiḥ kāryaṃ na kurute strīkumāravat / sthitaprayogaṃ na kurute rathaśakaṭayantraprerakavat / na svātmano mṛtpiṇḍavat / na parataḥ kumbhakāravat / nāpyadeśānmāyākāravat / nobhayato mātṛpitṛvat / tadevamanena sūtreṇācāryaḥ puruṣasyādhiṣṭhātṛtvaṃ nairguṇyamaudāsīnyaṃ bhoktṛtvamakartṛtvaṃ ca sādhyatāmāpādya triguṇayādiviparyayaṃ sādhanatvenopanyati / taiḥ pañcabhistriguṇādiviparītaiḥ karmabhiḥ pañcānāmeṣāṃ yathāsaṃbhavaṃ pravṛttiravagantavyā /
yasmādayaṃ sukhādibhyo'rthāntarabhūtaḥ tasmādayaṃ tatkriyāsākṣī / tatra nairguṇyātsākṣitvam /
āha, tadasiddheḥ / nairguṇyāsiddheḥ / yadyasya sukhādidharmatvamātmanaḥ prasiddhaṃ syādata etadyujjate vaktum / tattvasiddham / tasmādayuktametat / viśeṣānabhidhānāditarātsiddhirapīti cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo nābhidhīyate / tasmādetadapyasiddham / etadapyayuktam / kasmāt ? ahaṃkāreṇaikavākyatve bhinnādhikaraṇatvaṃ syāt / dṛṣṭaṃ tu sukhito'haṃ duḥkhito'hamiti / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ /
ucyate- na, gaurādiṣvanekāntāt / tadyathā gauraḥ kṛṣṇo'hamiti śarīradharmerātmano bhinnādhikaraṇatvamahaṅkāreṇa evaṃ sukhaduḥkhayorapi syāt / na cātmaguṇatvaṃ syāditi /
āha, pṛthagupalabdherayuktam / yadyapi gaurādīnāmavibhaktamahaṃkāreṇa grahaṇaṃ tathāpi pṛthagayaṃ prāgetānātmano gṛhītvā paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti / na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ / tasmādasadetaditi /
ucyate- naivamutpadyate / kasmāt ? mārgāntaragamanāt / ahaṃkāreṇāvibhaktagrahaṇādātmaguṇatvamiti prāgapadiṣṭam / idānīṃ tu satyapi tasminpṛthaggrahaṇādabhāvaṃ bruvato mārgāntaragamanamanaikāntikasya cāparihāraḥ / kiṃ cānyat, saṃśayāvyatirekāt / yata eva gaurādayaḥ pṛthagupalabhyante na sukhādayo eva saṃśayaḥ / na ca yata eva saṃśayastata eva nirṇayo yuktaḥ / tasmādyuktametad gaurādivadahaṅkāreṇāpyabhinnagrahaṇācchabdādyātmabhūtāḥ sukhādayaḥ / kiṃ cānyat / svabhāvānavadhāraṇādanupādānaprasaṃgāt / sukhādyātmakāḥ śabdādaya iti cet syānmataṃ, yathāgniḥ pākajanimittamupādīyate'tha caiṣāṃ pārthivatvamevaṃ śabdādayo'pi sukhādinimittatvenopādīyeran atha caiṣāmātmaguṇatvameva syāditi / tadapyanupapannam / kasmāt ? sāmānādhikaraṇyadarśanāt / yathā nimittasyāgnerna pākajaiḥ sāmānādhikaraṇyaṃ pakvo'gniḥ pacyate'gniriti evaṃ śabdādīnāṃ nimittatvānna sāmānādhikaraṇyaṃ syāt / sukhaśabdo duḥkha iti dṛṣṭaṃ tu / tasmānna teṣāṃ nimittārthenopādānamiti /
āha, evamapi sukhādīnāṃ śabdādyātmabhāvo na yuktaḥ / kasmāt ? vipratipatteḥ / yathā hi śabdāḥ śabdātmakā eti sarvaiḥ śabdarūpeṇa gṛhyante, evaṃ sukhātmako'yamiti sarvaistadrūpeṇa gṛhyate / dṛṣṭā tu vipratipattiḥ / tasmādātmaguṇā iti /
ucyate- na, saṃskāraviśeṣanimittatvāt / tadyathā pittādisāmarthānmādhuryādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvasaṃskāraviśeṣayogātsukhādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvamiti / kiṃ cānyat / nimittatve'pi tatprasaṃgāt / nimittavādino'pyetatsamānam / na hi nimittanaimittikayorvipratipattirasti / tadyathā pradīpaprakāśayoḥ / tataśca vipratipatternimittatvamapi śabdādīnāmakalpanīyaṃ syāt / yaśca dvayordoṣo na tamekaścodyata iti / ātmaguṇākāṃkṣitvādadoṣa iti cet syānmatam nimittapradhānatvādanyaparipākavaśena sukhaduḥkhenotpādayatyātmanaḥ / tanmayatve tu nirākāṃkṣatvātpradhānasya vyavasthābhedo na yukta iti / tacca naivam / kasmāt ? uktatvāt / tanmayatve'pi guṇabhāvānmādhuryādiṣu vipratipattirityādāvevoktametat / tasmāttanmayatve prādhānyamiti cāniścitābhidhānametat /
āha, evamapyayuktametat / kasmāt ? atītānāgateṣvapi tu dṛṣṭeḥ / tasmātsukhādīnāṃ śabdādyātmabhāvo na yukta iti /
ucyate- na, smṛtinimittatvād buddheḥ / ayamatītānāgateṣvapi śabdādiṣu smārtasukhaduḥkhayogo bhavati / tatsaṃparkāttu puruṣeṇa tathānubhūyate / puruṣaguṇatve tu pākajavannimittādutpannānāṃ sukhādīnāṃ viśeṣabhāvāttīvramandatānupapattiḥ syāt / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / kiṃcānyat / anirmokṣaprasaṃgāt / dravyasya guṇairaviprayogātsukhaduḥkhayorātmaguṇatve satyātmanastābhyāmanirmokṣaprasaṃgaḥ / tasmāttayorātmaguṇatvamayuktamiti / śyāmādivattadvinivṛttiriti cet syānmatam, yathā śyāmaguṇatve satyaṇoragnisambandhāttadvinivṛttiḥ, śabdādiguṇatve cākāśasyāśabdakasyāvasthānamevamātmano'pi / etadayuktam / kasmāt ? viśeṣopādānaprasaṃgāt / sādhyatvācca, yathā hyaṇuḥ śyāmatāṃ parityajya rūpaviśeṣameva raktalakṣaṇamupādatte, na rūpavattāṃ tyajati, evamātmāpi bāhyanimittasāmarthyātsukhāntaraṃ duḥkhād duḥkhāntaramupādadīta / na te atyantaṃ jahyāt / tathā ākāśaṃ śabdalakṣaṇaṃ kasyāṃcidavasthāyāmaśabdakaṃ bhavatītyasmānprati sādhyo'yamarthaḥ / bheryādiśabdāstu tadguṇa eveti pratipādayiṣyāmaḥ tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo'yuktaḥ / evamanāmiśrarūpa ātmā / tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ parasparavirodhināṃ ca tadguṇatvamanupapannam / tasmādyuktametannirguṇa ātmā nairguṇyācca sākṣimātra iti kevalo viviktatvāt /
tasmādayaṃ guṇebhyaḥ pṛthagbhūtaḥ tasmātkevalaḥ na taiḥ saha saṃsargeṇa vartate /
āha, kaḥ punarasyātmano guṇebhyaḥ pṛthagbhāvo'bhipreta iti ?
ucyate- tadupakāranirapekṣāṇāṃ sattvādīnāṃ svakāryasāmarthyapṛthagbhāvaḥ / na hi sattvādayaḥ prakāśādibhirdharmairitaretaropakāreṇa vartamānāḥ puruṣakṛtamupakāramapekṣante / prakāśādidharmasannidhānamātrādeva tu pravartante / tathā ca vārṣagaṇāḥ paṭhanti "pradhānapravṛttirapratyayā puruṣeṇāparigṛhyamāṇādisarge vartante" iti / yasmādguṇāstadupakāranirapekṣāḥ pravartante tasmādasāvapi tatsaṃsarga nānubhavati / dṛṣṭā tu loke'pyekakāryatvāpṛthakpṛthagbhāvaparikalpanā / tadyathā ime bhrātaraḥ pṛthak, eṣāṃ naikaṃ kāryam / na pṛthagime yeṣāmekamiti /
madhyastho viṣayitvāt / yasmādayaṃ puruṣo viṣayī tasmānmadhyasthaḥ / kiṃ kāraṇam ? viṣayāṇāṃ hyatulyabalatvāt, nyūnātiśayopapatteśca paraspareṇa bādhānugrahāvutpannau / viṣayī cāyam / tasmānnāsti nyūnatādyupapattiḥ / tataścetanābhāvaḥ / na cāmiśrarūpatvātsaṅgadveṣau guṇaviṣayau, ato madhyasthaḥ ?
draṣṭṛtvaṃ caitanyāt / prakṛtivikārabhūtatvāt sattvādibhyaścaitanyamapoddhṛtya puruṣe vyavasthāpanīyam / na cācetanānāṃ draṣṭṛtvamupapadyate ityataḥ puruṣa eva caitanyād dṛṣṭā nānyattattvāntaram /
akartṛbhāvaḥ, aprasavadharmitvāt / prasavārtho dharmaḥ prasavadharmaḥ so'syāstīti prasavadharmī /
kaḥ punarasau prasavārtho dharma iti ?
ucyate- praspandanapariṇāmau / niṣkriyatvādakarteti yāvat / tadidamaprasavadharmitvādakarteti / kathamasya niṣkriyatvamiti cet ? caitanyāt / acetanānāṃ hi kṣīrādīnāṃ kriyāvattvamupalabdhaṃ, cetanasya na kasyacidityato niṣkriyaḥ puruṣaḥ / kiṃca anāmiśrarūpatvāt / anāmiśrarūpaṃ hi kriyādimatkṣīrādi / anāmiśrarūpaścāyam / tasmānniṣkriyaḥ / vibhutvāditi cet syādetat, yathā vibhutve sati pradhānasya sakriyatvamevaṃ puruṣasya iti vibhutve sakriyatvena bhavitavyamiti / tacca naivam / kasmāt ? dharmadvayasahitasya sāhacaryopalabdheḥ / tadvibhutvamācetanyānekarūpatvasahitaṃ kriyāvati dṛṣṭaṃ, na kevalam / na tu tathā puruṣe / tasmādviṣamametat / evaṃ niṣkriyaḥ puruṣaḥ niṣkriyatvācca pradhānātkāryakāraṇaṃ na kurute / kasmāt ? kriyāvataḥ kumbhakārasya mṛtpiṇḍātkāryaniṣpattisāmarthyadarśanāt / syādetat / utpāditasyānyena sthitiṃ kurute, dhātrīkumāravat / sthitasya prayogaṃ rathaśakaṭayantraprerakavaditi / etadapyanupapannaṃ, pūrvasmādeva hetoḥ athāpi syātsvataḥ puruṣaḥ kāryakaraṇaṃ kuruta iti tadapyayuktam / cetanācetanayoratyantabhedātprakṛtivikārabhāvānupapatteḥ / atha matamubhayata iti, tadapi naiva saṃbhavati, ubhayadoṣaprasaṃgāt / syātpunaretat avyapadiśya yoniṃ puruṣo'bhidhyānamātreṇa kāryakaraṇaṃ kurute ityasadetat / kasmāt ? anutpattāvabhidhyānānupapatteḥ / īśvarakāraṇapratiṣedhe'bhihitaṃ prāk pradhānavipariṇāmādbuddhimato buddhirnāsti / na ca buddhimantareṇābhidhyānamupapadyate, tadvṛttibhūtatvāt tathā buddhimatpūrvakasṛṣṭipratiṣedhaḥ kṛtaḥ / sa ihāpi yojyaḥ, adhyavasāyakartṛtvaṃ ca prākpratiṣiddham / evaṃ saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca
nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ /
na svātmano na parato na vyapadeśānna cobhayataḥ //
tadyuktametat

tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // iti //

// 19 //

Like what you read? Consider supporting this website: