Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 20

yataścetanāśaktisambandhātpuruṣa eva draṣṭā nānyattattvāntaraṃ, guṇāśca kartāro, na puruṣaḥ

tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam /
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // ISk_20 //

puruṣasamparkād hi grahaṇadhāraṇavijñānavacanohāpohakriyā yathānyāyābhiniveśānāṃ karaṇadharmāṇāṃ pratyayarūpāṇāmivopalabdheścetanāśakteścādhyavasāyavṛttimanurudhyamānāyāstadbhāvasanniveśināṃ sattvādīnāṃ vyāpāravatāmabhisambandhād vyāpārāviṣṭāyā ivopalabdhiḥ / yatastatrāyamanekakālapravṛttamithyāpratyayābhyāsavāsanāpekṣo bhavabījaheturjñānaviśeṣaḥ prāṇabhṛtāmavabhāsate / śrotramupalabhyate tvakcakṣurjihvā ghrāṇamityādi / tathā puruṣaḥ karmaṇāṃ kartā, puruṣaḥ sukhaduḥkhayoriti / tasmātkaraṇasya grahaṇarūpatā puruṣasya ca kartṛrūpatā, sambandhyantarasamparkādanyagatānyatropalabhyamānā bhaktyādhyavasātavyā, na paramārthataḥ / uktaṃ ca

cetanādhiṣṭhātā buddhiścetaneva vibhāvyate /
kartṛṣvavasthitaścātmā bhoktā karteva lakṣyate //

āha, saṃyogātpararūpatāpattāvatiprasaṃgaḥ, aviśeṣāt / yadi cetanasaṃyogād buddhyādīnāṃ pratyayavadupacāraḥ vyāpitvādasya ghaṭādibhirapi saṃyogo na pratiṣidhyata ityataḥ prāptasteṣāmapi pratyayavadupacāraḥ / atha saṃyogāviśeṣātkaraṇānāmeva pratyayavadupacāro na ghaṭādīnāṃ, viśeṣastarhi vaktavya iti /
ucyate- tadaprasaṃgaḥ / śaktyapekṣatvāt sphaṭikādivat / yathopadhānasaṃyogaviśeṣe satyākāśasphaṭikayoḥ sphāṭikamevopadhanasarūpaṃ pratyavabhāsate śaktito nākāśam, evaṃ puruṣasaṃyogāviśeṣe buddhighaṭayoḥ śaktito buddhireva cetanārūpāpannevopalabhyate, na ghaṭaḥ /
āha, puruṣasya vikāryatvaprasaṃgaḥ, rūpāntaropādanāt / yadi tarhi karaṇasambandhātpuruṣaḥ kartṛtvopacāraṃ viṣayasarūpatāṃ ca pratipadyate, prāptamasyāpi sphaṭikavadrūpāntaropādānādvikāryatvam / atha nāsya viṣayarūpāpattiḥ, na tarhi karaṇasvarūpaḥ puruṣa iti /
ucyate- na, bhaktito'bhyupagamāt / buddhirupāttaviṣayendriyavṛttyupanipātāttādrūpyaṃ pratipadyate / buddhirūpaṃ tu sannidhānamātrācchaktiviśeṣayogātphalabhoktṛtvācca rājani bhṛtyajayaparājayopacāravatpuruṣa upacaryate / na tvasau buddhisaṃparkāttadrūpo bhavati / ata evāsya satyāṃ cetanāśaktau vyavasāyakartṛtvaṃ pratiṣidhyate, bhūt viṣayarūpāpattau satyāmanekasvabhāvatvādikāryatvaprasaṃgaḥ / tasmādviṣayasamparkādapyavikāryaḥ puruṣaḥ, na hyasya nityatvātkiṃcidanugrahāya nāpaghātāya / āha ca

muṣṭiryathā vikīrṇaḥ sūcyagre sarṣapādīnām /
tiṣṭhanti na sūkṣmabhāvāttadvad dvandvāni sarvajñe //

iti / cetanāśaktiyogāttu draṣṭṛtvamasya svābhāvikam / evaṃ cedyayuktaṃ

varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
carmopamaścetso'nityaḥ khatulyaścedasatsamaḥ //

iti tadayuktam / kiṃ kāraṇam ? yasmādavikāryarūpasyākāśasya sannidhānamātrānmeghapayorajodhūmaprabhṛtibhirabhinnadeśatvādatyantaśuddhasyāpi malinamiva rūpamupalakṣyate, na ca vikāryatvam, evamanātmano'pi syāt / tadyuktametatpuruṣasaṃyogātkaraṇasya pratyayopacāraḥ, puruṣasya ca guṇasaṃyogātkartṛtvopacāra iti /
āha, ayuktametat / kasmāt ? saṃyogānupapatteḥ / puruṣasya hi guṇānāṃ ca saṃyogaḥ parikalpyamāno'nyatarakarmajo parikalpyate yathā sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo dvyaṅgulākāśayoḥ, svābhāviko yathāgnyuṣṇayoḥ, śaktinimitto yathā cakṣurūpayoḥ, yogyatālakṣaṇo yathā matsyodakayoriti ? tanna tāvadanyatarakarmaja ubhyakarmajaśca saṃyoga eṣāmupapadyate / kasmāt ? vibhutvāt / na svābhāvikaḥ anirmokṣaprasaṃgāt / yathāgneḥ svābhāvikādauṣṇyānmokṣo na bhavati evamātmanaḥ svābhāvikatvādguṇasaṃyogādanirmokṣaprasaṃgaḥ syāt / śaktinimittaśca / kim ? anirmokṣaprasaṃgādeva, sa na bhavatītyanuvartate / svasvāmiśaktinimitte hi saṃyoge parikalpyamāne śaktyoḥ satatāvasthānādanirmokṣa eva prasajyeta / yogyatālakṣaṇaḥ śaktimātrarūpatvādasaṃvedyo'tastadasiddhiḥ / kiṃca prayojanāntarānupapatteḥ / pravṛttyanuguṇaṃ hi yogyamityucyate / tasyā eva tu pravṛtte puruṣārthamapohya nimittāntaraṃ śakyaṃ kalpayitum / ākasmikatve ca niyamadvaitānupapattiḥ / tasmādayuktaṃ puruṣasya guṇānāṃ ca yogyatālakṣaṇaḥ sambandhaḥ / na yādṛcchikaḥ / mokṣakāraṇaniyamānupapatteḥ / saṃyogakāraṇapratidvandvaṃ kaivalyakāraṇam / yadi ca yādṛcchiko guṇapuruṣasaṃyogaḥ syāttasyājñānānnivṛttirnāstīti tadarthasyābhyutthānasyānarthakyaṃ prāptaṃ viśeṣānupapatteśca kāraṇāntaraṃ kalpayitum / ata etadapyayuktamiti / na vaiṣayikaḥ, anirmokṣaprasaṃgāt / satatameva hi puruṣasya viṣayitvamavyāvṛttaṃ guṇānāṃ ca viṣayatvamityanirmokṣaprasaṃga eva syāt / etāvāṃśca saṃyogaḥ parikalpyamānaḥ parikalpyeta / sarvathā ca nopapadyate / tasmāttatsaṃyogādityayuktamabhidhātumiti /
ucyate- saṃyogānityatvādiha caupakārikaparikalpanādadoṣaḥ / ihānekavidhaḥ saṃyogaḥ / tadyathā prāptipūrvikā prāptiḥ / yathodāhṛtaṃ anyataraja ubhayakarmajaḥ saṃyoga ityādi / yatrāsau na saṃbhavati tatra sannidhimātrasāmānyād bhaktyā kalpyate / tadyathākāśasya gavādibhiḥ / pradeśairiti cenna abhāvāt / te'pi hi niravayavatvādākāśasya bhaktyā kalpyante, bhūtkṛtakatvānityatvadoṣaprasaṃgaḥ / tasmātpradeśopacārātkāryamapyupacaritam / anyastu śāstrīyaḥ saṃyogo'rthanimittaḥ / tatrānekasaṃyogopapatteriha puruṣāntaḥkaraṇayorabhinnadeśatvātsannidhimātrasāmānyādbhāktaṃ saṃyogaṃ parikalpyaivamucyata ityadoṣaḥ // 20 //

Like what you read? Consider supporting this website: