Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 18

āha, gṛhṇīmahe tāvadastyayamātmeti / idānīmaneko'thaika iti vicāryam / kutaḥ saṃśaya iti cet, sambandhināmubhayathā dṛṣṭatvāt / iha kasyacidanekasyānekena sambandha upalabhyate / tadyathā śrotrādinā śarīrasya / kasyacidekasyānekena / tadyathākāśasya ghaṭādinā / ayamapi cātmā kāryakāraṇasambandhītyataḥ saṃśayaḥ kiṃ śrotrādivadanekaḥ, ākāśavadeko veti ? kiṃ cānyat / ācāryavipratipatteḥ / aupaniṣadāḥ khalu eka ātmeti pratipannāḥ / kāṇādākṣapādārhataprabhṛtayaḥ punareka iti / yathā caikānekatvaṃ pratyātmano vipratipattirevaṃ sākṣitvaudāsīnyadraṣṭṛtvākartṛtveṣu / tasmādvaktavyaṃ kathamete dharmāḥ puruṣe'vatiṣṭhanta iti ?
ucyate- yattāvaduktaṃ sambandhitvādātmapadārthe sandehaḥ kimaneko'thaika iti, atra brūmaḥ- bahavaḥ puruṣā iti pratijñā / kasmāt ?

janmamaraṇakaraṇānāṃ pratiniyamāt

janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ bāhyena śarīreṇa sambandhaḥ / maraṇamiti pūrvakṛtasya karmaṇaḥ phalabhogaparisamāpteḥ sāmpratasya ca phalabhogasya pratyupasthāne liṅgasya pūrvaśarīratyāgaḥ / karaṇaṃ trayodaśavidhamiti (ISk 32) vakṣyati / janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni / teṣāṃ pratipuruṣaṃ niyamaḥ /etasmālliṅgādātmano bahutvamavasīyate / etaduktaṃ bhavati- janmalakṣaṇaṃ ca maraṇalakṣaṇaṃ ca kāryakāraṇasyāvasthāntaram / parasparavirodhinī tamaḥprakāśavat / tatra yadyeka ātmā syāt tena yathaikaṃ dravyaṃ tamaḥprakāśāvekapradeśopanipātinau na śaknotyanubhavitumasambhavāt, evamayaṃ janmamaraṇe api na śaknuyādupabhoktum / asti cāyaṃ kenacitkāryakaraṇena janmopabhogaḥ kenacinmaraṇopabhogaḥ / tena manyāmahe nānā ātmānaḥ, yeṣāṃ virodhidharmopabhogasāmarthyamiti / tathā karaṇānāṃ prakāśātiśayo viṣayagrahaṇalakṣaṇāśuddhyatiśayaścāṣṭāviṃśatidhāśaktiḥ, tayoḥ parasparavirodhādekenātmanā yugapadupabhogo nopapadyate / na hi śakyamekenātmanā prakāśātiśayo viṣayagrahaṇalakṣaṇo'śuddhyatiśayaścāśaktilakṣaṇo virodhitvādyugapadupabhoktum / asti cāyaṃ karaṇanimittaḥ pratipuruṣaṃ niyamaḥ / tena manyāmahe nānā ātmāna iti /
kiṃ cānyat /

ayugapatpravṛtteśca /

puruṣabahutvaṃ siddham

kasmāt ? ayugapatpravṛtteḥ pradhānasyetiśeṣaḥ, yasya pravṛttirupapadyate /
kasya pravṛttirupapadyate ?
pradhānasya /
kathamiti ?
ucyate- yadyeka ātmā syāttenaikapuruṣādhikāranibaddhaṃ pradhānam / śaktaścāsau yugapadanekāni śarīrāṇi upabhoktumityato yāvadbhiḥ śarīrairapacitāsu kālamātrāsvasminbhavaparivarte bhavitavyaṃ sarveṣāmutpattiṃ prati yugapatpravarteta / dṛṣṭā tu pradhānasyāyugapaccharīrabhāvena pravṛttiḥ / tasmādayugapatpravṛtteśca nānā ātmāna iti /
anye punarāhuḥ- bahiṣkaraṇāmevāyugapatpravṛtteḥ / katham ? yadyeka ātmā syāttena tatsaṃskāropanibaddhānyeva sarvāṇi karaṇānītyataḥ pratipaṇḍitamavasthitaiḥ karaṇairyugapadviṣayāngṛhṇīyāt / bādhiryādyupaghāte sati piṇḍāntarasambandhinā karaṇenāsya śabdādikaraṇamapratiṣiddhaṃ syāt / na tu tathā bhavati / tasmātkaraṇānāmayugapatpravṛtternānā ātmāna iti / tadayuktam / kasmāt ? pūrveṇāviśeṣāt / karaṇānāṃ pratiniyamādityanenāyamupasaṃgṛhīto'rthaḥ / tasmādyathoktamevāstu /
kiṃ cānyat /

triguṇādiviparyayāccaiva // ISk_18 //

iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete dharmāḥ pratipiṇḍamupalabhyante / yathā caite tathā tatpratiyogino nairguṇyādayaḥ puruṣadharmāḥ / tatra yathaiva guṇasvabhāvaviparītasvabhāvasyopalambhādekasmātpiṇḍādekapuruṣasiddhiḥ evaṃ pratipiṇḍaṃ guṇasvabhāvaviparītasvabhāvasyopalambhātpuruṣanānātvamavaseyam / tasmādavasthitametannānātmāna iti // 18 //

Like what you read? Consider supporting this website: