Hitopadesha [sanskrit]

8,857 words

The Sanskrit edition of the Hitopadesha referencing the English translation and grammatical analysis. Written by Narayana in the 8th century, the Hitopadesha represents a collection of short stories involving human and animal characters, instructing the reader on basic ancient Indian moral values and ethical conduct. Alternative titles: हितोपदेशः, Hitopadeśa, Hitopadesa.

Book 4 - Sandhi

(section on peace)

vṛtte mahati saṅgrāme rājñor nihata-senayoḥ |
stheyābhyāṃ gṛdhra-cakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇat || 1 ||
[Analyze grammar]

aparādhaḥ sa daivasya na punar mantriṇām ayam |
kāryaṃ sucaritaṃ kvāpi daiva-yogād vinaśyati || 2 ||
[Analyze grammar]

viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ |
ātmanaḥ karma-doṣāṃś ca naiva jānāty apaṇḍitaḥ || 3 ||
[Analyze grammar]

suhṛdāṃ hita-kāmānāṃ yo vākyaṃ nābhinandati |
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati || 4 ||
[Analyze grammar]

rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam |
haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā || 5 ||
[Analyze grammar]

anāgata-vidhātā ca pratyutpanna-matis tathā |
dvāv eva sukham edhete yad-bhaviṣyo vinaśyati || 6 ||
[Analyze grammar]

utpannām āpadaṃ yas tu samādhatte sa buddhimān |
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā || 7 ||
[Analyze grammar]

na strīṇām apriyaḥ kaścit priyo vāpi na vidyate |
gāvas tṛṇam ivāraṇye prārthayante navaṃ navam || 8 ||
[Analyze grammar]

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ catur-guṇā |
ṣaḍ-guṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ || 9 ||
[Analyze grammar]

yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate || 10 ||
[Analyze grammar]

upāyaṃ cintayet prājño hy apāyam api cintayet |
paśyato baka-mūrkhasya nakulair bhakṣitāḥ sutāḥ || 11 ||
[Analyze grammar]

praṇayād upakārād vā yo viśvasiti śatruṣu |
sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate || 12 ||
[Analyze grammar]

kṛta-kṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet |
phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet || 13 ||
[Analyze grammar]

avicārayato yukti-kathanaṃ tuṣa-khaṇḍanam |
nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam || 14 ||
[Analyze grammar]

nīcaḥ ślāghya-padaṃ prāpya svāminaṃ hantum icchati |
mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā || 15 ||
[Analyze grammar]

bhakṣayitvā bahūn matsyān uttamādhama-madhyamān |
atilobhād bakaḥ paścān mṛtaḥ karkaṭaka-grahāt || 16 ||
[Analyze grammar]

upakartrāriṇā sandhir na mitreṇāpakāriṇā |
upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ || 17 ||
[Analyze grammar]

tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam |
āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat || 18 ||
[Analyze grammar]

abhiyukto yadā paśyen na kiñcid gatim ātmanaḥ |
yudhyamānas tadā prājño mriyate ripuṇā saha || 19 ||
[Analyze grammar]

anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati |
sa tiraskāram āpnoti bhagna-bhāṇḍo dvijo yathā || 20 ||
[Analyze grammar]

madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ |
gacchanty unmārga-yātasya netāraḥ khalu vācyatām || 21 ||
[Analyze grammar]

yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye |
apriyāṇy āha pathyāni tena rājā sahāyavān || 22 ||
[Analyze grammar]

suhṛd-balaṃ tathā rājyam ātmānaṃ kīrtim eva ca |
yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ || 23 ||
[Analyze grammar]

sandhim icchet samenāpi sandigdho vijayo yudhi |
nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ || 24 ||
[Analyze grammar]

yuddhe vināśo bhavati kadācid ubhayor api |
sundopa-sundāv anyonyaṃ naṣṭau tulya-balau na kim || 25 ||
[Analyze grammar]

jñāna-śreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api |
dhana-dhānyādhiko vaiśyaḥ śūdras tu dvija-sevayā || 26 ||
[Analyze grammar]

satyārthau dhārmiko 'nāryo bhrātṛ-saṅhātavān balī |
aneka-yuddha-vijayī sandheyāḥ sapta kīrtitāḥ || 27 ||
[Analyze grammar]

satyo 'nupālayan satyaṃ sandhito naiti vikriyām |
prāṇa-bādhe'pi suvyaktam āryo nāyāty anārthatām || 28 ||
[Analyze grammar]

dhārmikasyābhiyuktasya sarva eva hi yudhyate |
prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ || 29 ||
[Analyze grammar]

sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite |
vinā tasyāśrayeṇāryo na kuryāt kāla-yāpanam || 30 ||
[Analyze grammar]

saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ |
na śakyate samucchettuṃ bhrātṛ-saṅghātavāṃs tathā || 31 ||
[Analyze grammar]

balinā saha yoddhavyam iti nāsti nidarśanam |
prativātaṃ na hi ghanaḥ kadācid upasarpati || 32 ||
[Analyze grammar]

jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā |
aneka-yuddha-jayinaḥ pratāpād eva bhajyate || 33 ||
[Analyze grammar]

aneka-yuddha-vijayī sandhānaṃ yasya gacchati |
tat-pratāpena tasyāśu vaśam āyānti śatravaḥ || 34 ||
[Analyze grammar]

bālo vṛddho dīrgha-rogī tathājñāti-bahiṣkṛtaḥ |
bhīruko bhīruka-jano lubdho lubdha-janas tathā || 35 ||
[Analyze grammar]

virakta-prakṛtiś caiva viṣayeṣv atisaktimān |
aneka-citta-mantras tu deva-brāhmaṇa-nindakaḥ || 36 ||
[Analyze grammar]

daivopahatakaś caiva tathā daiva-parāyaṇaḥ |
durbhikṣa-vyasanopeto bala-vyasana-saṅkulaḥ || 37 ||
[Analyze grammar]

adeśastho bahu-ripur yuktaḥ kālena yaś ca na |
satya-dharma-vyapetaś ca viṃśatiḥ puruṣā amī || 38 ||
[Analyze grammar]

etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam |
ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam || 39 ||
[Analyze grammar]

bālasyālpa-prabhāvatvān na loko yoddhum icchati |
yuddhāyuddha-phalaṃ yasmāj jñātuṃ śakto na bāliśaḥ || 40 ||
[Analyze grammar]

utsāha-śakti-hīnatvād vṛddho dīrghāmayas tathā |
svair eva paribhūyete dvāv apy etāv asaṃśayam || 41 ||
[Analyze grammar]

sukha-cchedyo hi bhavati sarva-jñāti-bahiṣkṛtaḥ |
ta evainaṃ vinighnanti jñātayas tv ātma-sātkṛtāḥ || 42 ||
[Analyze grammar]

bhīrur yuddha-parityāgāt svayam eva praṇaśyati |
tathaiva bhīru-puruṣaḥ saṅgrāme tair vimucyate || 43 ||
[Analyze grammar]

lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ |
lubdhānujīvī tair eva dāna-bhinnair nihanyate || 44 ||
[Analyze grammar]

santy ajyate prakṛtibhir virakta-prakṛtir yudhi |
sukhābhiyojyo bhavati viṣayev atisaktimān || 45 ||
[Analyze grammar]

aneka-citta-mantras tu dveṣyo bhavati mantriṇām |
anavasthita-cittatvāt karyataḥ sa upekṣyate || 46 ||
[Analyze grammar]

sadādharma-balīyastvād deva brāhmaṇa-nindakaḥ |
viśīryate svayaṃ hy eṣa daivopahatakas tathā || 47 ||
[Analyze grammar]

sampatteś ca vipatteś ca daivam eva hi kāraṇam |
iti daivaparo dhyāyann ātmanā na viceṣṭate || 48 ||
[Analyze grammar]

durbhikṣa-vyasanī caiva svayam eva viṣīdati |
bala-vyasana-saktasya yoddhuṃ śaktir na jāyate || 49 ||
[Analyze grammar]

adeśa-stho hi ripuṇā svalpakenāpi hanyate |
grāho 'lpīyān api jale jalendram api karṣati || 50 ||
[Analyze grammar]

bahu-śatrus tu santrastaḥ śyena-madhye kapotavat |
yenaiva gacchati pathā tenaivāśu vipadyate || 51 ||
[Analyze grammar]

akāla-yukta-sainyas tu hanyate kāla-yodhinā |
kauśikena hata-jyotir niśītha iva vāyasaḥ || 52 ||
[Analyze grammar]

satya-dharma-vyapetena sandadhyān na kadācana |
sa sandhito 'py asādhutvād acirād yāti vikriyām || 53 ||
[Analyze grammar]

yā hi prāṇa-parityāga-mūlyenāpi na labhyate |
sā śrīr nītividaṃ paśya cañcalāpi pradhāvati || 54 ||
[Analyze grammar]

vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ |
nacāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti || 55 ||
[Analyze grammar]

suguptim ādhāya susaṃhatena balena vīro vicarann arātim |
santāpayed yena samaṃ sutaptas taptena sandhānam upaiti taptaḥ || 56 ||
[Analyze grammar]

viśvāsa-pratipannānāṃ vañcane kā vidagdhatā |
aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam || 57 ||
[Analyze grammar]

ātmaupamyena yo vetti durjanaṃ satya-vādinam |
sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā || 58 ||
[Analyze grammar]

matir dolāyate satyaṃ satām api khaloktibhiḥ |
tābhir viśvāsitaś cāsau mriyate citrakarṇavat || 59 ||
[Analyze grammar]

tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam |
bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti || 60 ||
[Analyze grammar]

mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ |
lubdho bhīrus tvarā-yuktaḥ kāmukaś ca na dharma-vit || 61 ||
[Analyze grammar]

na bhūta-dānaṃ na suvarṇa-dānaṃ na go-pradānaṃ na tathānna-dānam |
yathā vadantīha mahā-pradānaṃ sarveṣu dāneṣv abhaya-pradānam || 62 ||
[Analyze grammar]

sarva-kāma-samṛddhasya aśvamedhasya yat phalam |
tat-phalaṃ labhate samyag rakṣite śaraṇāgate || 63 ||
[Analyze grammar]

svāmi-mūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu |
samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām || 64 ||
[Analyze grammar]

loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam |
kṣālayanty api vṛkṣāṅghriṃ nadī-velā nikṛntati || 65 ||
[Analyze grammar]

skandhenāpi vahec chatrūn kāryam āsādya buddhimān |
yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ || 66 ||
[Analyze grammar]

utsave vyasane yuddhe durbhikṣe rāṣṭra-viplave |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ || 67 ||
[Analyze grammar]

kroḍīkaroti prathamaṃ yadā jātam anityatā |
dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ || 68 ||
[Analyze grammar]

kva gatāḥ pṛthivī-pālāḥ sa-sainya-bala-vāhanāḥ |
viyoga-sākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati || 69 ||
[Analyze grammar]

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |
adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ || 70 ||
[Analyze grammar]

kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram || 71 ||
[Analyze grammar]

pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate |
āmakumbha ivāmbhaḥ-stho viśīrṇaḥ san vibhāṣyate || 72 ||
[Analyze grammar]

āsannataratāmeti mṛtyur jantor dine dine |
āghātaṃ nīyamānasya vadhyasyeva pade pade || 73 ||
[Analyze grammar]

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravya-sañcayaḥ |
aiśvaryaṃ priya-saṃvāso muhyet tatra na paṇḍitaḥ || 74 ||
[Analyze grammar]

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvad bhūta-samāgamaḥ || 75 ||
[Analyze grammar]

yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati |
viśramya ca punar gacched tadvad bhūta-samāgamaḥ || 76 ||
[Analyze grammar]

pañcabhir nirmite dehe pañcatvaṃ ca punar gate |
svāṃ svāṃ yonim anuprāpte tatra kā paridevanā || 77 ||
[Analyze grammar]

yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān |
tāvanto 'sya nikhanyante hṛdaye śoka-śaṅkavaḥ || 78 ||
[Analyze grammar]

nāyam atyanta-saṃvāso labhyate yena kenacit |
api svena śarīreṇa kim utānyena kenacit || 79 ||
[Analyze grammar]

saṃyogo hi viyogasya saṃsūcayati sambhavam |
anatikramaṇīyasya janma mṛtyor ivāgamam || 80 ||
[Analyze grammar]

āpāta-ramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha |
apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ || 81 ||
[Analyze grammar]

vrajanti na nivartante srotāṃsi saritāṃ yathā |
āyur ādāya martyānāṃ tathā rātry-ahanī sadā || 82 ||
[Analyze grammar]

sukhāsvāda-paro yas tu saṃsāre sat-samāgamaḥ |
sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate || 83 ||
[Analyze grammar]

ata eva hi necchanti sādhavaḥ sat-samāgamam |
yad-viyogāsi-lūnasya manaso nāsti bheṣajam || 84 ||
[Analyze grammar]

sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ |
atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ || 85 ||
[Analyze grammar]

saṃcintya saṃcintya tam ugra-daṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya |
varṣāmbu-siktā iva carma-bandhāḥ sarve prayatnāḥ śithilībhavanti || 86 ||
[Analyze grammar]

yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ |
tataḥ prabhṛty askhalita-prayāṇaḥ sa pratyahaṃ mṛtyu-samīpam eti || 87 ||
[Analyze grammar]

ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam |
śoko dineṣu gacchatsu vardhatām apayāti kim || 88 ||
[Analyze grammar]

akāṇḍa-pāta-jātānām astrāṇāṃ marma-bhedinām |
gāḍha-śoka-prahārāṇām acintaiva mahauṣadham || 89 ||
[Analyze grammar]

vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriya-nigrahas tapaḥ |
akutsite karmaṇi yaḥ pravartate trivṛtta-rāgasya gṛhaṃ tapovanam || 90 ||
[Analyze grammar]

duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ |
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharma-kāraṇam || 91 ||
[Analyze grammar]

vṛtty-arthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam |
vāk satya-vacanārthāya durgāṇy api taranti te || 92 ||
[Analyze grammar]

ātmā nadī saṃyam apuṇya-tīrthā satyodakā śīla-taṭā dayormiḥ |
tatrābhiṣekaṃ kuru pāṇḍu-putra na vāriṇā śuṣyati cāntarātmā || 93 ||
[Analyze grammar]

janma-mṛtyu-jarā-vyādhi-vedanābhir upadrutam |
saṃsāram imam utpannam asāraṃ tyajataḥ sukham || 94 ||
[Analyze grammar]

duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate |
duḥkhārtasya pratīkāre sukha-saṃjñā vidhīyate || 95 ||
[Analyze grammar]

saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate |
sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam || 96 ||
[Analyze grammar]

kāmaḥ sarvātmanā heyaḥ sa ced dhātuṃ na śakyate |
sva-bhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam || 97 ||
[Analyze grammar]

na śaran-meghavat kāryaṃ vṛthaiva ghana-garjitam |
parasyārtham anarthaṃ vā prakāśayati no mahān || 98 ||
[Analyze grammar]

ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ |
sa-darpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam || 99 ||
[Analyze grammar]

yo 'rtha-tattvam avijñāya krodhasyaiva vaśaṃ gataḥ |
sa tathā tapyate mūḍho brāhmaṇo nakulād yathā || 100 ||
[Analyze grammar]

ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |
kṣipram akriyamāṇasya kālaḥ pibati tad-rasam || 101 ||
[Analyze grammar]

kāmaḥ krodhas tathā lobho harṣo māno madas tathā |
ṣaḍ-vargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ || 102 ||
[Analyze grammar]

smṛtis tat-paratārtheṣu vitarko jñāna-niścayaḥ |
dṛḍhatā mantra-guptiś ca mantriṇaḥ paramo guṇaḥ || 103 ||
[Analyze grammar]

sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam |
vṛṇute hi vimṛśya kāriṇaṃ guṇa-lubdhāḥ svayam eva sampadaḥ || 104 ||
[Analyze grammar]

yadyapy upāyāś catvāro nirdiṣṭāḥ sadhya-sādhane |
saṅkhyā-mātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā || 105 ||
[Analyze grammar]

mṛd-ghaṭavat sukha-bhedyo duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭavad durbhedyaś cāśu sandheyaḥ || 106 ||
[Analyze grammar]

ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |
jñāna-lava-durvidagdhaṃ brahmāpi naraṃ na rañjayati || 107 ||
[Analyze grammar]

karmānumeyāḥ sarvatra parokṣa-guṇa-vṛttayaḥ |
tasmāt parokṣa-vṛttīnāṃ phalaiḥ karma vibhāvayet || 108 ||
[Analyze grammar]

sarasi bahuśas tārācchāyekṣaṇāt parivañcitaḥ kumuda-viṭapānveṣī haṃso niśāsvavicakṣaṇaḥ |
na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhuka-cakito lokaḥ satye'py apāyam apekṣate || 109 ||
[Analyze grammar]

durjana-dūṣita-manasaḥ sujaneṣv api nāsti viśvāsaḥ |
bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati || 110 ||
[Analyze grammar]

lubdham arthena gṛhṇīyāt stabdham añjali-karmaṇā |
mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam || 111 ||
[Analyze grammar]

sad-bhāvena haren mitraṃ sambhrameṇa tu bāndhavān |
strī-bhṛtyau dāna-mānābhyāṃ dākṣiṇyenetarān janān || 112 ||
[Analyze grammar]

balīyasābhiyuktas tu nṛpo nānya-pratikriyaḥ |
āpannaḥ sandhim anvicchet kurvāṇaḥ kāla-yāpanam || 113 ||
[Analyze grammar]

kapāla upahāraś ca santānaḥ saṃgatas tathā |
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ || 114 ||
[Analyze grammar]

adṛṣṭa-nara ādiṣṭa ātmāmiṣa upagrahaḥ |
parikrayas tathocchinnas tathā ca para-dūṣaṇaḥ || 115 ||
[Analyze grammar]

skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parakīrtitaḥ |
iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ || 116 ||
[Analyze grammar]

kapāla-sandhir vijñeyaḥ kevalaṃ sama-sandhikaḥ |
sampradānād bhavati ya upahāraḥ sa ucyate || 117 ||
[Analyze grammar]

santāna-sandhir vijñeyo dārikā-dāna-pūrvakaḥ |
sadbhis tu saṅgataḥ sandhir maitrī-pūrva udāhṛtaḥ || 118 ||
[Analyze grammar]

yāvad āyuḥ-pramāṇas tu samānārtha-prayojanaḥ |
sampattau vā vipattau vā kāraṇair yo na bhidyate || 119 ||
[Analyze grammar]

saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat |
tathānyaiḥ sandhi-kuśalaiḥ kāñcanaḥ samudāhṛtaḥ || 120 ||
[Analyze grammar]

ātma-kāryasya siddhiṃ tu samuddiśya kriyeta yaḥ |
sa upanyāsa-kuśalair upanyāsa udāhṛtaḥ || 121 ||
[Analyze grammar]

mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati |
iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate || 122 ||
[Analyze grammar]

upakāraṃ karomy asya mamāpy eṣa kariṣyati |
ayaṃ cāpi pratīkāro rāma-sugṛīvayor iva || 123 ||
[Analyze grammar]

ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ |
susaṃhita-prayāṇas tu sandhiḥ saṃyoga ucyate || 124 ||
[Analyze grammar]

āvayor yodha-mukhyābhyāṃ mad-arthaḥ sādhyatām iti |
yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ || 125 ||
[Analyze grammar]

tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti |
yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭa-puruṣaḥ smṛtaḥ || 126 ||
[Analyze grammar]

yatra bhūmy-eka-deśena paṇena ripur ūrjitaḥ |
sandhīyate sandhi-vidbhiḥ sa cādiṣṭa udāhṛtaḥ || 127 ||
[Analyze grammar]

sva-sainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ |
kriyate prāṇa-rakṣārthaṃ sarva-dānād upagrahaḥ || 128 ||
[Analyze grammar]

kośāṃśenārdha-kośena sarva-kośena vā punaḥ |
śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ || 129 ||
[Analyze grammar]

bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate |
bhūmy-uttha-phala-dānena sarveṇa para-bhūṣaṇaḥ || 130 ||
[Analyze grammar]

paricchinnaṃ phalaṃ yatra pratiskandhena dīyate |
skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhi-vicakṣaṇāḥ || 131 ||
[Analyze grammar]

parasparopakāras tu maitrī sambandhakas tathā |
upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ || 132 ||
[Analyze grammar]

eka evopahāras tu sandhir etan mataṃ hi naḥ |
upahārasya bhedās tu sarve'nye maitra-varjitāḥ || 133 ||
[Analyze grammar]

abhiyoktā balī yasmād alabdhvā na nivartate |
upahārād ṛte tasmāt saṃdhir anyo na vidyate || 134 ||
[Analyze grammar]

ādhi-vyādhi-parītāpād adya śvo vā vināśine |
ko hi nāma śarīrāya dharmāpetaṃ samācaret || 135 ||
[Analyze grammar]

jalāntaś candra-capalaṃ jīvitaṃ khalu dehinām |
tathā-vidham iti jñātvā śaśvat-kalyāṇam ācaret || 136 ||
[Analyze grammar]

vātābhra-vibhramam idaṃ vasudhādhipatyam āpāta-mātra-madhuro viṣayopabhogaḥ |
prāṇās tṛṇāgra-jala-bindu-samāna-lolā dharmaḥ sakhā param aho paraloka-yāne || 137 ||
[Analyze grammar]

mṛga-tṛṣṇā-samaṃ vīkṣya saṃsāraṃ kṣaṇa-bhaṅguram |
sajjanaiḥ saṅgataṃ kuryād dharmāya ca sukhāya ca || 138 ||
[Analyze grammar]

aśvamedha-sahasraṃ ca satyaṃ ca tulayā dhṛtam |
aśvamedha-sahasrād dhi satyam eva viśiṣyate || 139 ||
[Analyze grammar]

sandhiḥ sarva-mahī-bhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām |
nīti-vāra-vilāsinīva satataṃ vakṣaḥ-sthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ || 140 ||
[Analyze grammar]

prāleyādreḥ sutāyāḥ praṇaya-nivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī |
yāvat svarṇācalo 'yaṃ dava-dahana-samo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām || 141 ||
[Analyze grammar]

urvīm uddāma-sasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipra-mukhyāḥ |
ākalpāntaṃ ca bhūyāt sthira-samupacitā saṅgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśuna-jana-giro duḥsahā vajra-lepāḥ || 142 ||
[Analyze grammar]

śrīmāndhavalacandro 'sau jīyān māṇḍaliko ripūn |
yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hitopadesha Sandhi

Cover of edition (1997)

The Hitopadesa of Sri Narayana Pandita
by Satya Narayana dasa (1997)

Buy now!
Cover of edition (2015)

The Hitopadesa of Narayana
by M. R. Kale (2015)

Edited with A Sanskrit Commentary "Marma-Prakasika" and Notes in English; 9788120806023; Published by Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of Gujarati edition

Hitopadesa (in Gujarati)
by Dr. Narayan M. Kansara (2007)

[હિતોપદેશ]—[ડો. નારાયણ એમ. કંસારા] Sanskrit Text With Gujarati Translation; Published by Saraswati Pustak Bhandar, Ahmedabad

Buy now!
Like what you read? Consider supporting this website: