Hitopadesha [sanskrit]

8,857 words

The Sanskrit edition of the Hitopadesha referencing the English translation and grammatical analysis. Written by Narayana in the 8th century, the Hitopadesha represents a collection of short stories involving human and animal characters, instructing the reader on basic ancient Indian moral values and ethical conduct. Alternative titles: हितोपदेशः, Hitopadeśa, Hitopadesa.

Book 3 - Vigraha

(section on war)

haṃsaiḥ saha mayūrāṇāṃ vigrahe tulya-vikrame |
viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvāri-mandire || 1 ||
[Analyze grammar]

yadi na syān narapatiḥ samyaṅ-netā tataḥ prajā |
akarṇa-dhārā jaladhau viplaveteha naur iva || 2 ||
[Analyze grammar]

prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam |
vardhanād rakṣaṇaṃ śreyas tad-abhāve sad apy asat || 3 ||
[Analyze grammar]

payaḥ-pānaṃ bhujaṅgānāṃ kevalaṃ viṣa-vardhanam |
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye || 4 ||
[Analyze grammar]

vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana |
vānarānupadiśyātha sthāna-bhraṣṭā yayuḥ khagāḥ || 5 ||
[Analyze grammar]

asmābhir nirmitā nīḍāś cañcu-mātrāhṛtais tṛṇaiḥ |
hasta-pādādi-saṃyuktā yūyaṃ kim avasīdatha || 6 ||
[Analyze grammar]

anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ |
parākramaḥ paribhave vaiyātyaṃ surateṣv iva || 7 ||
[Analyze grammar]

ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam |
antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ || 8 ||
[Analyze grammar]

suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān |
dvīpi-carma-paricchanno vāg-doṣād gardabho hataḥ || 9 ||
[Analyze grammar]

sevitavyo mahā-vṛkṣaḥ phala-cchāyā-samanvitaḥ |
yadi daivāt phalaṃ nāsti cchāyā kena nivāryate || 10 ||
[Analyze grammar]

hīna-sevā na kartavyā kartavyo mahad āśrayaḥ |
payo 'pi śauṇḍikī-haste vāruṇĪty abhidhīyate || 11 ||
[Analyze grammar]

mahān apy alpatāṃ yāti nirguṇe guṇa-vistaraḥ |
ādhārādheya-bhāvena gajendra iva darpaṇe || 12 ||
[Analyze grammar]

ajā siṃha-prasādena vane carati nirbhayam |
rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ || 13 ||
[Analyze grammar]

vyapadeśe'pi siddhiḥ syād atiśakte narādhipe |
śaśino vyapadeśena śaśakāḥ sukham āsate || 14 ||
[Analyze grammar]

spṛśann api gajo hanti jighrann api bhujaṅgamaḥ |
pālayann api bhūpālaḥ prahasann api durjanaḥ || 15 ||
[Analyze grammar]

udyateṣv api śastreṣu dūto vadati nānyathā |
sadaivāvadhya-bhāvena yathārthasya hi vācakaḥ || 16 ||
[Analyze grammar]

svadeśajaṃ kulācāra-viśuddham upadhāśucim |
mantrajñam avasaninaṃ vyabhicāra-vivarjitam || 17 ||
[Analyze grammar]

adhīta-vyavahārārthaṃ maulaṃ khyātaṃ vipaścitam |
arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ || 18 ||
[Analyze grammar]

rājā mattaḥ śiśuś caiva pramadā dhana-garvitaḥ |
aprāpyam api vāñchanti kiṃ punar labhyate'pi yat || 19 ||
[Analyze grammar]

bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī |
brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān || 20 ||
[Analyze grammar]

prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati |
kālimā kālakūṭasya nāpaitīśvara-saṅgamāt || 21 ||
[Analyze grammar]

khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu |
daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ || 22 ||
[Analyze grammar]

na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit |
kāka-saṅgād dhato haṃsas tiṣṭhan gachaṃś ca vartakaḥ || 23 ||
[Analyze grammar]

durjanair ucyamānāni saṃmatāni priyāṇy api |
akāla-kusumānīva bhayaṃ saṃjanayanti hi || 24 ||
[Analyze grammar]

pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati |
ratha-kāro nijāṃ bhāryāṃ sajārāṃ śirasākarot || 25 ||
[Analyze grammar]

paruṣāṇy api yā proktā dṛṣṭā yā krodha-cakṣuṣā |
suprasanna-mukhī bhartuḥ sā nārī dharma-bhājanam || 26 ||
[Analyze grammar]

nagarastho vanastho vā pāpo vā yadi vā śuciḥ |
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ || 27 ||
[Analyze grammar]

bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā |
eṣā virahitā tena śobhanāpi na śobhate || 28 ||
[Analyze grammar]

tisraḥ koṭyo 'rdha-koṭī ca yāni lomāni mānave |
tāvat kālaṃ vaset svarge bhartāraṃ yo 'nugacchati || 29 ||
[Analyze grammar]

vyāla-grāhī yathā vyālaṃ balād uddharate bilāt |
tadvad bhartāram ādāya svarga-loke mahīyate || 30 ||
[Analyze grammar]

citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ |
kṛtvāpi pāpaṃ śata-lakṣam apy asau patiṃ gṛhītvā sura-lokam āpnuyāt || 31 ||
[Analyze grammar]

yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ |
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet || 32 ||
[Analyze grammar]

śataṃ dadyān na vivaded iti vijñasya saṃmatam |
vinā hetum api dvandvam etan mūrkhasya lakṣaṇam || 33 ||
[Analyze grammar]

varṇākāra-pratidhvānair netra-vaktra-vikārataḥ |
apy ūhanti mano dhīrās tasmād rahasi mantrayet || 34 ||
[Analyze grammar]

vedyānām āturaḥ śreyān vyasanī yo niyoginām |
viduṣāṃ jīvanaṃ mūrkhaḥ sad-varṇo jīvanaṃ satām || 35 ||
[Analyze grammar]

bhavet sva-para-rāṣṭrāṇāṃ kāryākāryāvalokane |
cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ || 36 ||
[Analyze grammar]

tīrthāśrama-sura-sthāne śāstara-vijñāna-hetunā |
tapasvi-vyañjanopetaiḥ sva-caraiḥ saha saṃvaset || 37 ||
[Analyze grammar]

ṣaṭ-karṇo bhidyate mantras tathā prāptaś ca vārtayā |
ity ātmanā dvitīyena mantraḥ kāryo mahī-bhṛtā || 38 ||
[Analyze grammar]

mantra-bhede hi ye doṣā bhavanti pṛthivī-pateḥ |
na śakyās te samādhātum iti nīti-vidāṃ matam || 39 ||
[Analyze grammar]

sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim |
yuddhodyogaṃ sva-bhū-tyāgaṃ nirdiśaty avicāritam || 40 ||
[Analyze grammar]

vijetuṃ prayatetārīn na yuddhena kadācana |
anityo vijayo yasmād dṛśyate yudhyamānayoḥ || 41 ||
[Analyze grammar]

sāmnā dānena bhedena samastair athavā pṛthak |
sādhituṃ prayatetārīn na yuddhena kadācana || 42 ||
[Analyze grammar]

sarva eva janaḥ śūro hy anāsādita-vigrahaḥ |
adṛṣṭa-para-sāmarthyaḥ sa-darpaḥ ko bhaven na hi || 43 ||
[Analyze grammar]

na tathotthāpyate grāvā prāṇibhir dāruṇā yathā |
alpopāyān mahā-siddhir etan-mantra-phalaṃ mahat || 44 ||
[Analyze grammar]

yathā kāla-kṛtodyogāt kṛṣiḥ phalavatī bhavet |
tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt || 45 ||
[Analyze grammar]

dūre bhīrutvam āsanne śūratā mahato guṇaḥ |
vipattau hi mahān loke dhīratvam adhigacchati || 46 ||
[Analyze grammar]

pratyūhaḥ sarva-siddhīnām uttāpaḥ prathamaḥ kila |
atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ || 47 ||
[Analyze grammar]

balinā saha yoddhavyam iti nāsti nidarśanam |
tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet || 48 ||
[Analyze grammar]

sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate |
kalir balavatā sārdhaṃ kīṭa-pakṣodgamo yathā || 49 ||
[Analyze grammar]

kaurmaṃ saṅkocam āsthāya prahāram api marṣayet |
prāpta-kāle tu nītijña uttiṣṭhet krūra-sarpavat || 50 ||
[Analyze grammar]

mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ |
samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ || 51 ||
[Analyze grammar]

ekaḥ śataṃ yodhayati prākāra-stho dhanurdharaḥ |
śataṃ śata-sahasrāṇi tasmād durgaṃ viśiṣyate || 52 ||
[Analyze grammar]

adurga-viṣayaḥ kasya nāreḥ paribhavāspadam |
adurgo 'nāśrayo rājā pota-cyuta-manuṣyavat || 53 ||
[Analyze grammar]

durgaṃ kuryān mahākhātam ucca-prākāra-saṃyutam |
sa-yantraṃ sa-jalaṃ śaila-sarin-maru-vanāśrayam || 54 ||
[Analyze grammar]

vistīrṇatāti-vaiṣamyaṃ rasa-dhānyedhma-saṅgrahaḥ |
praveśaś cāpa-sāraś ca saptaitā durga-sampadaḥ || 55 ||
[Analyze grammar]

yo yatra kuśalaḥ kārye taṃ tatra viniyojayet |
karmasv adṛṣṭa-karmā yaḥ śāstrajño 'pi vimuhyati || 56 ||
[Analyze grammar]

dhānyānāṃ saṅgraho rājann uttamaḥ sarva-saṅgrahāt |
nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇa-dhāraṇam || 57 ||
[Analyze grammar]

khyātaḥ sarva-rasānāṃ hi lavaṇo rasa uttamaḥ |
gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate || 58 ||
[Analyze grammar]

ātma-pakṣaṃ parityajya para-pakṣeṣu yo rataḥ |
sa parair hanyate mūḍho nīla-varṇa-śṛgālavat || 59 ||
[Analyze grammar]

yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ |
śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham || 60 ||
[Analyze grammar]

chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ |
dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ || 61 ||
[Analyze grammar]

nandaṃ jaghāna cāṇakyas tīkṣṇa-dūta-prayogataḥ |
tad dūrāntaritaṃ dūtaṃ paśyed vīra-samanvitaḥ || 62 ||
[Analyze grammar]

na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam |
dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti || 63 ||
[Analyze grammar]

dūto mleccho 'py avadhyaḥ syād rājā dūta-mukho yataḥ |
udyateṣv api śastreṣu dūto vadati nānyathā || 64 ||
[Analyze grammar]

svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ |
sadaivāvadhya-bhāvena dūtaḥ sarvaṃ hi jalpati || 65 ||
[Analyze grammar]

asantuṣṭā dvijā naṣṭāḥ santuṣṭāś ca mahībhṛtaḥ |
salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā || 66 ||
[Analyze grammar]

mitrāmātya-suhṛd-vargā yadā syur dṛḍha-bhaktayaḥ |
śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā || 67 ||
[Analyze grammar]

bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam |
yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā || 68 ||
[Analyze grammar]

viśanti sahasā mūḍhā ye'vicārya dviṣad-balam |
khaḍga-dhārā-pariṣvaṅgaṃ labhante te suniścitam || 69 ||
[Analyze grammar]

kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivī-pateḥ |
na hy auṣadha-parijñānād vyādheḥ śāntiḥ kvacid bhavet || 70 ||
[Analyze grammar]

nady-adri-vana-durgeṣu yatra yatra bhayaṃ nṛpa |
tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ || 71 ||
[Analyze grammar]

balādhyakṣaḥ puro yāyāt pravīra-puruṣānvitaḥ |
madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam || 72 ||
[Analyze grammar]

pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ |
rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ || 73 ||
[Analyze grammar]

paścāt senāpatir yāyāt khinnānāśvāsayan chanaiḥ |
mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ || 74 ||
[Analyze grammar]

sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam |
samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ || 75 ||
[Analyze grammar]

hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame |
tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi || 76 ||
[Analyze grammar]

śaileṣu durga-mārgeṣu vidheyaṃ nṛpa-rakṣaṇam |
sva-yodhai rakṣitasyāpi śayanaṃ yoga-nidrayā || 77 ||
[Analyze grammar]

nāśayet karṣayec chatrūn durga-kaṇṭaka-mardanaiḥ |
para-deśa-praveśe ca kuryād āṭavikān puraḥ || 78 ||
[Analyze grammar]

yatra rājā tatra kośo vinā kośaṃ na rājatā |
subhaṭebhyas tato dadyāt ko hi dātur na yudhyate || 79 ||
[Analyze grammar]

na narasya naro dāso dāsas tv arthasya bhūpate |
gauravaṃ lāghavaṃ vāpi dhanādhana-nibandhanam || 80 ||
[Analyze grammar]

abhedena ca yudhyeta rakṣec caiva parasparam |
phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet || 81 ||
[Analyze grammar]

padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet |
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet || 82 ||
[Analyze grammar]

syandanāśvaiḥ same yudhyed anūpe nau-dvipais tathā |
vṛkṣa-gulmāvṛte cāpair asi-carmāyudhaiḥ sthale || 83 ||
[Analyze grammar]

dūṣayec cāsya satataṃ yavasān nodakendhanam |
bhindyāc caiva taḍāgāni prakārārān parikhās tathā || 84 ||
[Analyze grammar]

baleṣu pramukho hastī na tathānyo mahīpateḥ |
nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ || 85 ||
[Analyze grammar]

balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ |
tasmād aśvādhiko rājā vijayī sthala-vigrahe || 86 ||
[Analyze grammar]

yudhyamānā hayārūḍhā devānām api durjayāḥ |
api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ || 87 ||
[Analyze grammar]

prathamaṃ yuddha-kāritvaṃ samasta-bala-pālanam |
diṅ-mārgāṇāṃ viśodhitvaṃ patti-karma pracakṣate || 88 ||
[Analyze grammar]

svabhāva-śūram astrajñam aviraktaṃ jita-śramam |
prasiddha-kṣatriya-prāyaṃ balaṃ śreṣṭhatamaṃ viduḥ || 89 ||
[Analyze grammar]

yathā prabhu-kṛtān mānād yudhyante bhuvi mānavāḥ |
na tathā bahubhir dattair draviṇair api bhūpate || 90 ||
[Analyze grammar]

varam alpa-balaṃ sāraṃ na kuryān muṇḍa-maṇḍalīm |
kuryād asāra-bhaṅgo hi sāra-bhaṅgam api sphuṭam || 91 ||
[Analyze grammar]

aprasādo 'nadhiṣṭhānaṃ deyāṃśa-haraṇaṃ ca yat |
kāla-yāpo 'pratīkāras tad vairāgyasya kāraṇam || 92 ||
[Analyze grammar]

apīḍayan balaṃ śatrūñ jigīṣur abhiṣeṇayet |
sukha-sādhyaṃ dviṣāṃ sainyaṃ dīrgha-prayāṇa-pīḍitam || 93 ||
[Analyze grammar]

dāyādād aparo yasmān nāsti bheda-karo dviṣām |
tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ || 94 ||
[Analyze grammar]

sandhāya yuvarājena yadi vā mukhya-mantriṇā |
antaḥ-prakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ || 95 ||
[Analyze grammar]

krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet |
athavā go-grahākṛṣṭyā tan-mukhyāśrita-bandhanāt || 96 ||
[Analyze grammar]

svarājyaṃ vāsayed rājā para-deśāpaharaṇāt |
athavā dāna-mānābhyāṃ vāsitaṃ dhanadaṃ hi tat || 97 ||
[Analyze grammar]

ātmodayaḥ para-glānir dvayaṃ nītir itīyatī |
tad ūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate || 98 ||
[Analyze grammar]

anyad ucchṛṅkhalaṃ sattvam anyac chāstra-niyantritam |
sāmānādhikaraṇyaṃ hi tejas-timirayoḥ kutaḥ || 99 ||
[Analyze grammar]

paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ |
ahito dehajo vyādhir hitam āraṇyam auṣadham || 100 ||
[Analyze grammar]

āsīd vīra-varo nāma śūdrakasya mahībhṛtaḥ |
sevakaḥ svalpa-kālena sa dadau sutam ātmanaḥ || 101 ||
[Analyze grammar]

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |
tan-nimitto varaṃ tyāgo vināśe niyate sati || 102 ||
[Analyze grammar]

jāyante ca mriyante ca mad-vidhāḥ kṣudra-jantavaḥ |
anena sadṛśo loke na bhūto na bhaviṣyati || 103 ||
[Analyze grammar]

priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ |
dātā nāpātra-varṣī ca pragalbhaḥ syād aniṣṭhuraḥ || 104 ||
[Analyze grammar]

yo 'kāryaṃ kāryavac chāsti sa kiṃ mantrī nṛpecchayā |
varaṃ svāmi-mano-duḥkhaṃ tan-nāśo na tv akāryataḥ || 105 ||
[Analyze grammar]

vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ |
śarīra-dharma-kośebhyaḥ kṣipraṃ sa parihīyate || 106 ||
[Analyze grammar]

puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati |
hatvā bhikṣuṃ yato mohān nidhy-arthī nāpito hataḥ || 107 ||
[Analyze grammar]

purāvṛtta-kathodgāraiḥ kathaṃ nirṇīyate paraḥ |
syān niṣkāraṇa-bandhur vā kiṃ vā viśvāsa-ghātakaḥ || 108 ||
[Analyze grammar]

lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ |
mūḍho yodhāvamantā ca sukha-cchedyo ripuḥ smṛtaḥ || 109 ||
[Analyze grammar]

dīrgha-vartma-pariśrāntaṃ nady-adri-vana-saṅkulam |
ghorāgni-bhaya-santrastaṃ kṣut-pipāsārditaṃ tathā || 110 ||
[Analyze grammar]

pramattaṃ bhojana-vyagraṃ vyādhi-durbhikṣa-pīḍitam |
asaṃsthitam abhūyiṣṭhaṃ vṛṣṭi-vāta-samākulam || 111 ||
[Analyze grammar]

paṅka-pāṃśu-jalācchannaṃ suvyastaṃ dasyu-vidrutam |
evambhūtaṃ mahīpālaḥ para-sainyaṃ vighātayet || 112 ||
[Analyze grammar]

avaskanda-bhayād rājā prajāgara-kṛta-śramam |
divā-suptaṃ sadā hanyān nidrā-vyākula-sainikam || 113 ||
[Analyze grammar]

na rājyaṃ prāptam ity eva vartitavyam asāmpratam |
śriyaṃ hy avinayo hanti jarā rūpam ivottamam || 114 ||
[Analyze grammar]

dakṣaḥ śriyam adhigacchati pathy āśī kalyatāṃ sukham arogī |
udyukto viyāntaṃ dharmārtha-yaśāṃsi ca vinītaḥ || 115 ||
[Analyze grammar]

avidvān api bhū-pālo vidyā-vṛddhopasevayā |
parāṃ śriyam avāpnoti jalāsanna-tarur yathā || 116 ||
[Analyze grammar]

pāpaṃ strī mṛgayā dyūtam artha-dūṣaṇam eva ca |
vāg-daṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām || 117 ||
[Analyze grammar]

na sāhasaikānta-rasānuvartinā na cāpy upāyopahatāntarātmanā |
vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ || 118 ||
[Analyze grammar]

ato durnīteḥ phalam idam anubhūyate |
durmantriṇaṃ kam upayānti na nīti-doṣāḥ santāpayanti kam apathya-bhujaṃ na rogāḥ |
kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ kaṃ strī-kṛtā na viṣayāḥ paritāpayanti || 119 ||
[Analyze grammar]

mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā |
priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ || 120 ||
[Analyze grammar]

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim |
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati || 121 ||
[Analyze grammar]

devatāsu gurau goṣu rājasu brāhmaṇeṣu ca |
niyantavyaḥ sadā kopo bāla-vṛddhātureṣu ca || 122 ||
[Analyze grammar]

mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sāṃnipātike |
karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ || 123 ||
[Analyze grammar]

ārambhante'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca |
mahārambhāḥ kṛta-dhiyas tiṣṭhanti ca nirākulāḥ || 124 ||
[Analyze grammar]

yaḥ kākiṇīm apy apatha-prapannāṃ samuddharen niṣka-sahasra-tulyām |
kāleṣu koṭiṣv api mukta-hastas taṃ rāja-siṃhaṃ na jahāti lakṣmīḥ || 125 ||
[Analyze grammar]

kratau vivāhe vyasane ripu-kṣaye yaśaskare karmaṇi mitra-saṅgrahe |
priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu || 126 ||
[Analyze grammar]

mūrkhaḥ svalpa-vyaya-trāsāt sarvanāśaṃ karoti hi |
kaḥ sudhīḥ santyajed bhāṇḍaṃ śuklasyaivātisādhvasāt || 127 ||
[Analyze grammar]

parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ |
kulīnāḥ pūjitāḥ samyag vijayante dviṣad-balam || 128 ||
[Analyze grammar]

subhaṭāḥ śīla-sampannāḥ saṃhatāḥ kṛta-niścayāḥ |
api pañca-śataṃ śūrā nighnanti ripu-vāhinīm || 129 ||
[Analyze grammar]

śiṣṭair apy avaśeṣajña ugraś ca kṛta-nāśakaḥ |
tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ || 130 ||
[Analyze grammar]

satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahā-guṇāḥ |
etais tyakto mahīpālaḥ prāpnoti khalu vācyatām || 131 ||
[Analyze grammar]

yo yena pratibaddhaḥ syāt saha tenodayī vyayī |
sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca || 132 ||
[Analyze grammar]

dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ |
anīti-pavana-kṣipto 'kāryābdhau sa nimajjati || 133 ||
[Analyze grammar]

harṣa-krodhau yatau yasya śāstrārthe pratyayas tathā |
nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā || 134 ||
[Analyze grammar]

yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam |
amātyā iti tān rājā nāvamanyet kadācana || 135 ||
[Analyze grammar]

mahībhujo madāndhasya saṅkīrṇasyeva dantinaḥ |
skhalato hi karālambaḥ suśiṣṭair eva kīyate || 136 ||
[Analyze grammar]

viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ |
vanād vinirgataḥ śūraḥ siṃho 'pi syāc chagālavat || 137 ||
[Analyze grammar]

puraskṛtya balaṃ rājā yodhayed avalokayan |
svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam || 138 ||
[Analyze grammar]

akāla-sahamaty-alpaṃ mūrkha-vyasani-nāyakam |
aguptaṃ bhīru-yodhaṃ ca durga-vyasanam ucyate || 139 ||
[Analyze grammar]

upajāpaś cirārodho 'vaskandas tīvra-pauruṣam |
durgasya laṅghanopāyāś catvāraḥ kathitā ime || 140 ||
[Analyze grammar]

sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam |
kārya-kāle yathā-śakti kuryān na tu vicārayet || 141 ||
[Analyze grammar]

dātā kṣamī guṇa-grāhī svāmī duḥkhena labhyate |
śucir dakṣo 'nuraktaś ca jāne bhṛtyo 'pi durlabhaḥ || 142 ||
[Analyze grammar]

yadi samaram apāsya nāsti mṛtyor bhayam iti yuktam ito 'nyataḥ prayātum |
atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate || 143 ||
[Analyze grammar]

bhave'smin pavanodbhrānta-vīci-vibhrama-bhaṅgure |
jāyate puṇay-yogena parārthe jīvita-vyayaḥ || 144 ||
[Analyze grammar]

svāmy-amātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt |
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca || 145 ||
[Analyze grammar]

prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati |
api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi || 146 ||
[Analyze grammar]

nareśe jīva-loko 'yaṃ nimīlati nimīlati |
udety udīyamāne ca ravāv iva saroruham || 147 ||
[Analyze grammar]

janayanti sutān gāvaḥ sarvā eva gavākṛtīn |
viṣāṇollikhita-skandhaṃ kācid eva gavāṃ patim || 148 ||
[Analyze grammar]

āhaveṣu ca ye śūrāḥ svāmy-arthe tyakta-jīvitāḥ |
bhartṛ-bhaktāḥ kṛtajñāś ca te narāḥ svarga-gāminaḥ || 149 ||
[Analyze grammar]

yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ |
akṣayān labhate lokān yadi klaibyaṃ na gacchati || 150 ||
[Analyze grammar]

vigrahaḥ kari-turaṅga-pattibhir no kadāpi bhavatān mahībhujām |
nīti-mantra-pavanaiḥ samāhatāḥ saṃśrayantu giri-gahvaraṃ dviṣaḥ || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hitopadesha Vigraha

Cover of edition (1997)

The Hitopadesa of Sri Narayana Pandita
by Satya Narayana dasa (1997)

Buy now!
Cover of edition (2015)

The Hitopadesa of Narayana
by M. R. Kale (2015)

Edited with A Sanskrit Commentary "Marma-Prakasika" and Notes in English; 9788120806023; Published by Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of Gujarati edition

Hitopadesa (in Gujarati)
by Dr. Narayan M. Kansara (2007)

[હિતોપદેશ]—[ડો. નારાયણ એમ. કંસારા] Sanskrit Text With Gujarati Translation; Published by Saraswati Pustak Bhandar, Ahmedabad

Buy now!
Like what you read? Consider supporting this website: