Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 274 - The story of the king Dhṛtarāṣṭra, and his faithful captain Pūrṇamukha, etc.

bhūtapūrvaṃ bhikṣavo'navatapte mahāsarasi dhṛtarāṣṭro nāma haṃsādhipatirbabhūva; tasya dvau putrau pūrṇaśca pūrṇamukhaśca; pūrṇo jyeṣṭhaḥ pūrṇamukhaḥ kaniyān; tato pūrṇaścaṇḍo (i 193) rabhasaḥ karkaśaḥ; nityameva haṃsān bhartsayati; keṣāṃcitpakṣānutpāṭayati; keṣāṃcinnakharikābhiḥ kṣataṃ karoti; etāni cānyāni ca upadravaśatāni karoti; te haṃsāḥ pratidinamāgamya dhṛtarāṣṭrasya haṃsādhipaternivedayanti; sa saṃlakṣayati: pūrṇaścaṇḍo rabhasaḥ karkaśaḥ; yadyahamenaṃ yauvarājye pratiṣṭhāpayāmi mamātyayādeṣa haṃsayūthaṃ nāśayiṣyati; tadupāyasaṃvidhānaṃ kartavyamiti; tena pūrṇaḥ pūrṇamukhaśca ubhāvapyuktau; yaḥ utsān sarāṃsi taḍāgāni cāvalokya agrato matsakāsamāgacchati tamahaṃ haṃsādhipatiṃ sthāpayāmi iti; tāvanyonyaṃ spardhayā paṃcaśataparivārau prankrāntau; tāvitaścāmutaśca utsān sarāṃsi taḍāgāni ca avalokayantāv(a 495 ) anupūrveṇa vārāṇasīṃ nagarīmanuprāptau; tena khalu samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; tena vārāṇasyāmudyānasya nātidūre brahmāvatī nāma puṣkariṇī saraḥprativiśiṣṭatarākhyā; tasyāṃ nānāvidhāni jalajāni puṣpāṇi ropitāni; tīre samantāccaturṣvapi pārśveṣu anekāni puṣpaphalavṛkṣasahasrāṇi ropitāni; utpalakumudapuṇḍarīkasaṃchannā anekataruṣaṇḍamaṇḍitā bahuvividhavihaganikūjitā; tasyāstāṃ vibhūtiṃ dṛṣṭvā pūrṇo haṃsaḥ paṃcaśataparivāraḥ avatīrya yatheṣṭagatipracāratayā krīḍitumārabdhaḥ; pūrṇamukho'pi svayūthyairucyate: tvamapyavatīrya krīḍa iti; sa kathayati: rājyaṃ tāvatpratīcchāmi; tataḥ paścādāgamya krīḍiṣyāmi iti; tena laghu laghveva gatvā rājyaṃ pratīṣṭaṃ: tataḥ paṃcaśataparivāraḥ vārāṇasīmāgamya brahmāvatīṃ puṣkariṇīmavatīrya krīḍitumārabdhaḥ; taṃ tathā pramodavihāriṇaṃ dṛṣṭvā janakāyaḥ saṃśayamāpannaḥ: aho paramadarśanīyo haṃsādhipatiḥ kuto'pīha saṃprāptaḥ; brahmāvatīṃ puṣkariṇīmalaṃkṛtya sarvajalacarān pakṣiṇo rūpaśobhayā abhibhūya lokasya spṛhāmutpādayati; yatheṣṭaṃ ca viharati iti; śrutvā sarva eva vārāṇasīnivāsī janakāyaḥ samantādbrahmāvatīṃ puṣkariṇīṃ parivārya, tasya visrabdhavihāratāṃ rūpaśobhāṃ ca nirīkṣamāṇaḥ avasthitaḥ; amātyai rājño niveditaṃ: deva kuto'pi haṃsādhipatirāgataḥ; sa brahmāvatīṃ puṣkariṇīmavatīrya anekahaṃsaśataparivāraḥ sarvān jalacarān pakṣiṇo rūpaśobhayā abhibhūya (i 194) lokasya spṛhāmutpādayan visrabdhavihāratayā tiṣṭhati iti; rājā kathayati: bhavantaḥ yadyevamāhūyantāṃ śākunikāḥ iti; tairāhūtāḥ; rājā kathayati: bhavantaḥ śrūyate brahmāvatyāṃ puṣkariṇyāmatiparamadarśanīyavigraho haṃsādhipatiḥ kuto'pyāgataḥ; sa yuṣmābhireka akṣataḥ pāśairbadhvā matsakāśamāneyaḥ; iti; sa taiḥ paramasukumāreṇa pāśena baddhaḥ; sa gāthāṃ bhāṣate
saṃsyandito'smi baddho manuṣyavaśamāgato'ham |
acikitsya ādāya haṃsayūthaṃ gacchata śīghraṃ hyanavataptam || iti
ekonāni paṃcaśatāni niṣpalāyitāni; eko na niṣpalāyitaḥ; tameva ca baddhaṃ śocamāno'vasthitaḥ; śākunikāste dṛṣṭvā paraṃ vismayamāpannāḥ; rājabhayānna badhnanti; nāpi praghātayanti; te taṃ haṃsādhipatimādāya rājñaḥ sakāśaṃ gatāḥ; sa dvitīyaḥ abaddhaḥ; snehapāśapāśitaḥ svayameva gataḥ; sa haṃsādhipatī rājña upanītaḥ; rājā kathayati: bhavanto'yaṃ dvitīyaḥ kimarthamānītaḥ? te kathayanti: deva nāsmābhirayaṃ baddhaḥ; api tu svayamevāgataḥ iti; rājā paraṃ vismayamāpannaḥ kathayati: nūnamasyeyaṃ (a 495 ) bhāryā; gacchata; etaṃ haṃsādhipatiṃ saha bhāryayā muñcata; na ca yuṣmābhiḥ kenacidapi etau praghātyau iti; śākunikāḥ kathayanti: deva anya praghātayiṣyanti; janakāyasya nivedyatāmiti; rājñā amātyānāmājñā dattā: gacchata bhavanto vārāṇasyāṃ nagaryāṃ ghaṇṭāvaghoṣaṇaṃ kārayata deva evaṃ samājñāpayati, na kenacidmadviṣayanivāsinā jalacarāḥ pakṣiṇo ghātayitavyāḥ iti; tairghaṇṭāvaghoṣaṇaṃ kāritaṃ
kiṃ manyadhve bhikṣavo yo'sau pūrṇamukho haṃsādhipatirahameva saḥ tena kālena tena samayena; tasya patnī sa evāsāvānandaḥ tena kālena tena samayena; yāni tāni ekonāni paṃca haṃsaśatāni, etānyeva tāni ekonāni paṃca bhikṣuśatāni; tadāpyahamebhirhaṃsabhūtaiḥ parityaktaḥ; ānandena haṃsabhūtena na parityaktaḥ; etarhyapyahamebhiḥ parityaktaḥ; ānandena bhikṣuṇā na parityaktaḥ; bhūyo'pi bhikṣavaḥ yathā ahamebhiḥ parityaktaḥ, ānandena bhikṣuṇā na parityakta tacchrūyatām (i 195)

Like what you read? Consider supporting this website: