Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 275 - The story of Karadaṇḍī, the Sahasrayodha

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāmaṭṭo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; tasya paṃcāmātyaśatāni yeṣāmanubhāvātprātisīmaiḥ koṭṭarājabhirnābhibhūyate; yāvaddakṣiṇāpathātkaradaṇḍī nāma sahasrayodhī abhyāgataḥ; so'nyatamenāmātyena rājñaḥ sakāśamupanītaḥ; deva ayaṃ karadaṇḍī nāma sahasrayodhī; devamuddiśya dakṣiṇāpathādāgataḥ; tadarhati devo'sya parigrahaṃ kartumiti; sa rājñā parigṛhītaḥ; bhogaiḥ saṃvibhaktaḥ; yāvadapareṇa samayena aṭṭasya rājñaḥ bhūmyantarā rājānaḥ upacittabalasādhanāḥ saṃvṛttāḥ; te caturaṅgabalakāyaṃ sannāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyamaṭṭaṃ rājānamabhigatāḥ yuddhāya; aṭṭo'pi rājā caturaṅgabalakāyaṃ sannāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ bhūmyantarān rājñaḥ pratyabhiniryāto yuddhāya; aṭṭena rājñā bhūmyantarā rājanaḥ jītāḥ bhītaḥ bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtāḥ svaksvakān viṣayān gatāḥ; taiḥ punarapi sannipatya aṭṭasya rājñaḥ paṃcāmātyaśatāni upaskāreṇa bhagnāni: āgacchata yūyaṃ; yuṣmān prativiśiṣṭaraiḥ bhogaiḥ saṃvibhajāmaḥ iti; te saṃpratipannāḥ; tato bhūmyantarā rājanaḥ punarapi caturaṅgabalakāyaṃ sannāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyamaṭṭaṃ rājānamabhigatā yauddhāya; aṭṭo'pi nāma caturaṅgabalakāyaṃ sannāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ bhūmyantarān rājñaḥ pratyabhiniryāto yuddhāya; aṭṭasya rājñaḥ paṃca amātyaśatāni yuddhe vartamāne pratinivartya karaṇḍdinā sahasrayodhena sārdhaṃ yoddhumārabdhāni (a 496 ) rājā dṛṣṭvā vyathitaḥ; karadaṇḍī sahasrayodho gāthāṃ bhāṣate
tyajanti sarvamitrāṇi cirasaṃstutikāni te | (i 196)
mitraṃ te karadaṇḍī tu tvāmeko na prahāsyati || iti
tena te sarve praghātitāḥ
kiṃ manyadhve bhikṣavo yo'sāvaṭṭo nāma rājā ahameva saḥ tena kālena tena samayena; yā'sau karadaṇḍī sahasrayodhaḥ ānandaḥ saḥ tena kālena tena samayena; yāni tāni paṃca amātyaśatāni etānyeva tāni paṃca bhikṣuśatāni; tadāpyahamebhiḥ parityaktaḥ; ānandena na parityaktaḥ; etarhyapyahamebhiḥ parityaktaḥ; ānandena na parityaktaḥ; bhūyo'pi yathā ahamebhiḥ parityaktaḥ, ānandena na parityakta tacchrūyatām

Like what you read? Consider supporting this website: