Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 2 - Samutsāha-parivarta

(Vaidya 7)

samutsāhaparivarto dvitīyaḥ /

tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ? iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇairabhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛdvipādendriyabalabodhyaṅgamārgapāramitopāya - kauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmairanupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇairvikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitatarordaśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya (Vaidya 8) avidyātamondhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ saṃpūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //

tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyastūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma -

(Vaidya 9)
smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
atulabalavipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi // Verse 2.1 //
smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure // Verse 2.2 //
smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva /
vīryabaladhyānaprajñā niṣevitā kalpa(koṭī)niyutāni // Verse 2.3 //
smara smara anantakīrte saṃpūjitā ye ti buddhaniyutāni /
sarvān karuṇāyamānaḥ kālo'yaṃ upekṣasva // Verse 2.4 //
cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
samudīkṣante bahavo devāsuranāgayakṣagandharvā // Verse 2.5 //
kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām // Verse 2.6 //
kiṃ cāpyaninditayaśa(stvaṃ) dharmaratirato na cāsi kāmarataḥ /
atha ca punaramalanayanā anukampā sadevakaṃ lokam // Verse 2.7 //
kiṃ cāpi devanayutāḥ śrutvā dharmaṃ na te vitṛpyante /
atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva // Verse 2.8 //
kiṃ cāpi vimalacakṣo paśyasi buddhān daśādiśi loke /
dharmaṃ śṛṇoṣi ca tatastaṃ dharmavaraṃ vibhaja loke // Verse 2.9 //
kiṃ cāpi tuṣitabhavanaṃ tava puṇyaśriyābhiśobhate śrīmān /
atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam // Verse 2.10 //
samatītya kāmadhātuṃ devā ye rūpadhātukāneke /
sarve tyabhinandante spṛśeya siddhivrato bodhim // Verse 2.11 //
nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
kena sakalagata ti bodhī kālo'yaṃ upekṣasva // Verse 2.12 //
kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām // Verse 2.13 //
(Vaidya 10)
tvaṃ vaidya dhātukuśala cirāturān satyavaidya satyavān /
trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram // Verse 2.14 //
aśrutva siṃhanādaṃ kroṣṭukanādaṃ nadantyanutraṣṭāḥ /
nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān // Verse 2.15 //
prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe /
karatalavareṇa dharaṇīṃ parāhanitvā jinahi māram // Verse 2.16 //
samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti // Verse 2.17 //
vyavalokayābhiyaśā kularatnakuloditā kulakulīnā /
yatra sthitvā sumate darśeṣyasi bodhisattvacarim // Verse 2.18 //
yatraiva bhājane'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān /
maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam // Verse 2.19 //
evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
codenti karuṇāmanasaṃ ayaṃ sa kālo upekṣasva // Verse 2.20 //
iti //

iti śrīlalitavistare samutsāhaparivarto nāma dvitīyo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: