Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

7th akṣaya, Kṣānti

[English text for this chapter is available]


athāyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: subhāṣitā tvayeyaṃ, kulaputra, bodhisattvānāṃ śīlākṣayatā. pratibhātu te, kulaputra, bodhisattvānāṃ kṣāntyakṣayatām ārabhya, yathā bodhisattvānāṃ kṣāntir akṣayā bhavet.

akṣayamatir āha: dvātriṃśadākārair, bhadanta śāradvatīputra, bodhisattvānāṃ kṣāntir draṣṭavyā. katamair dvātriṃśatā?

anuśayaprahīṇataḥ kṣāntir draṣṭavyā | anupaghātataḥ kṣāntir draṣṭavyā | niṣparidāhataḥ kṣāntir draṣṭavyā | avyāpādataḥ kṣāntir draṣṭavyā | anupanāhataḥ kṣāntir draṣṭavyā | niṣkrodhataḥ kṣāntir draṣṭavyā | niṣkalahataḥ kṣāntir draṣṭavyā | nirvivādataḥ kṣāntir draṣṭavyā. viṣayāvraṇataḥ kṣāntir draṣṭavyā | ātmaparoparakṣaṇataḥ kṣāntir draṣṭavyā | bodhicittānukūlataḥ kṣāntir draṣṭavyā | yoniśaḥ prativedhataḥ kṣāntir draṣṭavyā | udvegavigatarāgataḥ kṣāntir draṣṭavyā | karmavipākapratisaraṇataḥ kṣāntir draṣṭavyā. kāyālaṃkāravibhūṣaṇataḥ kṣāntir draṣṭavyā | vākcittapariśuddhataḥ kṣāntir draṣṭavyā | dṛḍhāśayataḥ kṣāntir draṣṭavyā | akṣaravaśikataḥ kṣāntir draṣṭavyā | aparikalpataḥ kṣāntir draṣṭavyā | svacittanidhyaptitaḥ kṣāntir draṣṭavyā | paracittānurakṣayā kṣāntir draṣṭavyā. brahmalokapathagamanataḥ kṣāntir draṣṭavyā | devamanuṣyasaṃpadanubhavanatayā kṣāntir draṣṭavyā | lakṣaṇānuvyañjanaparipūritaḥ kṣāntir draṣṭavyā | brahmasvararutaghoṣaprāpaṇataḥ kṣāntir draṣṭavyā | sarvāparādhahatataḥ kṣāntir draṣṭavyā | vyāpadakhiladoṣahatataḥ kṣāntir draṣṭavyā | sarvakrodhaprahāṇataḥ kṣāntir draṣṭavyā | sarvākuśalamūlaprahāṇataḥ kṣāntir draṣṭavyā | sarvapratyarthikapramardanataḥ kṣāntir draṣṭavyā | paropakramātikrāntataḥ kṣāntir draṣṭavyā | sarvabuddhadharmaprāpaṇataḥ kṣāntir draṣṭavyā. ebhir dvātriṃśadākārair, bhadanta śāradvatīputra, bodhisattvānāṃ kṣāntir draṣṭavyā.

tatra katamā viśuddhakṣāntiḥ?

paribhāṣito na pratiparibhāṣayati vācaḥ pratiśrutkopamasuprativedhatayā | tāḍito na pratitāḍayati kāyasya pratibimbopamaprativedhatayā | ākruṣṭo na pratyākrośati cittasya māyopamaprativedhatayā | roṣito na pratiroṣayati śāntādhyāśayatayā | avarṇena na pratigham āpadyata ātmaguṇaparipūritayā | varṇena nānunayam āpadyate'nunmānatayā | lābhena niṣprītikaḥ suvinītatayā | alābhenāpratighaḥ praśāntatayā | yaśasy avismayo jñānaprakalpitatayā | ayaśasā layābhāvo vipulabuddhitayā | nindayā notkṛṣṭacittaḥ susthitatayā | praśaṃsayā na nikṛṣṭacitto'calanatayā | duḥkhena na parikhidyate sattvāvekṣayā | sukhena nābhiramate saṃskṛtasukhānityatayā | lokadharmair nopalipyate'niśritatayā | ātmopakramaṃ kṣamate'paropakramatayā | aṅgapratyaṅgacchedanām apy upādatte bodhyaṅgasaṃbhāraparipūritayā | svakāyacchedanāṃ kṣamate buddhakāyakāmatayā | sarvaduṣkṛtaṃ kṣamate sukṛtakarmabalotpādatayā | dāhaparidāham adhivāsayati sarvatīrthikadhvaṃsanaśūratayā | sarvavratam ārabhate śakrabrahmalokapālābhibhāvanatayā.

punar aparaṃ bhadanta śāradvatīputra, kṣāntir iti yeyam atyantāvraṇatā. tat kasya hetor? anupalambhatvāt.

ākrośatīti kṣāntiḥ dvayopalambhakṣāntir, na sātyantakṣāntiḥ | atra ka ākrośatīti kṣāntiḥ dharmagaṇanānvavekṣākṣāntir, na sātyantakṣāntiḥ | cakṣuḥ kim ākrośati cakṣur ma iti kṣāntir yathā kiṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ me manaḥ kim ākrośati mana iti kṣāntiḥ sāyatanānvavekṣākṣāntir, na sātyantakṣāntiḥ | atra na kaścid ākrośatīti kṣāntiḥ nairātmyānvavekṣākṣāntir, na sātyantakṣāntiḥ | imā vyañjanasvarakā iti kṣāntiḥ pratiśrutkākṣāntir, na sātyantakṣāntiḥ | ayam apy anityo'ham apy anitya iti kṣāntiḥ sānityāvatārakṣāntir, na sātyantakṣāntiḥ | ayaṃ viparīto'ham aviparīta iti kṣāntiḥ natonnatakṣāntir, na sātyantakṣāntiḥ | ahaṃ yukto'yam ayukta iti kṣāntiḥ yuktāyuktakṣāntir, na sātyantakṣāntiḥ | ahaṃ supathasthito'yaṃ kupathasthita iti kṣāntiḥ mārgāmārgakṣāntir, na sātyantakṣāntiḥ | aham anityatāṃ kṣame nāhaṃ nityatāṃ kṣama iti kṣāntiḥ pratipakṣaprahāṇakṣāntir, na sātyantakṣāntiḥ | ahaṃ duḥkhaṃ kṣame nāhaṃ sukhaṃ kṣame,'ham anātmatāṃ kṣame nāham ātmatāṃ kṣame,'ham aśubhaṃ kṣame nāhaṃ śubhaṃ kṣama iti kṣāntiḥ pratipakṣaprahāṇakṣāntir, na sātyantakṣāntiḥ | ahaṃ śūnyatāṃ kṣame nāhaṃ dṛṣṭigataṃ kṣame,'ham ānimittaṃ kṣame nāhaṃ nimittavikalpaṃ kṣame,'ham apraṇidhānaṃ kṣame nāhaṃ praṇidhānaṃ kṣame,'ham anabhisaṃskāraṃ kṣame nāham abhisaṃskāraṃ kṣame,'haṃ sarvakleśakṣayaṃ kṣame nāhaṃ kleśān kṣame,'haṃ kuśalaṃ kṣame nāham akuśalaṃ kṣame,'haṃ lokottaraṃ kṣame nāhaṃ laukikaṃ kṣame,'ham anavadyaṃ kṣame nāhaṃ sāvadyaṃ kṣame,'ham anāsravaṃ kṣame nāhaṃ sāsravaṃ kṣame,'haṃ vyavadātaṃ kṣame nāhaṃ saṃkliṣṭaṃ kṣame,'haṃ nirvāṇaṃ kṣame nāhaṃ saṃsāraṃ kṣama iti kṣāntiḥ pratipakṣaprahāṇakṣāntir, na sātyantakṣāntiḥ.

tatra katamātyantakṣāntiḥ?

yaḥ śūnyatāprativedhas, tatra na dṛṣṭigatasaṃghātaḥ nāpi śūnyatāsamāropo dṛṣṭigatam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. ya ānimittaprativedhas, tatra na nimittākārasaṃghāto nāpy ānimittasamāropo nimittākāra eva śūnya iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo'praṇidhānaprativedhas, tatra na praṇidhānasaṃghāto nāpi praṇidhānasamāropaḥ praṇidhānam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo'nabhisaṃskāraprativedhas, tatra nābhisaṃskārasaṃghāto nāpy anabhisaṃskārasamāropo'bhisaṃskāra eva śūnya iti, yehakṣāntiḥ sātyantakṣāntiḥ. yaḥ kleśakṣayaprativedhas, tatra na kleśasaṃghāto nāpi kleśakṣayasamāropaḥ kleśā eva śūnyā iti, yehakṣāntiḥ sātyantakṣāntiḥ. yaḥ kuśalaprativedhas, tatra nākuśalasaṃghāto nāpi kuśalasamāropo'kuśalam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo lokottaraprativedhas, tatra na laukikasaṃghāto nāpi lokottarasamāropo laukikam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo'navadyaprativedhas, tatra na sāvadyasaṃghāto nāpy anavadyasamāropaḥ sāvadyam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo'nāsravaprativedhas, tatra nāsravasaṃghāto nāpy anāsravasamāropa āsravam eva śūnyam iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo vyavadānaprativedhas, tatra na saṃkleśasaṃghāto nāpi vyavadānasamāropaḥ saṃkleśa eva śūnya iti, yehakṣāntiḥ sātyantakṣāntiḥ. yo nirvāṇaprativedhas, tatra na saṃsārasaṃghāto nāpi nirvāṇasamāropaḥ saṃsāra eva śūnya iti, yehakṣāntiḥ sātyantakṣāntiḥ.

yad anutpannam anutpādam asaṃbhūtaṃ, tasminn asaṃbhūte nāsti vināśaḥ kaścana, avināśatvān nāsti kṣayaḥ, yehakṣāntiḥ sātyantakṣāntiḥ.

yad akṛtam anabhisaṃskṛtam asamāropitam avikalpitam aprasādhitam anupadiṣṭam anupāttaṃ tatra nāsty utpādaḥ kaścana, yad anutpannaṃ tan notpadyate, yan notpadyate sātyantakṣāntiḥ. saivaṃkṣāntiḥ sānutpattike kṣāntir, yānutpādakṣāntiḥ sātyantakṣāntiḥ. evaṃkṣāntipratividdho bodhisattvo vyākaraṇakṣāntipratilabdho bhavati.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayā kṣāntiḥ.

asminn akṣayamatinā bodhisattvena kṣāntyakṣayatāparivarte nirdiṣṭe sarvāvatī parṣad akṣayamater bodhisattvasya sādhukāram adāt | akṣayamater bodhisattvasya pūjanāyādṛṣṭaśrutapūrvaiḥ puṣpadhūpagandhamālāvilepanacūrṇavastracchattradhvajadivyapatākair avakirati sma. tūryāḥ parāhatā: ya imāṃ kṣāntyakṣayatāṃ śrutvā nottrasyanti na saṃtrasyanti na saṃtrāsam āpadyante te sattvās tathāgatakṣāntaya ity udānam udānayām āsa. tāvat te tān puṣpadhūpagandhamālāvilepanacūrṇavastracchattradhvajadivyapatākān avakiranti sma yāvat paripūrṇaś cūḍikāvabaddhas trisāhasramahāsāhasralokadhātuḥ.

atha khalu bhagavān akṣayamatiṃ bodhisattvam idam avocat: bhājanaṃ kuru, kulaputraiṣāṃ puṣpadhūpagandhamālāvilepanacūrṇavastracchattradhvajadivyapatākānām.

akṣayamatir āha: bhājanaṃ bodhisattvānāṃ, bhagavan, ātmakāyo'sty adhiṣṭhānabalādānatvād, ahaṃ kariṣyāmi.

atha khalv akṣayamatir bodhisattvas tasyāṃ velāyāṃ sarvarūpakāyapraveśo nāma bodhisattvasamādhiṃ samāpadyate sma. samanantarasamāpanne te puṣpadhūpagandhamālāvilepanacūrṇavastracchattradhvajadivyapatākās tasya kāyāntarībhūtā, na ca tasya kāye pūrṇatvaṃ vonatvaṃ prajñāyate sma.

atha khalu mahāvyūho nāma bodhisattvas tasyām eva parṣadi saṃnipatito niṣaṇṇo'kṣayamatiṃ bodhisattvam idam avocat: ko nāmāyaṃ, kulaputra, samādhir yasmin sthitas tvaṃ tāvantaḥ puṣpadhūpagandhamālāvilepanacūrṇavastracchattradhvajadivyapatakās tava kāyāntargato'pi na ca tava kāye pūrṇatvaṃ vonatvaṃ prajñāyate?

akṣayamatir āha: sarvarūpakāyapraveśo nāmāyaṃ, kulaputra, samādhiḥ.

mahāvyūho bodhisattva āha: kaḥ punaḥ, kulaputrāsya samādher gocaraḥ?

akṣayamatir āha: yāvanto rūpāvabhāsāḥ, kulaputrāsmiṃs trisāhasramahāsāhasralokadhātau, te sarve matkāye praviṣṭo'pi matkāyadharmatāyāṃ na syād upacayo vāpacayo .

atha khalu tasyāḥ parṣadaḥ keṣāṃcid bodhisattvānāṃ keṣāṃcid devamanuṣyānām etad abhavad: vayam apy asya samādher prabhāvaṃ darśayiṣyāma iti.

atha khalu bhagavāṃs teṣāṃ bodhisattvānāṃ teṣāṃ ca devamanuṣyāṇām āśayam ājñāyākṣayamatiṃ bodhisattvam idam avocat: saṃdarśaya, kulaputrāsya samādher prabhāvam.

atha khalv akṣayamatir bodhisattvo'sya samādher suparibhāvitatvāt tāṃ sarvāvatīṃ parṣadaṃ, tāṃś ca daśadiksaṃnipatitān bodhisattvān, bhagavantaṃ ca bhikṣsaṃghena parivṛtaṃ svakāye praveśayati sma. praveśayitvā ca tādṛśaṃ bhogaparibhogaṃ yādṛśo vibhūṣaṇarājasya tathāgatasya buddhakṣetre sarvalokadhātuvyūhe bodhisattvānāṃ bhogaparibhogaḥ saṃdarśayati sma. sarvāvatī paṣac cākṣayamater bodhisattvasya kāyāntarībhūtam ātmānaṃ saṃjānīte sma. atha khalv akṣayamatir bodhisattva idaṃ mahāprātihāryaṃ saṃdṛśya tāṃ sarvāvatīṃ parṣadam, tāṃś ca daśadiksaṃnipatitān bodhisattvān, bhagavantaṃ ca bhikṣusaṃghena parivṛtaṃ punar eva yathāsthāne sthāpayām āsa.

atha khalu mahāvyūho bodhisattvo'kṣayamatiṃ bodhisattvam idam avocat: āścaryaḥ, kulaputrāsya samādheḥ prabhāvaḥ.

akṣayamatir āha: sarva trisāhasramahāsāhasralokadhātur mama kāye mayā praveśito'pi, kulaputra, na matkāyasya dharmatāyāṃ pūrṇatvaṃ vonatvaṃ prajñāyeta.

asmin kṣāntyakṣayatāparivarte dharmaparyāye nirdiśyamāne'smiṃś ca prātihārye saṃdṛśyamāne ṣaṭsaptatidevamānuṣikaprajānayutānām anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni, dvādaśānāṃ ca bodhisattvasahasrāṇām anutpattikadharmakṣāntiḥ pratilabdhā.
Like what you read? Consider supporting this website: