Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

8th akṣaya, Vīrya

[English text for this chapter is available]


atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: subhāṣitā tvayeyaṃ, kulaputra, bodhisattvānām kṣāntyakṣayatā. pratibhātu te, kulaputra, bodhisattvānāṃ vīryākṣayatām ārabhya, yathā bodhisattvānāṃ vīryam akṣayaṃ bhavet.

akṣayamatir āha: aṣṭāv imāni, bhadanta śāradvatīputra bodhisattvānāṃ vīryasamādānāni. katamāny aṣṭau? tad yathā: akṣayaḥ saṃnāhaḥ | akṣayaḥ parākramaḥ | akṣayaḥ samudānayaḥ | akṣayaḥ sattvaparipākaḥ | akṣayaḥ puṇyasaṃbhāraḥ | akṣayo jñānasaṃbhāraḥ | akṣayaḥ prajñāsaṃbhāraḥ | akṣayaḥ sarvabuddhadharmasamudānayasaṃbhāraḥ.

tatra, bhadanta śāradvatīputra, katamo bodhisattvasyākṣayaḥ saṃnāhaḥ?

yo'yaṃ saṃsārāparikhinnaḥ sa na kalpagaṇanayā bodhiṃ paryeṣate: iyataḥ kalpān saṃnatsyāmi, iyataḥ kalpān na saṃnatsyāmīti. api tu khalv acintyaṃ saṃnāhaṃ saṃnahyate: yāvatī pūrvākoṭiḥ saṃsārasya yady etāvad ekaṃ rātridivaṃ bhavet, evaṃrūpai rātridivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇa, anayā varṣagaṇanayā yāvad varṣaśatasahasreṇaikaṃ bodhicittam utpādayeyam ekaṃ ca tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyeyam | anena praveśenānayā gaṇanayā gaṅgānadīvālikāsamaiś cittotpādais tathāgatadarśanaiś caikasyāpi sattvasya cittacaritaṃ jānīyām | anenaiva praveśenānayā gaṇanayā sarvasattvānām api tāvadbhis tāvadbhiś cittotpādais tathāgatadarśanaiś caikaikasya cittacaritāni prajānīyām ity anavalīnaḥ saṃnāhaḥ.

yo dānapāramitāparipūranāyānenaiva praveśenānayā gaṇanayā gaṅgānadīvālikāsamāṃs tathāgatān upasthāpayeyam | śīlapāramitāparipūraṇāyānenaiva praveśenānayā gaṇanayā gaṅgānadīvālikāsamāṃs tathāgatān upasthāpayeyam | evaṃ kṣāntivīryadhyānaprajñāpāramitāparipūraṇāya sarvalakṣaṇaparipūraṇāya ca sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparipūraṇāya ca gaṅgānadīvālikāsamāṃs tathāgatān upasthāpayeyam | anenaiva praveśenānayā gaṇanayā tair gaṅgānadīvālikāsamānām tathāgatānāṃ darśanair bodhicittaiś caikaṃ mahāpuruṣalakṣaṇam abhinirhareyam, anena paryāyena sarvalakṣaṇānuvyañjanapariniṣpattim abhinirhareyam ity anavalīnaḥ saṃnāho'yaṃ bodhisattvasyākṣayaḥ saṃnāhaḥ.

tatra katamo bodhisattvasyākṣayaḥ parākramaḥ?

yas trisāhasramahāsāhasram api lokadhātum agninā paripūrṇam avagāhya tathāgatadarśanotsāho bodhisattvasyākṣayaḥ parākramaḥ | dharmaśravaṇotsāho bodhisattvasya parākramaḥ | sattvaparipākotsāho bodhisattvasya parākramaḥ | sarvakuśaladharmotsāho bodhisattvasya parākramaḥ | sarvajñajñānotsāho bodhisattvasya parākramaḥ. parārthāvakramo bodhisattvasya parākramas, tenocyate parākramaḥ parapraśamanaparadamanaparaparinirvāṇāvakramas, tenocyate parākramaḥ | aśithilāsaṃkucitadṛḍhāvivāryakalyāṇāśayamahākaruṇāyāṃ sthitaḥ satatasattvārthānuyuktāvakramas, tenocyate parākramaḥ.

kramotkṣepe kramanikṣepe sarvatra gamane bodhicittaṃ sākṣātkaroti, sattvāvekṣayāpy avekṣate, kleśapakṣe na patati | ayaṃ bodhisattvasyākṣayaḥ parākramaḥ.

tatra katamo bodhisattvasyākṣayaḥ samudānayaḥ?

yathotpannotpannasya kuśalacittasya bodhipariṇāmanāyaṃ bodhisattvasyākṣayaḥ samudānayaḥ. tat kasya hetor? bodhipariṇāmitatvāt.

na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścit parikṣayaḥ paryavadānaṃ yāvan na bodhimaṇḍaniṣadanam. tad yathāpi nāma, bhadanta śāradvatīputra, mahāsamudrapatitasyodakabindor nāsty antarā parikṣayaḥ paryavadānaṃ yāvan na kalpaparyavasāna, evam eva bodhipariṇāmitasya kuśalamūlasya nāsty antarā kaścit parikṣayaḥ paryavadānaṃ yāvan na bodhimaṇḍaniṣadanam.

samudānaya iti yo'yaṃ samyag ānayaḥ. saṃprasthito yāni kuśalamūlāni samudānayati, tāni kuśalamūlāni sarvasattvaparitrāṇāya sarvasattvaparipācanāya sarvasattvakuśalamūlāvatāraṇāya pariṇāmayati. tāni kuśalamūlāni sarvajñajñānābhinirhārāya pariṇāmayati. tāni kuśalamūlāni sarvasattvopajīvyāya pariṇāmayati | tāni kuśalamūlāni sarvasattvaparinirvāṇasarvajñajñānapratiṣṭhāpanāya pariṇāmayati. asau bodhisattvasyākṣayaḥ samudānayaḥ.

tatra katamo bodhisattvasyākṣayaḥ sattvaparipākaḥ?

apramāṇaḥ sattvadhātuḥ, tatra bodhisattvenānayā gaṇanayā praveṣṭavyam: yady aham ekasminn ahni trisāhasramahāsahasralokadhātuparyāpannān api sattvān paripācayeyam, anena nayenāprameyān apy asaṃkhyeyān apy acintyān api kalpān sattvadhātūn paripācayeyam, tāvad aprameyān tāvad asaṃkhyeyān tāvad acintyān sattvadhātūn paripācayeyam, evaṃ kṛtvāpi na sattvānāṃ śatatamīm api kalāṃ paripācayām āsa na sahasratamīm api śatasahasratamīm api koṭitamīm api koṭiśatatamīm api koṭisahasratamīm api koṭiśatasahasratamīm api kalāṃ saṃkhyām api gaṇanām apy upamām apy upaniṣadam api paripācayām āseti prabhāvanām imāṃ śrutvā yadi bodhisattvo nottrasyeta na saṃtrasyet na saṃtrāsam āpadyeta, sa ārabdhavīryo bodhisattvo veditavyaḥ. ayaṃ bodhisattvasyākṣayaḥ sattvaparipākaḥ.

tatra katamo bodhisattvasyākṣayaḥ puṇyasaṃbhāraḥ?

bodhisattvasya puṇyam apramāṇaṃ, tatra bodhisattvenānayā gaṇanayā praveṣṭavyam: yāvat sarvasattvānāṃ cātītānāṃ ca pratyutpannānāṃ cānāgatānāṃ ca sarvaśaikṣāśaikṣāṇāṃ ca śrāvakāṇāṃ pratyekabuddhānāṃ puṇyaṃ tāvatā puṇyena śataguṇitena tathāgatakāyasyaiko romakūpo niṣpadyeta | evaṃ yāvān sarvaromakūpaparyāpannaḥ puṇyaskandhaḥ śataguṇitas tenaikena samudānītena nirargaḍapuṇyaskandhena tathāgatakāyasyaikam anuvyañjanaṃ niṣpadyeta | evaṃ sarvānuvyañjanāny ekaikaśaḥ pariniṣpadyante | evaṃ yāvān sarvavyañjanaparyāpannapramāṇaḥ puṇyaskandhaḥ sahasraguṇitas tenaikena samudānītena nirargaḍapuṇyaskandhena tathāgatasyaikaṃ mahāpuruṣalakṣaṇam abhiniṣpadyeta | evaṃ kāyasya triṃśadmahāpuruṣalakṣaṇāny ekaikaśo'bhiniṣpadyeran | yāvāṃs triṃśadmahāpuruṣalakṣaṇaparyāpannaḥ puṇyaskandho daśasahasraguṇitas tenaikena samudānītena nirargaḍapuṇyaskandhena tathāgatakāyasyorṇakośo mahāpuruṣalakṣaṇam abhiniṣpadyeta | yāvān kośaparyāpannaḥ puṇyaskandhas tasmāc chatasahasraguṇitena samudānītena puṇyaskandhena tathagatakāyasyoṣṇīṣaśīrsānavalokitamūrdho mahāpuruṣalakṣaṇam abhiniṣpadyeta | tasmād uṣṇīṣaparyāpannaḥ puṇyaskandhāt koṭiśatasahasraguṇitena tadavaśeṣenāpi tena samudānītena puṇyaskandhena tathāgatasya dharmaśaṅkhaḥ pariniṣpadyeta, tena dharmaśaṅkhena tathāgata ākāṅkṣamāṇo'nantāparyanteṣu lokadhātuṣu śabdam ādāyet yathā dharmavinayāśayaśraddhayā sarvasattvānām indriyāṇi saṃtarpayet | imaṃ bodhisattvasya puṇyasaṃbhārapraveśaṃ śrutvā nottrasyen na saṃtrasyen na saṃtrāsam āpadyeta | ayaṃ bodhisattvasyākṣayaḥ puṇyasaṃbhāraḥ.

tatra katamo bodhisattvasyākṣayo jñānasaṃbhāraḥ?

bodhisattvasya jñānasaṃbhāro'pramāṇaḥ, tatra bodhisattvenānayā gaṇanayā praveṣṭavyam: ye sattvās trisāhasramahāsāhasralokadhātau sthitās te cet sarve śraddhānusārijñānānvitā bhaveyus teṣāṃ jñānaṃ dharmānusārijñānasya śatatamīm api kalām nopaiti sahasratamīm api śatasahasratamīm api koṭitamīm api śatakoṭitamīm api sahasrakoṭitamīm api śatasahsrakoṭitamīm api kalāṃ saṃkhyām api kalām apy upamām apy upaniṣadam api nopaiti. evaṃ dharmānusārijñānānvitānām aṣṭamakajñānasya | aṣṭamakajñānānvitānāṃ srotaāpannajñānasya | srotaāpannajñānānvitānāṃ sakṛdāgāmijñānasya | sakṛdāgāmijñānānvitānām anāgāmijñānasya | anāgāmijñānānvitānām arhajjñānasya | arhajjñānānvitānāṃ pratyekabuddhajñānasya | pratyekabuddhajnānānvitānāṃ jñānaṃ kalpaśataniryātabodhisattvajñānasya śatatamīm api kalāṃ nopaiti yāvad upamām apy upaniṣadaṃ nopaiti | kalpaśataniryātabodhisattvajñānānvitānāṃ kṣāntipratilabdhabodhisattvajñānasya | kṣāntipratilabdhabodhisattvajñānāvitānām avaivartikabodhisattvajñānasya | avaivartikabodhisattvajñānānvitānāṃ jñānam ekajātipratibaddhabodhisattvajñānasya śatatamīm api kalāṃ nopaiti. ye sattvās trisāhasramahāsāhasralokadhātau sthitās te cet sarva ekajātipratibaddhabodhisattvajñānānvitā bhaveyur bodhimaṇḍaniṣaṇṇabodhisattvajñānasya śatatamīm api kalāṃ nopaiti yāvad upamām apy upaniṣadam api nopaiti. ye sattvā anantāparyanteṣu lokadhātuṣu sthitās te cet sarve bodhimaṇḍaniṣaṇṇabodhisattvajñānānvitā bhaveyus teṣāṃ tathāgatasya sthānāsthānajñānabalasya śatatamīm api kalāṃ nopaiti yāvad upamām apy upaniṣadam api nopaiti. evaṃ tathāgatasya sarvabalavaiśāradyāṣṭādaśāveṇikabuddhadharmapariniṣpattikramaḥ | yo bodhisattva imaṃ jñānasaṃbhārapraveśaṃ śrutvā nottrasyen na saṃtrasyen na saṃtrāsam āpadyeta | ayaṃ bodhisattvasyākṣayo jñānasaṃbhāraḥ.

tatra katamo bodhisattvasyākṣayaḥ prajñāsaṃbhāraḥ?

yat sarvasattvacittacaryāpraveśajñānaṃ so'kṣayaḥ prajñāsaṃbhāraḥ: yāvanti sarvasattvānām atītāny anāgatāni ca pratyutpannāni ca cittāni tāni ced ekasattvasyaikasmiṃś cetasa ābhoge bhaveyur, anena nayena sarvasattvāś cet tāvadbhir apramāṇaiś cittaiḥ paripūrṇā bhaveyur | ye sarvasattvānām atītā anāgatāś ca pratyutpannāś ca rāgā dvesā mohās te cet sarva ekasattvasyaikasmiṃś cetasi bhaveyur, anena paryāyena sarvasattvāś cet tāvadbhir apramāṇaiḥ kleśaiḥ paripūrṇacittā api bhaveyuḥ | tatra bodhisattvo yenaikena saṃbhṛtena prajñāsaṃbhāreṇa yāvantāś cittotpādas teṣāṃ sattvānām cittaparyāpannās te sarve cittotpādāḥ ālaṃbanam praty utpannā bhagnavilīnā jñāyante, tādṛśaṃ prajñāsaṃbhāram utpādayet | na syāt teṣāṃ sattvānāṃ traikālikānāṃ cittābhāsānāṃ kleśābhāsānāṃ ca kiṃcid ajñānam.

tad yathāpi nāma, bhadanta śāradvatīputra, nāsti kiṃcid anenākāśenāvyaptam, evam eva nāsti kaścit teṣāṃ sattvānāṃ traikālikaś cittapratibhāso kleśapratibhāso vāprakāśito'parijñāto'nayā bodhisattvasya prajñayā.

ayaṃ bodhisattvasyākṣayaḥ prajñāsaṃbhāraḥ.

tatra katamo bodhisattvasyākṣayaḥ sarvabuddhadharmasamudānayasaṃbhāraḥ?

yaḥ sarvakuśalamūlasaṃbhāropacayaḥ sarvapāramitāsaṃbhāropacayaś ca sarvabodhipakṣikadharmasaṃbhāropacayaś ca so'kṣayaḥ sarvabuddhadharmasamudānayasaṃbhāraḥ. prathamacittotpādaprabhṛti yāvad bodhimaṇḍaniṣadanād yo bodhicittotpādālambanaprayogopacayo, yaiś ca kuśalacittotpādasaṃbhāraiḥ sarvabuddhadharmāḥ samudānītā, ayaṃ bodhisattvasyākṣayaḥ sarvabuddhadharmasamudānayasaṃbhāraḥ.

aṣṭāv amūni, bhadanta śāradvatīputra, bodhisattvānāṃ vīryasamādānāni.

punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānām akṣayaṃ vīryaṃ kuśalakāyakarmapratiṣṭhā, kuśalavākkarmapratiṣṭhā, kuśalamanaḥkarmapratiṣṭhā. tat kasya hetoḥ? yad yāvad vīryaṃ tat sarvaṃ kāyavākcittasahagatam.

kāyavāgvīryābhāṃ cittavīryam evotkṛṣtaṃ smṛtam.

tatra katamac cittavīryam?

cittapravṛttiś cittasthitiś ca.

tatra katamā cittapravṛttiḥ? bodhicittārambhatā. tatra katamā cittasthitiḥ? bodhicittopaśāntiḥ.

tatra katamā pravṛttiḥ? sattveṣu mahākaruṇā. tatra katamā sthitiḥ? nairātmyakṣāntiḥ.

tatra katamā pravṛttiḥ? sattvasaṃgrahatā. tatra katamā sthitiḥ? sarvadharmāgrahaṇatā.

tatra katamā pravṛttiḥ? saṃsārāparikhedatā. tatra katamā sthitiḥ? traidhātukānupalambhatā.

tatra katamā pravṛttiḥ? sarvāstiparityāgatā. tatra katamā sthitiḥ? dānāmanyanā.

tatra katamā pravṛttiḥ? śikṣāsamādānatā. tatra katamā sthitiḥ? śikṣāmanyanā.

tatra katamā pravṛttiḥ? kṣāntyadhivāsanatā. tatra katamā sthitiḥ? cittāvraṇatā.

tatra katamā pravṛttiḥ? sarvakuśalamūlārambhatā. tatra katamā sthitiḥ? cittavivekatā.

tatra katamā pravṛttiḥ? dhyānasamudānayatā. tatra katamā sthitiḥ? cittanidhyaptiḥ.

tatra katamā pravṛttiḥ? śrutātṛptatā. tatra katamā sthitiḥ? yoniśomanasikāratā.

tatra katamā pravṛttiḥ? yathāśrutadharmadeśanā. tatra katamā sthitiḥ? nirabhilāpyadharmatā.

tatra katamā pravṛttiḥ? jñānasaṃbhāraparyeṣṭiḥ. tatra katamā sthitiḥ? prapañcātyantsamucchedatā.

tatra katamā pravṛttiḥ? brahmavihāropacayatā. tatra katamā sthitiḥ? samyagjñānopekṣā.

tatra katamā pravṛttiḥ? pañcābhijñāparipūriḥ. tatra katamā sthitiḥ? yānāsravaparijayatā.

tatra katamā pravṛttiḥ? smṛtyupasthānotpādatā. tatra katamā sthitiḥ? yāsmṛtimanasikāratā.

tatra katamā pravṛttiḥ? samyakprahāṇaprayogatā. tatra katamā sthitiḥ? kuśalākuśalacittaprahāṇatā.

tatra katamā pravṛttiḥ? rddhipādābhinirhāratā. tatra katamā sthitiḥ? yānābhogakriyābhogatā.

tatra katamā pravṛttiḥ? yendriyakuśalatā. tatra katamā sthitiḥ? yānindriyadharmapratyavekṣā.

tatra katamā pravṛttiḥ? balasamudānayatā. tatra katamā sthitiḥ? yānavamardanīyajñānatā.

tatra katamā pravṛttiḥ? bodhyaṅgasamudānayatā. tatra katamā sthitiḥ? dharmapravicayajñānakauśalyajñānatā.

tatra katamā pravṛttiḥ? mārgasaṃbhāraparyeṣtiḥ. tatra katamā sthitiḥ? na kvacidgamanatā.

tatra katamā pravṛttiḥ? śamathaparyeṣṭiḥ. tatra katamā sthitiḥ? śamathaśāntacittatā.

tatra katamā pravṛttiḥ? vipaśyanācaryā. tatra katamā sthitiḥ? dharmatājñānatā.

tatra katamā pravṛttiḥ? hetvavabodhatā. tatra katamā sthitiḥ? hetuparijñānatā.

tatra katamā pravṛttiḥ? parato ghoṣaśravaṇatā. tatra katamā sthitiḥ? dharmapratipattiḥ.

tatra katamā pravṛttiḥ? kāyālaṃkāratā. tatra katamā sthitiḥ? kāyadharmatā.

tatra katamā pravṛttiḥ? vāgalaṃkāratā. tatra katamā sthitiḥ? ya āryatuṣnībhāvaḥ.

tatra katamā sthitiḥ? triṣu vimokṣeṣv adhimuktiḥ. tatra katamā sthitiḥ? yākriyā.

tatra katamā pravṛttiḥ? caturmāraparihāratā. tatra katamā sthitiḥ? kleśavāsanāpratisaṃdhyudghātatā.

tatra katamā pravṛttiḥ? yopāyadarśanatā. tatra katamā sthitiḥ? prajñādarśanatā.

tatra katamā pravṛttiḥ? yārambhadarśanatā. tatra katamā sthitiḥ? yāsthitikriyā.

tatra katamā pravṛttiḥ? saṃketadarśanatā. tatra katamā sthitiḥ? paramārthadarśanatā.

idam ucyate cittavīryam. tatra yas tasyāś cittavīryākṣayatāyāḥ paripūraṇāya sarvapravṛttisthitaḥ sarvanimittāpagataḥ sa sarvanimittakarmeṣu sthito'pi jñānakarmani sthitaḥ, sa sarvakarmāṇi jñānakāryāṇi kuryāt.

tatra katamad bodhisattvasya jñānakarma?

yat kuśalamūlahetoḥ sarvasattveṣu mahākaruṇāhetoś ca saṃskṛtam notsṛjati, buddhajñānahetor asaṃskṛte na patati.

iyam ucyate bodhisattvānāṃ vīryapāramitā.

asyām akṣayāyāṃ vīryapāramitāyāṃ nirdiśyamāṇāyāṃ ṣaṭsaptatīnāṃ devamānuṣikaprajānayutānām anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni, dvātriṃśatīnāṃ ca bodhisattvasahasrāṇām anutpattikadharmakṣāntiḥ pratilabdhā.
Like what you read? Consider supporting this website: