Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| navamo'dhyāyaḥ ||

śrīḥ-
bhagavan puṇḍarīkākṣa sarvaśāstrārthavittama|
prāsādabhedamadhunā mahyaṃ tvaṃ vaktumarhasi|| 9.1 ||
bhagavān-
prabhedamadhunā vakṣye vimānānāṃ salakṣaṇam|
(1)bhedān vaktumaśakyatvāt kiṃcidevopapādyate|| 9.2 ||
(1.. ānantyāt tacca bhedānāṃ kiñcideva pradarśyate|)
(2)talādhiṣṭhānabhedena vimānā bahudhā rame|
caturaśrā vartulāśca tathāṣṭāśraṣaḍaśrakāḥ|| 9.3 ||
(2.. vimānāni ca bhidyante talādhiṣṭhānabhedataḥ|)
caturaśrāyatāścaiva vṛttāyatavibhedataḥ|
mastakagrīvayorvṛttaṃ vaijayantaṃ pracakṣate|| 9.4 ||
mūle mūle yadi sthūlamagre'gre (3)sūkṣmakaṃ bhavet||
purobhāge mahāghoṇaṃ tridikṣu svalpanāsikam|| 9.5 ||
(3.. sūkṣmamadbhutam|)
stūpīcatuṣkaṃ nāsāyāṃ vimāne cobhayorapi|
vṛttāyatavimānaṃ (4)tadrathadhāmābhipūjitam|| 9.6 ||
(4.. taddṛḍhadhāmābhipūjitam|)
(5)sakarṇakūṭaśṛṅgāgraṃ madhye bhadraṃ tathāvidham|
śrīviśālamiti (6)proktamaṣṭāśraṃ svastibandhanam|| 9.7 ||
(5.. sakarṇakūṭaṃ śrībhogaṃ)
(6.. proktaṃ vasvaśraṃ)
śrīkaraṃ caturaśraṃ tu (7)ṣoḍaśāśraṃ tu puṣpakam|
bhadreṇa sahitaṃ madhye mastake karṇa(8)bandhanam|| 9.8 ||
(7.. ṣoḍaśāśrayutaṃ punaḥ|)
(8.. kandharam|)
koṣṭhakaṃ bhadranāsyaṅgaṃ suvṛttaṃ galamastakam|
vimānaṃ kesaraṃ nāma sarvālaṃkāraśobhitam|| 9.9 ||
mukhe mukhe samāvṛttaṃ śirastu dvitrinetrakam|
saumukhyaṃ karkarībhūtaṃ vṛttagarbhagṛhānvitam|| 9.10 ||
mukhe tasya mahāghoṇaṃ vimānaṃ cobhayorapi|
stūpīyugmamayugmaṃ nāsikālpaṃ tridikṣu ca|| 9.11 ||
vṛttāyataṃ suvṛttaṃ nāmnaitat syātsudarśanam|
caturaśramadhiṣṭhānaṃ (9)tadvatkarṇaṃ ca mastakam|| 9.12 ||
(9.. tadvatkaṇṭhaṃ)
(10)catuṣkūṭena saṃyuktaṃ catuṣkoṣṭhasamanvitam|
śikharaṃ ca mahaddikṣu mahānāsābhiranvitam|| 9.13 ||
(10.. catuṣkūṭasamāyuktaṃ)
toraṇairvedibhadraiśca nānācitrairvicitritam|
nāmnaitat svastikaṃ proktaṃ (11)vimāneṣūttamaṃ smṛtam|| 9.14 ||
(11.. vimāneṣu supūjitam|)
tadeva sauṣṭhikaṃ nimnamunnataṃ koṣṭhakaṃ yadi|
antaḥ prastarasaṃyuktametadvipulasundaram|| 9.15 ||
aṃśamaṃśadvayaṃ satripādāṃśaṃ sāṅghribhāgakam|
bhāgadvayaṃ vibhaktāṅghriṃ prastaragrīvamastakam|| 9.16 ||
pādodaye navāṃśe tu dvitalādivimānake|
antaraprastaropetaṃ kūṭaśālābhiranvitam|| 9.17 ||
nānālaṃkārasaṃyuktaṃ nānāpādairalaṃkṛtam|
[vimānaṃ parvataṃ proktaṃ vimāneṣu supūjitam|| 9.18 ||
tadeva vartulaṃ vedikaṃdaraṃ śikharaṃ ghaṭam|
aṣṭakūṭaṃ catuḥśālāyuktaṃ saptāṣṭanāsikam|| 9.19 ||]
[koṣṭhakaṃ nirmalaṃ madhye dvitridaṇḍena soṣṭakam|
samagrīvaśiropetaṃ kūṭakoṣṭhasamanvitam|| 9.20 ||
nānādhiṣṭhānasaṃyuktaṃ nānāpādairalaṃkṛtam|]
caturaśraṃ suvṛttaṃ (12)(13)nābhibhirbahubhiryutam|| 9.21 ||
(12.gra. nāsābhiḥ)
(13.. nābhibhiḥ)
nāmnaitanmandaraṃ proktaṃ vimānaṃ (14)kamalālaye|
tadeva śikhare sārdha(15)koṇakaṃ tu catuṣṭayam|| 9.22 ||
(14.. kamalāsana)
(15.. koṣṭhakam)
caturaśraśiroyuktaṃ catuṣkūṭasamanvitam|
(16)anekatalasaṃyuktaṃ nānādhiṣṭhānamadbhutam|| 9.23 ||
(16.. nānādhiṣṭhānasaṃyuktamanekatalasaṃyutam|)
(17)sahasranāsīsahitaṃ tadardhaṃ pādameva |
nāmnaitatsvastibandhaṃ (18)syādanekāṅgopaśobhitam|| 9.24 ||
(17.. nāsībhiśca sahasraistu)
(18.. syānnānāvayavaśobhitam|)
tadeva (19)pauṣṭikaṃ koṣṭhamantarāprastarairyutam|
hārālpaṃ (20)bandhuraṃ nimnaṃ (21)navālpairalpanāsikam|| 9.25 ||
(19.. sauṣṭhikaṃ)
(20.. kandharaṃ)
(21.navāṣṭaivalpināsikam|)
(22)nānācitrasamākīrṇametat (23)kalyāṇakaṃ smṛtam|
caturaśramadhiṣṭhānaṃ vṛttagarbhagṛhānvitam|| 9.26 ||
(22.. nānālaṅkārasaṃyuktam)
(23.. kalyāṇamiṣyate|
      atra kalyāṇānantaraṃ pāñcālaṃ viṣṇukāntaṃ, sumaṅgalaṃ, kāntāraṃ, puṣkaram iti pañca vimānāni pādme adhikatayā varṇitāni|)
sarvālaṃkārasaṃyuktametat (24)kauberakāntakam|
tadeva caturaśraṃ syād garbhagehamasūrakam|| 9.27 ||
(24.gra. nāmnā manoharam|)
vartulaṃ janmatastūpikāntaṃ cedvṛttaharmyakam|
āyatāśramadhiṣṭhānaṃ ṣaḍaśraṃ kaṃdharaṃ śiraḥ|| 9.28 ||
nānālaṃkārasaṃyuktametat (25)nāmnā manoharam|
nānādhiṣṭhānasaṃyuktaṃ nānāpādairalaṃkṛtam|| 9.29 ||
(25.gra.kauberakāntakam|)
pādoparisamāsīnasvastikābandhaśobhitam|
anekatalasaṃyuktaṃ nānālaṃkārasaṃyutam|| 9.30 ||
(26)bahunāsīsamāyuktaṃ stūṣibhirbahubhiryutam|
bhadrakoṣṭhamidaṃ nāmnā cāyataṃ caturaśrakam|| 9.31 ||
(26.. nāsībhirbahumiryuktaṃ|)
tadeva vartulaṃ (27)karṇakūṭaṃ karṇaśirastathā|
caturnāsīsamāyuktaṃ vṛttakūṭamidaṃ bhavet|| 9.32 ||
(27.gra kaṇṭha)
tadevāṣṭāṃśamādhikyamāyataṃ (28)caturaśravat|
karṇakūṭaṃ tathā karṇamāyataṃ vṛttamastakam|| 9.33 ||
(28.. caturaśrakam|)
śeṣaṃ pūrvavaduddiṣṭaṃ nāmnā śrībhogasaṃjñitam|
vṛtte vṛttāyate caiva nāsībhirbahubhiryutam|| 9.34 ||
anekatalasaṃyuktaṃ (29)nānācitravirājitam|
vimānādārakairyuktametatpuṣkaramiṣyate|| 9.35 ||
(29.. nānālaṅkārasaṃyutam|)
jalasthalaṃ vihāyordhve āyataṃ caturaśrakam|
karṇaṃ ca śikharaṃ tadvat caturnāsīsamāyutam|| 9.36 ||
(30)nānāśobhānvitaṃ tatsyāllambapañjaramīritam|
nānā masūrakastambhavedikādyairadhiṣṭhitam|| 9.37 ||
(31)
(30.. nānālaṅkārasaṃyuktaṃ|)
(31.gra. jālatoraṇam|)
(32)vicitrapādasaṃyuktam (33)jayākhyaṃ paricakṣate|
[tadevānyairalaṃkārairvedāśraṃ kaṃdharaṃ śiraḥ|| 9.38 ||
(32.. nānānāṭakasaṃyuktaṃ|)
(33.gra. etannāmnā jayāvaham)
nānāmasūrakastambhavedikādyai(34)radhiṣṭhitam|(35)]
evamādivimānāni kārayitvā ca śilpibhiḥ|| 9.39 ||
(34.. ralaṃkṛtam|)
(35.idaṃ vedikākhyavimānavarṇanam; atra nāmanirdeśaparau ślokārdhau luptau bhātaḥ| tataḥ paraṃ padme pañcaviṃśatiḥ vimānāntarāṇi adhikatayā varṇitāni|)
tato mūrdheṣṭakādhānaṃ kuryāddeśikasattamaḥ|
mūrdheṣṭakāvidhiścāpi mūleṣṭakasamo bhavet|| 9.40 ||
kumbhādipūjanaṃ kṛtvā yajamānena deśikaḥ|
tatraiva rātriṃ ninayejjāgareṇa hariṃ smaran|| 9.41 ||
prātarnityāhnikaṃ kṛtvā dhyāyannārāyaṇaṃ harim|
śaṅkhatūryaninādena vedaghoṣeṇa saṃyutaḥ|| 9.42 ||
śilā ādāya cartvigbhiḥ prādakṣiṇyena mandiram|
(36)āropayecca tāḥ sarvā vimānasyoparisthale|| 9.43 ||
(36.. āropayeyuḥ|)
vimānāgramathāruhya prāṅmukhaḥ puṇyavāriṇā|
prokṣya nārāyaṇaṃ dhyātvā sthāpayettacchilā rame|| 9.44 ||
stūpyādhāraṃ tataḥ kuryuḥ śilpino'ṇḍasamaṃ dṛḍham|
bahvyīścetstūpikāḥ kuryurnīlotpaladalākṛtīḥ|| 9.45 ||
dīrghapīṭhāmanaśraṃ ṣoḍaśāśramathāpi |
caturaśraṃ vartulaṃ vāpyaṣṭāśraṃ prakalpya ca|| 9.46 ||
kumbhādhārasya deśe tu dalān padmasya kalpayet|
saṃsthāpayet tadupari stūpikāstu yathecchayā|| 9.47 ||
ekā dve ca tisro catasro varānane|
aṣṭau dvādaśā vāpi ṣoḍaśā vāpi viṃśatiḥ|| 9.48 ||
vimānakaṇṭhatulitaṃ lohajaṃ dārujaṃ tu |
saṃsthāpyā stūpikā kīlamekaṃ bahu rame|| 9.49 ||
vṛttāyate vimāne tu caturaśrāyate'pi |
yugmaṃ syāt stūpikākīlamapunarbhavakāṅkṣiṇām|| 9.50 ||
itareṣāmayugmaṃ syāt stūpikā kila kalpanam|
yugmaṃ viṃśatisaṃkhyākamayugmaṃ tvekahīnakam|| 9.51 ||
caturaśre ṣaḍaśre cāpyaṣṭāśre (37)tvekakīlakam|
stūpikā kīlamekaṃ syāt sarvakāmaphalapradam|| 9.52 ||
(37.gra. samavṛttake)
kīlāntamitthaṃ nirmāya vimānasya ca sarvataḥ|
mūrtīḥ saṃsthāpyedvidvān śilpaśāstravicakṣaṇaiḥ|| 9.53 ||
indramaindryāṃ (38)vimānasya kumāraṃ vāpi potriṇam|
vāsudevaṃ śrīdharaṃ dakṣiṇasyāmumāpatim|| 9.54 ||
(38.. kumāraṃ dakṣiṇasyāmumāpatim|)
dakṣiṇāmūrtimathavā (39)saṃkarṣaṇamathāpi ||
satyaṃ vāpi varāhaṃ pratīcyāmacyutaṃ tu || 9.55 ||
(39.. pratīcyāṃ nṛhariṃ harim|)
pradyumnaṃ nṛsiṃhaṃ tathodīcyāṃ dhanādhipam|
brahmāṇaṃ vāniruddhaṃ vāpyanantaṃ prakalpayet|| 9.56 ||
talādhike tu pūrvoktān krameṇa parikalpayet|
dhruvaberasamā ete bhaveyuḥ śayanādiṣu|| 9.57 ||
indrādayastu digdevā āsīnā eva sarvadā|
caturaśre ca vai dhāmni caturaśrāyate'pi || 9.58 ||
vṛtte vṛttāyate vāpi bhaveyuḥ sadmadhāriṇaḥ|
vīrasenaḥ suṣeṇaśca vīranāthaḥ subhadrakaḥ|| 9.59 ||
pūrṇaśca puṣkarākṣaśca ānando nandanastathā|
viṣṇupāriṣadāḥ sthāpyāḥ karālavadanānvitāḥ|| 9.60 ||
tale tale vimānasya surā vidyādharāstathā|
nṛtyanto bahudhā veṇuvīṇāpaṇavadhāriṇaḥ|| 9.61 ||
mamāvatārāḥ sarvatra kalpyāstacceṣṭitāni ca|
bhūtamālāstathā kalpyā nṛtyanto vikṛtānanāḥ|| 9.62 ||
garuḍaḥ śaṅkhacakrādilācchanīyāstale tale|
evaṃ mūrtīḥ purākalpya varṇalepaṃ prakalpayet|| 9.63 ||
(40)avaśyaṃ varṇalepaḥ syāditi śāstravido viduḥ|
śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca|| 9.64 ||
(40.. varṇalepaṃ tataḥ kuryācchilpi()śāstravicakṣaṇaḥ|)
(41)pañcavarṇāḥ pṛthivyādyāḥ varṇānāmadhidevatāḥ|
mūrtīnāṃ yugabhedena varṇabhedā (42)bhavedrame|| 9.65 ||
(41.. pañcavarṇaṃ pṛthivyādi)
(42.. vidhīyate|)
kṛte valarkṣastretāyāmaruṇo dvāpare punaḥ|
pītaḥ kalau (43)vāsudevo ghanaśyāmaḥ paraḥpumān|| 9.66 ||
(43.. dhanaśyāmo vāsudevaḥ)
raktaḥ saṃkarṣaṇo devaḥ pradyumnaḥ kanakaprabhaḥ|
śyāmo'niruddhaḥ saṃproktaḥ keśavaḥ kanakaprabhaḥ|| 9.67 ||
(44)nārāyaṇaḥ śvetavarṇo mādhavaḥ śyāmavarṇakaḥ|
govindaḥ sphaṭikābhaḥ syādviṣṇuḥ kiñjalkasaṃnibhaḥ|| 9.68 ||
(44.. nārāyaṇaḥ śyāmavarṇaḥ mādhavaḥ sphaṭikaprabhaḥ|)
madhuhantā raktavarṇaḥ śikhivarṇastrivikramaḥ|
vāmano bālasūryābhaḥ śrīdharaḥ śvetapadma(45)bhāḥ|| 9.69 ||
(45.gra. bhaḥ)
hṛṣīkeśastaṭidvarṇaḥ padmanābhastu nīla(46)bhāḥ|
bandhūkakusumasyeva varṇo dāmodaraḥ smṛtaḥ|| 9.70 ||
(46.gra. bhaḥ)
puruṣottamaḥ sphaṭikavarṇaḥ śyāmavarṇastvadhokṣajaḥ|
nṛsiṃho hemavarṇaḥ syādacyutaḥ pītavarṇakaḥ|| 9.71 ||
janārdanastu raktaḥ syādupendraḥ śyāmalaḥ smṛtaḥ|
hariḥsyātpītavarṇastu kṛṣṇaḥ kṛṣṇaghanaprabhaḥ|| 9.72 ||
śrīḥ suvarmasamā bhūmirdharā śyāmārjunāthavā|
sarasvatī śvetavarṇā prītiḥ syā(47)cchvetaraktimā|| 9.73 ||
(47.gra. śyāmarakṣikā)
kīrtiḥ raktā(48)sphaṭikavarṇā śāntistuṣṭistu pītakā|
puṣṭiḥ śyāmā tvaṣṭavarṇāstvaṣṭānāṃ kārayedguruḥ|| 9.74 ||
(48.sphaṭikābhā)
matsyaḥ sphaṭikasaṃkāśaḥ kūrmaḥ kāñcanavarṇabhāk|
varāhaḥ śyāmalo varṇo nṛsiṃhaścandravarṇakaḥ|| 9.75 ||
jāmadagnyaḥ suvarṇābho (49)rāmaḥ śyāmalavarṇabhāk|
(50)bharatasya tathā varṇo lakṣmaṇaḥ kanakaprabhaḥ|| 9.76 ||
(49.. rāghavaḥ śyāmalākṛtiḥ|)
(50.. bharataḥ śyāmalo varṇaḥ)
śatrughno (51)raktavarṇaḥ syāt sītā hemanibhā bhavet|
māṇḍavī (52)raktavarṇā syādūrmilā śyāmalākṛtiḥ|| 9.77 ||
(51.. raktavarṇābhaḥ sītā hemanibhākṛtiḥ|)
(52.. raktavarṇābhā ūrmilā śyāmalaprabhā|)
śrutakīrtiḥ sitāṅgīṃ syāddhanūmān kāñcanaprabhaḥ|
(53)aṅgo raktavarṇaḥ syātsugrīvo hemapiṅgalaḥ|
guho vibhīṣaṇaścaiva nīlo nīlasamaprabhaḥ|
jāmbavān svarṇavarṇaḥ syādrāmāśrayagaṇastvayam|| 9.78 ||
(53.ayaṃ ślokaḥ gra. pustake nāsti)
kṛṣṇadeho nīlavarṇo rāmaḥ pāṇḍuravarṇabhāk|
kanakābhā rukmiṇī syātsatyā śyāmalavarṇinī|| 9.79 ||
revatī raktavarṇā syātsātyakī nīlavarṇabhāḥ(54)|
yaśodā svarṇavarṇā syād devakī kanakaprabhā|| 9.80 ||
(54.gra. bhāk)
arjunaḥ śvetavarṇaḥ syāt kṛṣṇasevāparā ime|
(55)kalkī ca śvetavarṇaḥ syād (56)(57)brahmā ca kanakākṛtiḥ|| 9.81 ||
(55.. kalkī raktanibhaḥ smṛtaḥ|)
(56.gra. syādanantaḥ kṣīrasaṃnibhaḥ)
(57.. kanakaprakhyo brahmā)
(58)ananto kṣīravarṇaḥ syāddha (59)garuḍaḥ kāñcanaprabhaḥ|
rudraḥ śoṇitavarṇaḥ syāddhayagrīvo valarkṣabhāḥ|| 9.82 ||
(58.gra. guruḍaḥ kāñcanābhaḥ syāt|)
(59.gra. brahmā ca kanakākṛtiḥ)
senānī śyāmalaḥ proktaḥ śvetavarṇo vināyakaḥ|
brāhmī nīlā raktavarṇā maheśvaryaparā tathā|| 9.83 ||
kaumārī vaiṣṇavī śyāmā vārāhī śyāmalaprabhā|
indrāṇī śyāmalā proktā cāmuṇḍā raktavarṇakā|| 9.84 ||
indraḥ śyāmo'gniraruṇo yamaḥ kālastathāparaḥ|
nirṛtirnīlavarṇaḥ syād varuṇaḥ śyāmalākṛtiḥ|| 9.85 ||
vāyurdhūmraḥ sitaḥ somo rudro rakto'ṣṭadiggatāḥ|
vijayaḥ śyāmavarṇaḥ syāt padmī padmanibho bhavet|| 9.86 ||
gadādharo hemavarṇaḥ kṛṣṇaḥ khaḍgī tathā paraḥ|
śārṅgī hemanibho (60)vajrī musalī śvetavarṇakau|| 9.87 ||
(60.. śveto vajradharo mataḥ| śyāmo musaladhārī)
kanakaḥ pāśadhārī syādaṅkuśī kṛṣṇavarṇakaḥ|
(61)caṇḍo raktaḥ pracaṇḍaśca śvetaḥ pīto jayastathā|| 9.88 ||
(61.gra. idamardhaṃ 85-ślokottarārdhānantaraṃ dṛśyate|)
raktapītanibho dhātā vidhātā śvetavarṇakaḥ|
subhadrabhadrāvaruṇo kṛtāntaḥ śyāmalaprabhaḥ|| 9.89 ||
asuradhvaṃsano raktaḥ kuberākṣastu pītakaḥ|
kubero raktavarṇaḥ syād durjayaḥ kṛṣṇavarṇakaḥ|| 9.90 ||
prabalaḥ śvetavarṇastu raktaḥ syādviśvabhāvanaḥ|
puṣkaraḥ śvetavarṇaḥ syāt saṃbhavaḥ śyāmalākṛtiḥ|| 9.91 ||
suśobhanaḥ śyāmavarṇaḥ prabhavo (62)raktavarṇabhāk|
subhadraḥ kumudaḥ śvetaḥ kumudākṣo'gnikāntimān|| 9.92 ||
(62.gra. raktavarṇakaḥ)
puṇḍarīkaḥ sitaḥ prokto vāmanaḥ śyāmalākṛtiḥ|
(63)śaṅkukarṇo raktavarṇaḥ sarvanetro'sitaprabhaḥ|| 9.93 ||
(63.. rakto bhavecchaṅkukarṇo)
sumukhaḥ śyāmalo (64)varṇo raktābhaḥ supratiṣṭhitaḥ|
evaṃ vimānamūrtīnāṃ dvārapānāṃ ca pārṣadām|| 9.94 ||
(64.. laḥ proktaḥ)
varṇalepaṃ kārayitvā maṇḍapān kārayettataḥ|| 9.95 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ navamo'dhyāyaḥ ||

Like what you read? Consider supporting this website: