Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

viṃśo'dhyāyaḥ - 20
śakraḥ---
namo nikhilanirmāṇatrāṇasaṃhāraśaktaye|
hareḥ svarūpabhūtāyai namaste jñānarūpiṇi || 1 ||
1. - - - - - - - - - - - -
tvatprasādānmayā padme rahasyaṃ paramaṃ śrutam|
varṇādhvānaṃ yathāvanme{1} bhūyastvaṃ vaktumarhasi || 2 ||
2. - - - - - - - - - - - - -
{1. padme A. B. }
śrīḥ{2}---
śṛṇu varṇādhvano rītimādyāṃ tridaśapuṃgava|
prāpnoti yatparijñānātsādhako {3}matsarūpatām || 3 ||
3. - - - - - - - - - - - - - - -
{2. śrīruvāca C. }
{3. matsvarūpatām C. }
vedyavedakanirmuktamacyutaṃ brahma yat param|
anastamitabhārūpaṃ sarvābhinnamahaṃpadam || 4 ||
4. - - - - - - - - - - -
ahaṃtā nāma śaktistadabhinnā sadoditā|
anastamitabhārūpā vedyavedakavarjitā || 5 ||
5. - - - - - - - - - -
prakāśānandasārāhaṃ sarvataḥ samatāṃ gatā|
koṭikoṭyayutaikāṃśakoṭyaṃśe kṣubhitā satī || 6 ||
6. - - - - - - - - - - - - -
śabdabrahmasvarūpeṇa svaśaktyā svayameva hi|
muktaye'khilajīvānāmudemi parameśvarāt || 7 ||
7. - - - - - - - - - - -
tadavyaktākṣaraṃ viddhi tantrīśabdo yathā kalaḥ|
pṛthagvarṇātmanā yāti sthitaye naikadhā{4} sa tu || 8 ||
8. - - - - - - - - - - - - - -
{4. anekādhā F. }
sūkṣmavarṇasvarūpo'sau dhārāsaṃtānarūpadhṛt|
pañcādhvakośamuktasya manniṣṭhasya vivekinaḥ{5} || 9 ||
9. bhuvanādhvapadādhvamantrādhvatattvādhvakalādhvānaḥ pañcādhvānaḥ| māyāprasūtiprakṛtibrahmāṇḍajīvadehākhyāḥ pañca kośāḥ|
{5. vivekataḥ B. }
{6}anubhūtipadaṃ yāti prasādāt paramātmanaḥ|
maccāturātmyanicayo vijñeyo hi tadātmanā{7} || 10 ||
10. cāturātmyaṃ vāsudevasaṃkarṣaṇādikam| tadātmanā; varṇātmanā| taccānantarameva vakṣyate|
{6. so'nubhūti A. B. C. D. }
{7. tadātmanām C. }
prabhavāpyayayogena bhārūpadhvanilakṣaṇaḥ|
sakārāntastvakārācca hakārādānta eva ca || 11 ||
11. utpattikrame dhvanilakṣaṇaḥ| apyayakrame parārūpeṇa cillakṣaṇaḥ| akāramārabhya sakāraparyantaṃ gaṇane aṣṭacatvāriṃśat varṇā bhavanti| yathā---svarāḥ ṣoḍaśa, sparśāḥ pañcaviṃśatiḥ, antaḥsthāścatvāraḥ, hakāraṃ vihāyoṣmāṇasraya iti| evaṃ hakāramārabhya dīrghākāraparyantagaṇane'pi|
prabhave dvādaśāntastu hakāraścaturātmanām|
akārastvapyaye caitau dvādaśāntāvubhau samau || 12 ||
12. caturātmanāṃ vāsudevādīnāṃ prabhave hakāro dvādaśānto bhavati| apyaye tu akārastathā| ayaṃ bhāvaḥ---pūrvoktāṣṭacatvāriṃśadvarṇānāṃ dvādaśadhā vibhāge prativibhāgaṃ catvāro varṇāḥ saṃpadyante| ete ca krameṇa vāsudevādibhiścaturbhiradhiṣṭhitā bhavanti| dvādaśabhāgānte prabhave hakāraḥ laye akāraśca bhavata iti|
vārṇe vyūhasamūhe'smin jñeyaṃ jñānasamādhinā|
viśrāma udayo vyāptirvyaktirā vāsudevataḥ || 13 ||
13. prativibhāgamāsthitā vāsudevādayaḥ krameṇa viśrāmodayavyāptivyaktirūpā jñeyāḥ|
atraikaikopari jñeyā mūrtirvai tvevameva hi|
{8}yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ || 14 ||
14. - - - - - - - - - - - -
{8. C. omits four lines from here. }
viśrāmaṃ cintayeddevaṃ vāsudevaṃ sanātanam|
akāraṃ puṇḍarīkākṣaṃ pūrvadevaṃ sanātanam || 15 ||
15. tadeva viśadayati---viśrāmamityādinā|
saṃkarṣaṇāditattvāni viśrāmyanti laye'tra hi|
tataḥ saṃkarṣaṇaṃ devamākāramudayaṃ smaret || 16 ||
16. - - - - - - - - - - - -
udito hi sa sarvātmā prathamaṃ sarvakṛt svayam|
vyāptaṃ pradyumnadevaṃ tamikāraṃ paricintayet || 17 ||
17. - - - - - - - - - - - -
vividhaṃ prāpyate tena trayīkarmātmanā jagat|
aniruddhaṃ vyaktirūpamīkāraṃ tamanusmaret || 18 ||
18. - - - - - - - - - - - -
vyajyante śaktayo hyatra jagatsṛṣṭyādayo'khilāḥ|
daṇḍavatsaṃniveśena saṃsthitā hyevameva hi || 19 ||
19. - - - - - - - - - - - -
ā sakārāccatūrūpayuktā me caturātmatā|
smaret prabhavacintāyāṃ hakāraṃ dvādaśāntakam || 20 ||
20. ā sakārāditi| sakāraparyantamityarthaḥ|
hakāraṃ vāsudevaṃ tu viśrāmaṃ paricintayet|
saṃkarṣaṇaṃ sakāraṃ tamudayaṃ tvapyaye smaret || 21 ||
21. layakrame cāturātmyaniveśamāha---hakāramiti|
evamākārato divyāṃ cintayeccaturātmatām|
dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśādhyātmalakṣaṇam{9} || 22 ||
22. ākārata iti| ākāraparyantamityarthaḥ|
{9. cintanam B. }
sopānabhūtaṃ yatkrāntvā dvādaśāntādviśet param{10}|
eṣā prathamā rītirvarṇamārgasya darśitā || 23 ||
23. - - - - - - - - - - - -
{10. puram B. D. }
sūkṣmā taccāturātmīyā bhārūpā manmayī parā|
madhyamā pūrvamevoktā viśeṣaṃ tatra me śṛṇu || 24 ||
24. - - - - - - - - - - - -
dhāraṇāḥ pūrvamuktā yāścatasro matsvarūpikāḥ|
vakārākhyāniruddhasya śaktiḥ rāgasaṃjñitā{11} || 25 ||
25. - - - - - - - - - - - - - - -
{11. saṃjñikā C. }
māyā nāma mahālakṣmīrlakārāparanāmikā|
vidyā rephasaṃjñātā mahāvāṇī tu smṛtā || 26 ||
26. - - - - - - - - - - - - -
vātasaṃjñā mahākālī kriyāśaktiryakāriṇī|
brahmādyā mūrtayastisraḥ patnyasrayyādayaśca yāḥ || 27 ||
27. - - - - - - - - - - - - -
tajjñeyaṃ sakalaṃ sūkṣmamakārasyādimeṃ'śake|
madhyame bhoktṛkūṭasthaḥ puruṣoṃ'śe pratiṣṭhitaḥ || 28 ||
28. - - - - - - - - - - - -
saṃsārī puruṣaḥ sarvaścaramāṃśe'vatiṣṭhate|
eṣā te madhyamā rītirvarṇamārgasya darśitā || 29 ||
29. - - - - - - - - - - - -
caramāmatha vakṣyāmi rītiṃ balaniṣūdana|
vaikharī caramā rītiḥ prayatnasthānabhedinī || 30 ||
30. - - - - - - - - - - - -
vyaktavācāṃ samuccāre sphuṭībhavati dhravam|
jīvānāṃ dehabaddhānāṃ tattatsanmārgadarśikā || 31 ||
31. - - - - - - - - - - - -
mātṛkā jāyate seyaṃ viṣṇuśaktyupabṛṃhitā|
viṣṇuvattatra pañcāśacchaktayaḥ parikīrtitāḥ || 32 ||
32. - - - - - - - - - - - -
{12}adhitiṣṭhanti ye yāṃ ca mātṛkāṃ varṇamālinīm|
vāsudevādayo vyūhā daśa dvau keśavādayaḥ || 33 ||
33. - - - - - - - - - - - -
{12. C. omits 4 lines from here. }
svarādhiṣṭhāyino devāḥ śaktīsteṣāmimāḥ śṛṇu|
lakṣmīḥ kīrtirjayā māyā vyūhaśaktaya īritāḥ || 34 ||
34. - - - - - - - - - - - - -
śrīśca vāgīśvarī kāntikriyāśāntivibhūtayaḥ|
icchā prītī ratiścaiva māyā dhīrmahimeti ca || 35 ||
35. - - - - - - - - - - - - -
śaktayaḥ keśavādīnāṃ etāḥ svaraśaktayaḥ|
kādyadhiṣṭhāyino devān gadantyā me niśāmaya || 36 ||
36. - - - - - - - - - - - - -
padmanābhādināmāno viṣṇavaḥ kādidevātaḥ|
padmanābho dhruvo'nantaḥ śaktīśo madhusūdanaḥ || 37 ||
37. padmanābhādayo vibhavabhedāḥ pūrvamevaikādaśādhyāye paṭhitā jñātavyāḥ|
vidyādhidevaḥ kapilo viśvarūpo vihaṃgamaḥ|
{13}kroḍātmā baḍabāvakttro dharmo vāgīśvarastathā || 38 ||
38. - - - - - - - - - - - - - - -
{13. dharmātmā I. }
ekārṇavaśayo devaḥ kūrmaḥ pātāladhārakaḥ|
varāho nārasiṃhaścāpyamṛtāharaṇastathā || 39 ||
39. - - - - - - - - - - -
śrīpatirdivyadeho'tha kāntātmāmṛtadhārakaḥ|
rāhujit kālanemighnaḥ pārijātaharo mahān || 40 ||
40. - - - - - - - - - - - - -
lokanāthastu śāntātmā dattātreyo mahāprabhuḥ|
nyagrodhaśāyī bhagavānekaśṛṅgatanustataḥ || 41 ||
41. - - - - - - - - - - -
devo vāmanadehastu sarvavyāpī trivikramaḥ|
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca || 42 ||
42. - - - - - - - - - - - -
jvalatparaśudhṛdrāmo rāmaścānyo dhanurdharaḥ|
vedavidbhagavān kalkī pātālaśayanaḥ prabhuḥ || 43 ||
43. - - - - - - - - - - - -
eteṣvantyeṣu catvāro devā rāmādayo hi ye|
te raṅgayamayorjihvāmūlopadhmānayorapi || 44 ||
44. raṅgaḥ anunāsikaḥ| yamāḥ prātiśākhye prasiddhā varṇaviśeṣāḥ|
dhīstārā vāruṇī śaktiḥ padmā vidyā tathaiva ca|
saṃkhyā viśvā khagā bhūrgaurlakṣmīrvāgīśvarī tathā || 45 ||
45. - - - - - - - - - - - - -
amṛtā dharaṇī chāyā nārasiṃhī sudhā tathā{14}|
śrīḥ kīrtirviśvakāmā satyā kāntiḥ saroruhā || 46 ||
46. - - - - - - - - - - - - - - -
{14. tathā sudhā B. C. }
māyā padmāsanā kharvā vikrāntirnarasaṃbhavā|
nārāyaṇī hariprītirgāndhārī kāśyapī tathā || 47 ||
47. - - - - - - - - - - - -
vaidehī {15}vedavidyā ca padminī nāgaśāyinī{16}|
madaṃśakā imā devyo vijñeyāḥ kādiśaktayaḥ || 48 ||
48. - - - - - - - - - - - -
{15. deva B. }
{16. padmavāsinī C. }
bhavopakaraṇaiśceyaṃ mātṛkādhiṣṭhitā suraiḥ|
śrīkaṇṭhānandasūkṣmādyairlambodaryādiśaktibhiḥ || 49 ||
49. - - - - - - - - - - - -
vinanāyakaiśca durgābhiḥ kṣetreśairmātṛbhistathā|
samayasthaistathā bauddhairārhatairapi cāparaiḥ || 50 ||
50. - - - - - - - - - - -
yathā hi kṣudhitā bālā mātaraṃ paryupāsate|
evaṃ sarve surā devīṃ mātṛkāṃ paryupāsate || 51 ||
51. - - - - - - - - - - - -
iyaṃ yonirhi mantrāṇāṃ vidyānāṃ janmabhūriyam|
tattvānāṃ tāttvikānāṃ ca jñānānāṃ prasavasthalī || 52 ||
52. - - - - - - - - - - - - -
iti {17}śrīpāñcarātrasāre lakṣmītantre mātṛkāprakāśo nāma viṃśo'dhyāyaḥ
{17. śrīpañcarātra A.; śrīpa़ñcarātre I. }
********iti viṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 20

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: